666 जातिमवतारयति—एवमवस्थिते प्रयत्नकार्यानेकत्वादिति प्रतिषेध उच्यत इति ।
प्रयत्नानन्तरीयकत्वम्—प्रयत्नानन्तरोत्पादो वा स्यात्, प्रयत्नानन्तरोपलम्भो वा ? न
तावत् पूर्वः कल्पोऽसिद्धत्वात् । तस्मात् प्रयत्नानन्तरोपलम्भ आस्थेयः । तत्र
कार्यसमं प्रतिषेधमाह—प्रयत्नानन्तरम् उपलभ्यमानानां प्रयत्नानन्तरम्
आत्मलाभश्च दृष्टो यथा घटादीनाम्, व्यवधानापोहाच्चाभिव्यक्तिर्व्यवहितानां
मूलकीलकादीनाम् । तत् किं प्रयत्नानन्तरमात्मलाभः शब्दस्य, आहोस्विद्
अभिव्यक्तिरिति विशेषो नास्ति ।
तदेवं कार्याविशेषेण प्रत्यवस्थानं
कार्यसमः ।


येन तु कार्यसमा जातिरन्यथैवोक्ता, तद् यथा—अनित्यः शब्दः कृतकत्वाद्
घटवदित्युक्ते अन्यद् मृत्पिण्डादिकार्यत्वं घटस्य, अन्यच्च विवक्षाप्रयत्नवायुप्रेरणा
भिघातकार्यत्वं शब्दस्य । तस्माच्छब्दकृतकत्वस्य घटादिकृतकत्वाद् भेदान्न साधनं
कृतकत्वमनित्यत्वस्येति । सेयं कार्यान्यत्वेन प्रत्यवस्थानात् कार्यसमेति । तदाह,

कार्यत्वान्यत्वलेशेन यत् साध्यासिद्धिदर्शनम्2391

तत् कार्यसमम्2392
इति भदन्तेनोक्तम् । कीर्तिरप्याह,
साध्येनानुगमात् कार्यसामान्येनापि साधने ।

संबन्धिभेदाद् भेदोक्तिर्दोषः कार्यसमो मतः2393

इति ।


तदनेन यदीश्वरसाधननिराकरणायोक्तम्—तनुगिरिसागरादीनामन्यत् कार्यत्वम्,
अन्यच्च प्रासादाट्टालगोपुरादीनाम् इति, तदपि जात्युत्तरभेवेति उक्तं भवति । न च
प्रत्यक्षदृश्यमानं बुद्धिमदन्वयव्यतिरेकानुविधानं सौधादीनामिव तनुभुवनादीनां
नास्तीत्येतावता भेदेन कार्यभेदे शब्दमात्राभेद इति साम्प्रतम्, अभूत्वा भावलक्षणस्य

  1. °द्धि चोदनममिति ज्ञानश्रीनिबन्धेषु पाठः ।

  2. एतत्तु त्रिधा वक्त्रभिसन्धितः इति
    तदनुसारी श्लोकशेषः ।

  3. प्र. वा १. १६