673

भाष्यमनुभाष्याक्षिपति—प्रायेण प्रतिज्ञेति । समाधत्ते—न, क्रियावचन
दोषद्वारेणेति ।
वचनदोषद्वारेणेत्येतावन्मात्रे वक्तव्ये क्रियादोषाभिधानं दृष्टान्तार्थम् ।
नन्वाश्रयार्थोऽप्ययुक्तः पुरुषाश्रयत्वादित्यत आहे—न चाधाराधेयभाव इति ।


अपरमपि भाष्यमनुभाष्याक्षिपति—तत्त्ववादिनमतत्त्ववादिनं चेति ।
समाधत्ते—न, परापदिष्टेति । सम्यक्साधने जात्युत्तरे दत्ते तस्य जातित्वमनु
द्भावयंस्तत्त्ववाद्यपि निगृह्यत इत्यर्थः ॥ १ ॥


प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः ॥ ५ । २ । २ ॥


लक्षणं तु—प्रति…हानिः ॥ तदेतत् सूत्रं भाष्यकारमतेन तावद् व्याचष्टे—
प्रति दृष्टान्तस्य यो धर्मस्तं यदा स्वदृष्टान्तेऽभ्यनुजानातीति । तदेतद्
भाष्यव्याख्यानमुपन्यस्य वार्त्तिककारोदूषयति—एतत् तु न बुध्यामहे कथमत्र
प्रतिज्ञा हीयते
इति । अनित्यः शब्द ऐन्द्रियकत्वात्, घटवत् इति साधने प्रयुक्ते
प्रतिवादिना चानैकान्तिकत्वे सामान्येनोद्भाविते तृतीयस्थानपतितो वाद्याह—अस्तु
तर्हि सामान्यवद् 2403घटोऽपि नित्य इति । तथा सत्यैन्द्रियकत्वमनैकान्तिकं न भवति
नित्यमात्रगामित्वाद् घटादीनामपि नित्यताभ्युपगमाद् इत्याशयेन यद्यपि, तथापि
साक्षादनैकान्तिकदोषोद्धारमक्षरारूढमनुक्त्वा स्वदृष्टान्ते नित्यतां प्रतिपद्यते,
नित्यताप्रतिपत्तेश्चासिद्धता 2404दृष्टान्तदोषो भवति ।
साध्यविकलतेत्यर्थः । सोऽयं
दृष्टान्तदोषेण हेतुदोषेण वा विरुद्धत्वेन घटादीनामपि नित्यत्वाभ्युपगमेनैन्द्रियकत्वस्य
हेतोः साध्यानित्यत्वविरुद्धेन नित्यत्वेन व्याप्तत्वाद् निग्रहो वादिनो न प्रतिज्ञा
हानिः । न खलु अनेन अस्तु शब्दो नित्यः इति प्रतिज्ञा परित्यक्ता, किं तु अस्तु
घटोऽपि नित्यः इत्युक्तम् । यदि तु दृष्टान्तपरित्यागेन प्रतिज्ञातार्थस्यासिद्धेः
प्रतिज्ञाहानिरुच्येत2405, ततः सर्व एव दोषः प्रतिज्ञाहानिः, सर्वस्मादेव दोषात्

  1. घटादिर्नि°C

  2. दृष्टान्ते दोषःC

  3. °निरित्युच्यतेC