554

प्रेत्यभावपरीक्षाप्रकरणम्


आत्मनित्यत्वे प्रेत्यभावसिद्धिः ॥ ४ । १ । १० ॥


उत्पादोच्छेदौ प्रेत्यभावः । न चात्मनो नित्यस्य तौ स्तः । तस्मादस्मिन् दर्शने न
युक्तः प्रेत्यभावः । वैनाशिकानां तु सत्त्वोत्पादनिरोधाभ्यां युक्तः प्रेत्यभावः ।
प्रेत्येति ल्यब् मुखं व्यादाय स्वपितीतिवद् द्रष्टव्यः । तथा च भूत्वा प्रायणमिति भवन
प्रायणयोः समानकर्तृकत्वमप्युपपन्नमिति पूर्वपक्षः । पूर्वाभ्यस्त सूत्रे आत्मनित्य
त्वव्यवस्थापनात् । सत्त्वोत्पादोच्छदे च 2054कृतहानाकृताभ्यागमदोषेणाभ्युदयनिः
श्रेयसार्थाप्रवृत्तेः2055 ऋष्युपदेशानर्थक्यप्रसङ्गाच्च2056 । देहेन्द्रियबुद्धिवेदनासंबन्धोत्पाद
विनाशौ नित्यस्यात्मनो जन्मप्रायणे । तथा चोपपन्नः प्रेत्यभाव इति सिद्धान्तः ॥ १० ॥


व्यक्ताद्व्यक्तानां प्रत्यक्षप्रामाण्यात् ॥ ४ । १ । ११ ॥


प्रेत्यभावविचारप्रस्तावेनेदमपरं विचारयति—येयं 2057मृत्वोत्पत्तिर्नाम सा कथमिति
चेत् ? अत्र हि प्रावादुकानां नानाविधा विप्रतिपत्तयः सन्ति । तत्राभिमतं पक्षं तावत्2058
सूत्रकृद् गृह्णाति व्यक्तादिति । व्यक्ताद्…ण्यात् ॥ अग्रे विप्रतिपत्तीर्निवारयि
ष्यति । शरीरेन्द्रियविषयोपकरणाधारमित्येकवद्भावेन नपुंसकत्वम् ।
प्रत्यक्षगृहीतसंबन्धप्रभवमनुमानं प्रत्यक्षेऽप्युपदिशति प्रत्यक्षमूलकत्वादिति । ननु
भवतु शरीरं पृथिव्यादि व्यक्तं महत्त्वानेकद्रव्यवत्त्वरूपविशेषेभ्यः । तन्मूकारणं
परमाणवः कथं व्यक्ता इत्यत आह—तत्सामान्यादिति । रूपादिमत्सामग्रीपूर्वकं
शरीरम्2059 इत्यर्थः ॥ ११ ॥


555

न घटाद्घटानिष्पत्तेः ॥ ४ । १ । १२ ॥


व्यक्ताद्घटनिष्पत्तेरप्रतिषेधः ॥ ४ । १ । १३ ॥


॥ इति प्रेत्यभावपरीक्षाप्रकरणम् ॥

  1. कृतनाशा° C

  2. सार्थमप्रवृत्तिः C

  3. °प्रसङ्गश्च C

  4. प्रेत्योत्पत्ति° C

  5. तावत्पक्षं गृह्णाति C

  6. गवादीति शरीरम् J