646 धर्मस्तस्य साध्यधर्मस्य साधनं 2344तत्र साध्यधर्मिण्युपसंह्नियते । तथाच शब्देनेति ।
उपनयपदेनेत्यर्थः । यत् पुनरेतद्विभागजाविभागजविकल्पवन्नित्यानित्यविकल्प
इति,
तत्राह—यथोत्पत्तिधर्मकत्वमन्वयव्यतिरेकि नैवं विभागजत्वम् । अयमर्थः
विकल्पसममुत्तरं वदता हि यथा सत्युत्पत्तिमत्त्वे घटो न विभागजः, शब्दस्तु
विभागज इति व्यवस्थितो विकल्पः, एवं तस्मिन्2345 उत्पत्तिमत्त्वे सत्यपि
विभागजवच्छब्दो नित्यो भविष्यति घटस्त्वनित्य इत्युक्तम् । अत्र तावदुत्पत्तिधर्मकत्वं
यथा सत्यनित्यत्वे घटादौ दृष्टम्, आकाशादिषु चासत्यनित्यत्वे न दृष्टम्, तेनानित्यत्वेन
स्वभावप्रतिबद्धमवधारितम्, नैवमुत्पत्तिधर्मकत्वस्य विभागजत्वेनाविभागजत्वेन
वा स्वाभाविकः संबन्धो गृहीतो येनोत्पत्तिमत्किञ्चिद्विभागजं किञ्चिदविभागजं न
भवेत् । तस्माद् विकल्पसमं जात्युत्तरं वदता ह्यतिनिर्बन्धेन विभागजत्वेन शब्दस्य
नित्यत्वं वक्तव्यम् । तत्रेदमुपतिष्ठते—यथोत्पत्तिधर्मकत्वमन्वयव्यतिरेकि
अनित्यत्वं प्रति नैवं विभागजत्वं शब्दनित्यत्वं प्रत्यन्वयव्यतिरेकि, किं तर्ह्य
साधारणमित्यर्थः2346 । असाधारण्यमाह—न हि किञ्चित् शब्दादन्यद् विभागाज्जाय
मानं नित्यमनित्यं वा दृष्टम् ।
ननु विभागजो विभागोऽनित्यो दृष्ट इत्यत आह—
यथोक्तविशेषणमिति कारणमात्रविभागपूर्वकः शब्दो विभागजस्तु विभागः
कारणाकारणविभागपूर्वक इति सिद्धं कारणमात्रविभागपूर्वकत्वमसाधारण्य
मित्यर्थः ॥ ५ ॥


साध्यातिदेशाच्च दृष्टान्तोपपत्तेः ॥ ५ । १ । ६ ॥


षण्णां जातीनां प्रत्याख्यानमुक्त्वा वर्ण्यावर्ण्यसाध्यसमानामपरं
प्रत्याख्यानमाह—साध्य…पत्तेः । इति, तद् व्याचष्टे—दृष्टान्तः साध्य इति ब्रुवतेति ।
चतुर्दशविधजातिवादिनामिह दूषणमुपन्यस्यति—यत् त्वत्रोक्तं जातीनां
पौनरुक्त्यमिति ।
लक्षणभेदाभेदाभ्यां किल लक्ष्यभेदाभेदौ लक्षणं चेदमेकमिति न2347

  1. तत्रJ

  2. एवं सतिC

  3. °रेकीति । तद्ध्यसा°C

  4. OmJ