दुःखपरीक्षाप्रकरणम्


विविधबाधनायोगाद् दुःखमेव जन्मोत्पत्तिः ॥ ४ । १ । ५५ ॥


फलानन्तरं दुःखं परीक्षणीयम्2193 । तत्रयं परीक्षा । भवतु दुःखं बाधना
लक्षणमनुभूयमानम् । यत् पुनरिदं सुखं प्रत्यात्ममनुकूलवेदनीयम्, तत्कथं दुःखम्,
अनुभवविरोधात् । शरीरेन्द्रियविषयबुद्धयश्च यदि दुःखहेतुतया दुःखं, कस्मात्
सुखहेतुतया सुखमेव न भवन्ति ? सेयमतिभीरुता सकललोकयात्राविरोधिनी ।
यथाहुः न हि मृगाः सन्तीति शालयो नोप्यन्ते । न च भिक्षवः सन्तीति स्थाल्यो
नाधिश्रीयन्त इति । तस्मान् मांसार्थीव कण्टकानुद्धृत्य मांसमश्नन्नानर्थं
कण्टकजन्यमाप्नोतीति, एवं प्रेक्षावान् दुःखमुद्धृत्येन्द्रियादिसाधनं सुखं भोक्ष्यते ।
सन्ति च त्रिविधदुःखपरिवर्जनहेतवो दृष्टाः परिदृष्टसामर्थ्या अन्वयव्यतिरेका
भ्यामित्यभिप्रायवान् पूर्वपक्षी गुडजिह्विकया संशयान इव पृच्छति—तत्
किमिदमिति ?
सिद्धान्तिन उत्तरम्—अन्य इत्याह सूत्रकार इति । तेनैवाभिप्रायेण
पूर्वपक्षी पृच्छति—कथम् ? उत्तरं—न वै सर्वलोकसाक्षिकमिति । अयं तु दुःख
भावनोपदेशः किमर्थमित्यत आह भाष्यकारः—दुःखहानार्थः । किं भूतस्य
2194दुःखभावनमित्यत आह—जन्ममरणप्रबन्धस्य अनुभवः प्राप्तिः । तन्निमित्ताद्
दुःखोपदेशपरिशीलनेन निर्विण्णस्यालंप्रत्ययवतः, अत एव दुःखं जिहासत इति
योजनीयम् । स्वाभिप्रायेण पूर्वपक्षी पृच्छति—कया युक्त्या ? उत्तरम्—सर्वे खलु
593 सत्त्वनिकाया
इति । 2195उपपत्तिः सुखदुःखहेतुभूता विषयसम्पत्तिः तस्याः स्थानानि
भुवनानि । आ सत्यलोकादा चावीचेरिति । एतदुक्तं भवति, यदि दुःखवर्जनेन शक्येत
सुखमादातुम्, ततस्तादृशं सुखमनुकूलवेदनीयं कः प्रज्ञावान् प्रजह्यात् ? न तु
तादृशमस्ति सुखं क्वचिदपि, सर्वस्य तस्य दुःखाविनाभाविनः केवलस्यो
पादानाशक्यत्वात् । न हि मधुविषसंपृक्तमन्नं विषमपनीय शक्यं मधुमात्र
युतमुपादातुमिति । तस्मान्नेदं सुखस्य प्रत्याख्यानमपि तु सुख एव दुःख संज्ञाभावन
मुपदिश्यते 2196ऋषिणा । अत्र हेतुरुपादीयते2197विविध…त्पत्तिः ॥ जन्मन
उत्पत्तिर्जन्मोत्पत्तिः । सा दुःखमेव भावयितव्या विविधबाधनायोगादिति ॥ ५५ ॥


न सुखस्याप्यन्तरालनिष्पत्तेः ॥ ४ । १ । ५६ ॥


कस्मात् पुनर्दुःखमेव स्वरूपतो न भवतीत्यत आह—न सुखस्याप्य
न्तरालनिष्पत्तेः ॥
न खल्वयं दुःखोद्देशो दुःखस्य कथनम्, सुखस्य प्रत्या
ख्यानम् ॥ ५६ ॥


बाधनानिवृत्तेर्वेदयतः पर्येषणदोषादप्रतिषेधः ॥ ४ । १ । ५७ ॥


इतश्च दुःखसंज्ञाभावनम् न तु सुखस्य प्रतिषेधो दुःखोद्देशेनेत्याह—बाधना…
अप्रतिषेधः ॥
यस्मादिदं मे सुखसाधनमिति वेदयन् प्रार्थयते सुखसाधनम्,
तच्चोक्ताद् बहुप्रकाराद् दोषाद् बाधनाहेतुरिति दुःखभावनोपदेशनमिति । कामं
काम्यं कामयमानस्य यदा कामः समृध्यति संपन्नो भवति, अथानन्तरमेनं पुरुषमपरः
काम इच्छा क्षिप्रं प्रबाधते स्वर्गादिप्राप्तावपि स्वाराज्यादि कामयते । एवं तत्प्राप्तौ
प्राजापत्यादीति । अस्येच्छा तदुपायप्रार्थनादिना दुःखेन प्रबाधत इत्यर्थः । समन्ताद्
594 उदनेमि यथा भवति तथा भूमिं लभत इति योजना ॥ ५७ ॥


दुःखविकल्पे सुखाभिमानाच्च ॥ ४ । १ । ५८ ॥


नन्वयं यद्यप्यन्तराले सुखान्यनुभवति, तथापि तत्तद्दुःखसंभेदमाकलयन्
अनुपदिष्टोऽपि स्वयमेव 2198निर्वेत्स्यते कृतमस्य दुःखभावनोपदेशेनेत्यत आह—
दुःखवि…भिमानाच्च ॥ शास्त्रशिष्टानां विवेकिनां खलु विविधबाधनानुषङ्गाद्
अनवयवेन सुखमात्रं दुःखमेवेति विनिश्चयः । अक्षिपत्रकल्पा हि ते । तद्
यथेषीकतूलसंपर्कादप्यक्षिपत्रं2199 दूयते, न तु गात्रावयवान्तराणि, तथा मृदुचित्ततया
विवेकिनो दूयन्ते । अविवेकिनस्तु प्रणयकलहकुपितकुरङ्गशावलोचनाङ्गनालक्त
करसार्द्रपादपल्लवपातमपि शिरसि रहसि सुखमभिमन्यमाना घनपुलककञ्चुका
ञ्चिततनवः सान्द्रानन्दाश्रुप्लवननयना निवृण्वन्तीति तान् प्रत्ययमुपदेशोऽर्थवा
नित्यर्थः । जायस्व म्रियस्य चेति संधावतीति । पुनः पुनर्जायते पुनः पुनर्म्रियते,
जनित्वा म्रियते, मृत्वा जायते । तदिदं संधावनव्यापारप्रचय इत्यर्थः ।


चोदयति—यद्येवं कस्माद् दुःखं जन्मेति नोच्यत इति । यदि दुःखभावनो
पदेशो जन्मनि, एवं सत्येवकारः किमर्थ इत्यर्थः । परिहरति—जन्मविनिग्रहार्थीय
इति । जन्मविनिग्रहो जन्मनिवृत्तिः स एवार्थः । तत्र प्रवर्तत इति जन्मविनिग्रहा
र्थीयः । यथा च मत्वर्थीय इति । एतदुक्तं भवति जन्म दुःखमेवेति भावयितव्यम् । नात्र
मनागपि सुखबुद्धिः कर्तव्या । 2200अनेकानर्थपरम्परापातेनापवर्गप्रत्यूहप्रसङ्गादिति ॥ ५८ ॥


॥ दुःखपरीक्षाप्रकरणम् ॥

  1. दुःखपरीक्षणम्C

  2. दुःखहानमि°C

  3. उत्पत्तिःC

  4. ऋषिणाJ

  5. °ते ऋषिणाC

  6. निवर्त्स्यति° C

  7. °पात्रं J

  8. परम्परायामप° C