681

अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् ॥
५ । २ । ६ ॥


व्याख्यातुं निदर्शनमाह—निदर्शनम्, एकप्रकृतीदं व्यक्तं भूतभौतिकेन्द्रियम्,
एकप्रकृतीनां विकाराणां परिमाणात् । तद् यथा एकमृत्पूर्वा घटशरावोदञ्चनादयः
परिमिता दृष्टाः, यावान् प्रकृतेर्व्यूहः संस्थानं तावान् विकार इति । न 2418चैवमुदाहरणं
साधनविकलमित्याह—दृष्टं चेति । उपनयमाह—अस्ति चेदमिति । निगमनमाह—
तदेकप्रकृतीनामिति । अस्य परिमितत्वस्य हेतोर्व्यभिचारेण प्रत्यवस्थानं प्रति
वादिनः । नानाप्रकृतीनां घटरुचकादीनाम् एकप्रकृतीनां च घटशरावादीनां दृष्टं
परिमाणमिति ।
एवं प्रत्यवस्थिते प्रतिवादिनि वादी पश्चात्परिमितत्वं हेतुं
विशिनष्टि—एकप्रकृतिसमन्वये सति शरावादिविकाराणां परिमाणदर्शना
दिति ।
प्रकृतिः स्वभावः, एकस्वभावसमन्वये सति इत्यर्थः । एकप्रकृतिसमन्वयं
स्फुटयति—सुखदुःखमोहसमन्वितं हीदं सर्वं व्यक्तं परिमितं गृह्यते । तथा हि
मैत्रदारेषु नर्मदायां मैत्रस्य सुखबुद्धिर्भवति, तत्सपत्नीनां च दुःखबुद्धिः । चैत्रस्य
तामविन्दतो रणरणकवतो मोहो विषादः । नर्मदया च भावान्तराणि व्याख्यातानि ।
तदेवं यत्रैकस्वभावसमन्वये सति परिमाणं तत्रैकप्रकृतित्वमेव । तद् यथा एकमृत्पि
ण्डस्वभावेषु घटशरावोदञ्चनादिषु । घटरुचकादयस्तु नैकस्वभावाः, मार्दसौवर्णादीनां
स्वभावानां भेदात् । निदर्श्यात्र सूत्रं योजयति—तदिदमविशेषोक्ते हेतौ प्रतिषिद्ध
इति । अस्य निग्रहस्थानत्वमाह—सति च हेत्वन्तरभाव इति । अपि च यदि
हेत्वन्तरवचने विश्वमेकप्रकृति साध्यते तदा निदर्शनं नास्ति, सर्वस्य पक्षे निक्षेपात् ।
अथ निदर्शनसिद्ध्यर्थं किञ्चित्पक्षाद् व्यतिरिच्यते, ततस्तेनैवानैकान्तिकत्वम् ।
अन्वितानामपि परिमितानां भिन्नप्रकृतिकत्वादित्याह—हेत्वन्तरवचने सति यदि
हेत्वर्थनिदर्शन
इति । हेतुः साधनम्, अर्थः साध्यः, तौ हेत्वर्थौ । निदर्शयति

  1. चैतदुदा°C