680 हेत्वाभासोक्त्या तस्य संग्रहः । पारम्पर्येण तूदाहरणाभासस्य हेतुदूषकत्वेन सर्वमेव
हेतुदूषकमविशेषादिति भावः । परिहरति—हेत्वाभासपूर्वकत्वादिति । हेत्वाभासा
इत्यत्र हेतुशब्दः स्वार्थमपरित्यज्य दृष्टान्तमुपलक्षयति । उपलक्षणे हेतुरुक्तः ।
हेत्वाभासपूर्वकत्वाद् हेत्वाभासप्रधानत्वात् दृष्टान्ताभासेनापि हेतुरेव दूष्यते यतः । न
चैतावता प्रतिज्ञादिदोषोपलक्षणप्रसङ्गः । न हि यत्र यत्र निमित्तमस्ति तत्सर्वमुप
लक्षणीयम्, किं तु यदुपलक्ष्यते तत्रावश्यं निमित्तं वक्तव्यम् । न च सूत्रकारस्य सर्वत्र
लाघवादरो दृढ इत्युक्तम् । तस्मात् सर्वं रमणीयम् ॥ ४ ॥


पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासंन्यासः ॥ ५ । २ । ५ ॥


ऐन्द्रियकत्वस्य हेतोरनैकान्तिकत्वोद्भावनेन शब्दानित्यत्वपक्षे प्रतिक्षिप्ते वादी
प्रतिवादिनं प्रति ब्रूयादनैकान्तिकत्वमुद्दिधीर्षुः—कः पुनराहानित्यः शब्द इति ।
यद्यहमनित्यः शब्द इति प्रतिज्ञामपह्नोतुं शक्नोमि तदा न सामान्येन नित्येन मे हेतुर
नैकान्तिको भवतीति बुद्ध्यपहतोऽपह्नुते, सोऽयमेवंवादी न शक्योऽनैकान्तिकत्वेन
जेतुम्, अपह्नवस्यापह्नवत्वावेदनेऽनैकान्तिकत्वोद्धारात् । तस्मादनैकान्तिकस्यानै
कान्तिकत्वस्थापनायापह्नवस्यापह्नवत्वमुद्भावनीयम् । तत्र किमपह्नवत्वमुद्भाव्या
नैकान्तिकत्वं व्यवस्थाप्य निगृह्यताम्, उतापह्नवादेवेति संशये अपह्नवत्वोद्भावनादेव
पूर्वापरपराहतेर्निगृह्यते, नानैकान्तिकत्वेन, तत्पूर्वकत्वादनैकान्तिकत्वस्थापनस्य ।


तस्माद् यदुक्तं कीर्त्तिना, किमिदानीं हेत्वाभासादुत्तरप्रतिज्ञासंन्यासापेक्षया
तस्य प्रतिवादिनो हेत्वाभास एवाद्यं निग्रहस्थानमिति, तदपास्तम्, प्रतिज्ञासंन्यासस्यैव
पूर्वभावित्वात् । यदपि तेनोक्तम्, पक्षप्रतिषेधे तूष्णींभवतस्तूष्णींभावो नाम निग्रहस्थानं
प्रलपतश्च प्रलपितं नामेत्याद्यपि वाच्यं स्यादिति, तदप्यसाम्प्रतम् । न हि तूष्णींभावेन
प्रलपितादिभिर्वा शक्यमनैकान्तिकत्वमुद्धर्तुम्, यथा प्रतिज्ञार्थापह्नवेन । न चैते
हेत्वाभासोद्भावनस्य पुरस्तात्तनाः । तस्मादेतदप्यनिरूपिताभिधानाद् यत्किञ्चिदिति ॥ ५ ॥