637

ननु यद्येते तत्त्वज्ञानविधानक्रमेणोपायाः2323, कृतं तर्ह्यान्वीक्षिक्येत्यत आह—ज्ञान
…संवादः ॥
तद् व्याचष्टे—तदर्थमिति प्रकृतम् । आत्मविद्या आन्वीक्षिकी । अभ्यासः
सततक्रिया प्रयत्न इत्यर्थः2324 । प्रयोजनमाह—प्रज्ञापरिपाकार्थम् । परिपाकस्तु
संशयच्छेदनम् ।
किं देहाद्यतिरिक्त आत्मा उत नेति संशयः । तस्य च्छेदनं
लौकिकस्य त्वज्ञानमात्मनि तदवबोधः2325अध्यवसितं प्रमाणेन, तस्य अभ्यनुज्ञानं
तर्केण ॥ ४७ ॥


तंशिष्यगुरुसब्रह्मचारिविशिष्टश्रेयोऽर्थिभिरनसूयिभिरभ्युपेयात्
॥ ४ । २ । ४८ ॥


सब्रह्यचारी सहाध्यायी । गुरुशिष्यसहाध्यायिभ्योऽन्यः शास्त्रेणानुशिष्टः
शिष्टः । श्रेयोऽर्थिनश्च श्रेयसि मोक्षलक्षणे श्राद्धाः । तेषामपवर्गे श्रद्धादर्शनादस्ति
तदुपायाभ्यासः प्राग्भवीय इत्यनुमीत्यते । तेन तेषामपि प्राग्भवीयसंस्कारवशात्
प्रतिभोपासनीयेति । अभ्युपेयात् अभिमुखमुपेत्य जानीयात् गुर्वादिभिः
सहेत्यर्थः । नीतार्थम् गतार्थम् ॥ ४८ ॥


प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थित्वे ॥ ४ । २ । ४९ ॥


तदनेन गुर्वादिभिर्वादं कृत्वा तत्त्वनिश्चय उक्तः । यदि च मन्येत पक्ष
प्रतिपक्षपरिग्रहः प्रतिकूलः परस्य
गुर्वादेः । तस्मान्न वादोऽप्युचित इति, तत्रेदं
सूत्रमुपतिष्ठते—प्रति…र्थित्वे ॥


व्याचष्टे—तमभ्युपेयादिति वर्तते । परतो गुर्वादेः प्रज्ञामुपादित्समानः

  1. तत्त्वज्ञानोत्पादक्रमेणापवर्गोपायःC

  2. तत्क्रिया तत्र प्रयत्न इत्यर्थःJ

  3. लोकस्य
    तत्त्वज्ञानमात्मनि तदवरोधः ।
    C