286

हेत्वाभासलक्षणप्रकरणम्


सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीताः हेत्वा
भासाः ॥ १ । २ । ४ ॥


उद्देशक्रमानुरोधेन वितण्डानन्तरं हेत्वाभासेषु लक्षयितव्येषु अर्थाक्षिप्त
सामान्यलक्षणमेषां विभागोद्देशपरं सूत्रम्—सव्य-साः ।


तद्व्याख्यानपरं भाष्यं समाख्यानिरुक्तिवशेन सामान्यलक्षणं प्रतिपादयन्1345
वार्त्तिककारः पठति—हेतुलक्षणाभावादिति । पृच्छति—किं पुनरिति ।
ह्यन्यस्यान्यत्वमात्रेण सादृश्यम्, मा भूत् सर्वस्य सर्वेण सादृश्यमिति भावः । उत्तरम्
प्रतिज्ञेति । प्रयोगगतं सामान्यमुक्त्वा प्रयोज्यगतमाह—अन्यतमेति । अबाधितविषयता
सत्प्रतिपक्षत्वे1346 सती अप्यविवक्षित्वा त्रैलक्षण्यद्वैलक्षण्याभिधानं द्रष्टव्यम् । शेष
मतिरोहितम् ।


षट्सप्ततं शतं गणयति—तत्र साध्यव्यापकेति । एतस्यां त्रिषोडश्यां
साध्यव्यापकसाध्यैकदेशवृत्तिधर्मभेदात् षोडशीद्वयं विशेषणविशेष्यासिद्धिभेदात्
चतुःषष्टिः । एवं समर्थासमर्थविशेषणविशेष्यभेदात्1347 चतुःषष्टिः । तदेतत् चतुः
षष्टिद्वितयमष्टाविंशं शतं पूर्वया त्रिषोडश्या सह षट्सप्ततं शतम् । साध्यव्यापकानां
धर्मविशेषाणामुदाहरणान्याह—तत्रेति । विपक्षव्याप्त्यव्याप्तिभ्यां प्रथमद्वितीयौ
साधारणौ, तृतीयोऽन्वयव्यतिरेकी साध्यतज्जातीयव्यापको हेतुरेव । विपक्ष
व्याप्त्यव्याप्तिभ्यां चतुर्थपञ्चमौ विरुद्धौ हेत्वाभासौ । यत्र विपक्षे न वृत्तिस्तं
दर्शयति—द्व्यणुकवदिति । षष्ठोऽविद्यमानसपक्षविपक्षोऽसाधारणः, अत एवाह1348
घटादिवदिति । सप्तमाष्टमौ 1349विपक्षव्याप्त्यव्याप्तिभ्यां साधारणौ । नवमः सपक्षैक

  1. °णप्रतिपादकंC

  2. °त्वासत्प्रतिपक्षितत्वेC

  3. °विशेषणभे°C

  4. आह
    OmJ

  5. असपक्ष°C