प्राप्त्यप्राप्तियुगनद्धवाहिविकल्पोपक्रमजातिद्वयप्रकरणम्


प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याविशिष्टत्वादप्राप्त्या
साधकत्वाच्च प्राप्त्यप्राप्तिसमौ ॥ ५ । १ । ७ ॥


प्राप्त्यप्राप्तिसमाविति लक्ष्यपदम् । शेषं तु लक्षणम् । असत् साध्यते, न तु सत् । प्राप्तं
च सत्, असतः प्राप्त्यसंभवात् तस्मान्न साध्यम् । अपि च यत्र यस्य प्राप्तिः, तेन
संभिन्नस्यैक्यमेव2349 । यथा गङ्गा सागरं प्राप्ता सागरेणाभिन्ना, तद्वदेव अभिन्ने चेत्
साध्यसाधने, नास्ति साध्यसाधनभावः, तस्य भेदाधिष्ठानत्वादित्यपि द्रष्टव्यम् ।
अप्राप्तिसमस्तु स्फुट एवेति । ननु प्राप्त्यप्राप्तिसमयोर्मिलितयोः साधनप्रतिषेधस्यैक
त्वात् कथं प्राप्त्यप्राप्तिसमौ भिन्नावित्यत आह—अनयोर्भेदोपदेशो विवक्षात
इति । साधनप्रतिषेधस्यैकत्वेऽपि प्राप्य वा अप्राप्य वेति विकल्पभेदाद् भेदविवक्षे
त्यर्थः । अभेदविवक्षायां त्वेकमेवोत्तरम्, यथा वृक्षाणां बहुत्वं विवक्षित्वा बहु
648 वचनप्रयोगो वृक्षा इति । तद्बहुत्वस्य संख्याया एकत्वं विवक्षित्वैकवचनम् एकं
वनमिति ।


उदाहरणेन साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानमिति जातिसामान्यलक्षणं मन्वानो
देशयति—जातिलक्षणाभावादिति । परिहरति—न, सूत्रार्थापरिज्ञानात् इति ।
सूत्रे नोदाहरणसाधर्म्यं विवक्षितम्, अपि तु येन केनचित् साधर्म्यं विवक्षितम् । अत्र
च येन केनचिद् विद्यमानेनासाध्येन साध्यस्य साधर्म्यम्, अप्राप्तेन वा हेतुना
साधर्म्यमिति न सामान्यलक्षणायोग इति ॥ ७ ॥


घटादिनिष्पत्तिदर्शनात् पीडने चाभिचारादप्रतिषेधः ॥ ५ । १ । ८ ॥


तस्य प्रत्याख्यानम्—घटादि…अप्रतिषेधः ॥ घटादिनिष्पत्तिदर्शनादित्यादि
सूत्रम् । तद् व्याचष्टे—मृत्प्राप्तानां दण्डादीनां न गङ्गासागरवद् अविशेषः ।
मृदवयवाः पूर्वव्यूहपरित्यागेनेति ।
साध्यं कर्म । तच्च मृदवयवाः । ते च सिद्धा
एवेत्यव्यभिचारः । घटस्तु फलं न साध्य इति भावः । कोऽप्राप्त्यर्थ इति । अप्राप्तस्य
साधकत्वेऽतिप्रसङ्ग इति भावः । उत्तरम्—परस्परोपश्लेषमन्तरेण साधकत्वमिति ।
अन्यथा तूद्देशेनासौ प्राप्त एव ।
यदुद्देशेनाभिचारः श्येनादिना क्रियते तस्यैव प्रत्य
वायो भवति, नान्यस्येति नियमः । अत्रापि संयुक्तसंयोगादिः संबन्ध उपेयः ।
तस्यापि च हेतुत्वं क्रियां प्रति दृष्टम् । यथा पङ्काख्यायां पृथिव्यामिति । सुगममन्यत् ॥ ८ ॥


॥ इति प्राप्त्यप्राप्तिसमजातिद्वयप्रकरणम् ॥

  1. येन यस्य…तेन तस्यैक्य°C