667 कृतकत्वस्य संस्थानवत्त्वस्य वा वस्तुन एवाभेदात् । तस्मादेतदप्ययुक्तम्—


वस्तुभेदे प्रवृत्तेऽपि शब्दसाम्यादभेदिनः ।

न युक्तानुमितिः पाण्डुद्रव्यादिव हुताशने2394

न चेयं जातिरुत्कर्षापकर्षसमाभ्यां भिद्यते । साध्यदृष्टान्तयोर्धर्मविकल्पेन
प्रवर्तमानत्वात् । तस्मात् सूत्रकारोक्त एव कार्यसमोऽसंकीर्ण इति युक्तमुतप
श्यामः ॥ ३७ ॥


कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः ॥ ५ । १ । ३८ ॥


अस्य प्रत्यादेशसूत्रम्—कार्या…पत्तेः ॥ कार्यस्योत्पत्तिलक्षणस्या
न्यत्वेऽभिव्यक्तिलक्षणात् कार्यात् प्रयत्नस्याभिव्यक्तिं प्रति अहेतुत्वम् ।
कस्मादभिव्यक्तिं प्रति हेतुत्वं न भवतीत्यत आह—अनुपलब्धिकारणस्यावरणादेः
उपपत्तेः अभिव्यक्तिहेतुत्वं स्यात्, 2395तदेव तु नास्तीति व्यतिरेकपरं द्रष्टव्यम् । सति
कार्यान्यत्व
इति भाष्यं सूत्रवद् योजनीयम् । यत्र प्रयत्नानन्तरमित्यत्र यत्रतत्रयो
र्व्यत्यासः, तत्र प्रयत्नानन्तरमभिव्यक्तिर्यत्रानुपलब्धिकारणं व्यवधानमुपपद्यत इति ।
कस्मादनुपलब्धिकारणोपपत्तेः प्रयत्नाभिव्यङ्ग्यत्वमित्यत आह—व्यवधानापोहाच्च
इति चो हेत्वर्थे । प्रयत्नानन्तरभाविन इति विषयेण विषयिणमुपलक्षयति ।
प्रयत्नानन्तरभाविन2396 इत्यर्थः अनुपलब्धिकारणोपपत्तेरित्यस्य व्यतिरेकप्रधानतामाह—
न तु शब्दस्यानुपलब्धीति ।


देश्यवार्त्तिकं—संशयसमात इति । परिहरति—उभयसाधर्म्यादिति ।
विशेषानुपलब्धौ2397 सत्यामुभयसाधर्म्यात् संशयसमः । इह तु विशेषोपलब्धि
मविवक्षित्वेति विशेषः । तदिदमुक्तम्—अयं तु न तथेति । देशयति—साधर्म्य
समात
इति । निराकरोति—न, हेत्वध्यारोपणादिति । प्रयत्नानन्तरीयकत्वादित्ययं

  1. प्र. वा. १. १४

  2. एवंC

  3. भासिनःJ

  4. विशेषो°J