682 व्याप्यव्यापकभावेनेति निदर्शनः । हेत्वर्थयोर्निदर्शनो हेत्वर्थनिदर्शनो दृष्टान्तः । स
यद्युपादीयते, ततो नेदं व्यक्तमेकप्रकृति भवति, दृष्टान्तस्य प्रकृत्यन्तरोपादानात् ।


वार्त्तिकम्—साधनान्तरोपादाने पूर्वस्येति । दत्तोत्तरावसर एव वादिनि यदि
प्रतिवादी हेत्वर्थं व्यभिचारयति, वादी च तृतीयपदके स्थितस्तं हेतुं विशेषयति, तदा
किं साधनान्तरोपादानात् निगृह्यताम्, उतानैकान्तिकसाधनाभिधानात्2419 ? न
तावदनैकान्तिकसाधनाभिधानादस्य निग्रहो हेतुविशेषणेन तस्य समाहितत्वादिति ।
तस्माद्धेत्वन्तरवचनादेव निगृह्यते । पूर्वस्य वस्तुतोऽसमर्थस्यासामर्थ्यख्यापनात्,
सामर्थ्ये वा 2420हेत्वन्तरानर्थक्यादिति सूक्तम् ॥ ६ ॥


॥ इति प्रतिज्ञाहेत्वन्यतराश्रितनिग्रस्थानपञ्चकविशेषलक्षणप्रकरणम् ॥

प्रकृतोपयोगिवाक्यार्थप्रतिपत्तिफलशून्य
निग्रहस्थानचतुष्कप्रकरणम्


प्रकृतादर्थादप्रतिसंबद्धार्थमर्थान्तरम् ॥ ५ । २ । ७ ॥


व्याचष्टे—यथोक्तलक्षणे पक्षप्रतिपक्षपरिग्रहे सति वादे जल्पे
वितण्डयामित्यर्थः । हेतुतः साध्यसिद्धौ प्रकृतायां वादी साधनं ब्रूयाद् नित्यः
शब्दोऽस्पर्शत्वादिति
हेतुः इति । अत्रान्तरे सुखादिभिर्व्यभिचारेण स्वहेतोरसामर्थ्यं
पश्यन् तत्प्रच्छादनाय प्रसक्तानुप्रसक्त्या तं तमर्थमुपन्यस्यन्नर्थान्तरेण निगृह्यते ।
अभिधेयस्य क्रियान्तरयोगात् क्रियाविशेषस्य योगात् विशिष्यमाणरूपो
भिद्यमानरूपः शब्दो नामेति । यथा वृक्षस्तिष्ठति, वृक्षं च्छिनत्ति, वृक्षेण चन्द्रमसं
पश्यति, वृक्षायोदकमासिञ्चतीत्यादि । तदेवमभिधेयस्य क्रियाविशेषैर्योगाद्
विशिष्यमाणरूपो भिद्यमानरूपः शब्दो नामेति । आख्यातस्वरूपमाह—क्रियाकार

  1. साधनोपादानात्C

  2. °नर्थक्यमितिC