551 प्रभवाः खल्वमी2041 दोषा 2042नार्थचिन्तनबुद्धिव्यधिकरणा भवितुमर्हन्ति । तथा सति
चैत्रस्याभीष्टविषयानुचिन्तने मैत्रस्य रागः प्रवर्तेत । तस्माद् बुद्धिसमानाश्रय
त्वादात्मगुणाः ।
आत्मगुणत्वाच्च कार्यप्रवृत्तितुल्यतया प्रवृत्तिपरीक्षयैव तावद्दोषाः
परीक्षिता इत्यर्थः2043 । इदं च प्रवृत्तितुल्यत्वमपरं दोषाणामित्याह—संसार
स्यानादित्वादिति ।
एतच्चोक्तं वीतरागजन्मादर्शनात् इत्यनेन, तथोद्देशपरीक्षा
परेण द्वितीयसूत्रेण । यत्तेषां दोषाणां परीक्षितं तदाह—सम्यग्ज्ञानाच्चेति । स्यादेतत्,
गुणत्वेन ह्यात्मगुणा2044 इति सिध्यति । तदेव तु कुत इत्यत आह—कार्यत्वे सतीति ।
इन्द्रियान्तरं
मन इति । मानसप्रत्यक्षैश्चात्मत्वसुखत्वादिभिरनैकान्तिकत्वं मा भूदित्यत
उक्तं कार्यत्वे सतीति 2045विशेषणम् । अचाक्षुषप्रत्यक्षत्वादित्यत्रापि कार्यत्वे सतीति
विशेषणमनुषञ्जनीयम् ॥ २ ॥


॥ इति प्रवृत्तिदोषसामान्यपरीक्षाप्रकरणम् ॥

दोषत्रैराश्यप्रकरणम्


तत् त्रैराश्यं रागद्वेषमोहार्थान्तरभावात् ॥ ४ । १ । ३ ॥


तदेवं बहु परीक्षितं दोषाणाम् । यत्तु किञ्चिदेषामपरीक्षितमस्ति तत्
परीक्षितुमुपक्रमते—प्रवर्तनालक्षणा दोषा इत्युक्तम्, तथा च मानादय इति ।
रागद्वेषमोहा एव दोषाः । न च मानादयस्तेष्वन्तर्भवन्ति बुद्धिव्यपदेशभेदात् ।
प्रवर्तनालक्षणत्वं तु तेषामप्यस्ति । तस्मादतिव्यापकत्वात् लक्षणमेतदयुक्तम्2046
युक्तत्वे वा लक्षणसूत्रेमानादयोऽपि दोषवत् पठनीया इति पूर्वपक्षः । सिद्धान्तवाद्याह—
नोपसंख्यायन्ते संगृहीतत्वादिति । रागद्वेषमोहानां सामान्यत्रयाणां कामादयो

  1. चिन्तन प्र…खल्विमेC

  2. नानुJ

  3. तत्प्र…यैव परीक्षिता इ°J

  4. गुणत्वे सत्या°J

  5. विशेषणंOmJ

  6. °न्न लक्षणमेतद् युक्तम्C