चतुर्थाध्याये प्रथमाह्निकम्


प्रवृत्तिदोषसामान्यपरीक्षाप्रकरणम्


प्रवृत्तिर्यथोक्ता ॥ ४ । १ । १ ॥


अथ मनःपरीक्षानन्तरमुद्देशलक्षणक्रमानुरोधेन प्रवृत्तिः परीक्षितुं युक्ता, सा
कस्मान्न परीक्ष्यत इति शङ्कानिराकरणाय सूत्रमित्याह—मनसोऽनन्तरमिति—


प्रवृ…क्ता ॥ अस्य शेषः—तथा परीक्षिता । यथा लक्षिता तथा परीक्षि
तेत्यर्थः । पृच्छति—किं पुनरिति । प्रमेयमात्मादि मनोऽन्तं परीक्षितम्, न पुनः
प्रवृत्तेः 2038स्वरूपं वा कार्यं वा परीक्षितमिति भावः । उत्तरम्—यावद्धर्माधर्माश्रयम्
इति । एकद्रव्येति । एकस्मिन्नेवात्मनि वर्तत इत्यर्थः । अवस्थिता न तु
बुद्ध्यादिवदाशुतरविनाशिनीत्यर्थः । आत्मसमवायादिति । कार्यत्वे सतीति द्रष्टव्यं
विशेषणम् । तेन न सामान्यविशेषाभ्यां व्यभिचारः । प्रायणादिति । आदिशब्देन
सुखादिक्षयोऽपवर्गश्च गृह्यते । संसारापवर्गहेतुभूतात्मसद्भावासद्भावाभ्यामिति
शेषः । एवमाद्युक्तमिति । आदिग्रहणेनात्मसमवेता प्रवृत्तिर्न तु पृथिव्याद्याश्रयेति
2039दर्शितमिति ॥ १ ॥


तथा दोषाः ॥ ४ । १ । २ ॥


प्रवृत्त्यनन्तरास्तर्हि दोषाः परीक्ष्यन्तामित्यत आह—तथा दोषाः ॥ उक्ता इति
शेषः । प्रवृत्तितुल्यतया प्रवृत्तिपरीक्षयैव तावद्दोषाणां 2040सत्त्वं परीक्षितमित्यर्थः ।
कार्यरूपप्रवृत्तितुल्यतामाह—बुद्धिसमानाश्रयत्वादिति । अभीष्टविषयचिन्तनादि
551 प्रभवाः खल्वमी2041 दोषा 2042नार्थचिन्तनबुद्धिव्यधिकरणा भवितुमर्हन्ति । तथा सति
चैत्रस्याभीष्टविषयानुचिन्तने मैत्रस्य रागः प्रवर्तेत । तस्माद् बुद्धिसमानाश्रय
त्वादात्मगुणाः ।
आत्मगुणत्वाच्च कार्यप्रवृत्तितुल्यतया प्रवृत्तिपरीक्षयैव तावद्दोषाः
परीक्षिता इत्यर्थः2043 । इदं च प्रवृत्तितुल्यत्वमपरं दोषाणामित्याह—संसार
स्यानादित्वादिति ।
एतच्चोक्तं वीतरागजन्मादर्शनात् इत्यनेन, तथोद्देशपरीक्षा
परेण द्वितीयसूत्रेण । यत्तेषां दोषाणां परीक्षितं तदाह—सम्यग्ज्ञानाच्चेति । स्यादेतत्,
गुणत्वेन ह्यात्मगुणा2044 इति सिध्यति । तदेव तु कुत इत्यत आह—कार्यत्वे सतीति ।
इन्द्रियान्तरं
मन इति । मानसप्रत्यक्षैश्चात्मत्वसुखत्वादिभिरनैकान्तिकत्वं मा भूदित्यत
उक्तं कार्यत्वे सतीति 2045विशेषणम् । अचाक्षुषप्रत्यक्षत्वादित्यत्रापि कार्यत्वे सतीति
विशेषणमनुषञ्जनीयम् ॥ २ ॥


॥ इति प्रवृत्तिदोषसामान्यपरीक्षाप्रकरणम् ॥

  1. रूपंJ

  2. दर्शयतिC

  3. बहुत्वंJ

  4. चिन्तन प्र…खल्विमेC

  5. नानुJ

  6. तत्प्र…यैव परीक्षिता इ°J

  7. गुणत्वे सत्या°J

  8. विशेषणंOmJ