204 प्रागभावस्यानादित्वादित्यर्थः954 । पृच्छति—तर्हि कस्येति । नित्यस्यानुपकार्यत्वादु
पनेयापनेयाभाव इति भावः । उत्तरम्—य इति । यथा चाक्षणिकस्योपकार्यत्वं955 तथा
956क्षणभङ्गभङ्गे उपपादयिष्यत इति सिद्धम् ॥ २२ ॥


॥ इति प्रमेयलक्षणप्रकरणम् ॥

न्यायपूर्वाङ्गलक्षणप्रकरणम्


समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च
विशेषापेक्षो विमर्शः संशयः ॥ १ । १ । २३ ॥


संशयलक्षणावतारणपरं भाष्यं स्थानवत एतर्हि इति । तस्यार्थः । स्थानं
क्रमः । तद्वतः । एतर्हि इदानीमिति । क्वचित् पाठः स्थानवत एव तर्हीति । तर्हि
तदानीमुद्देशसमये, क्रमवतः संशयस्य प्रमेयानन्तरमुद्दिष्टस्य, प्रमेयलक्षणानन्तरं
स्थानं क्रमो लक्षणस्येत्यर्थः । तदेतद् वार्त्तिककारो व्याचष्टे—प्रमेयेति । एतदेव
स्फुटयति—येति । स्थानं क्रमग्रहणेन व्याख्यातं मतुबर्थश्च प्राप्तिग्रहणेन ।


समा—यः ॥ अत्र च विमर्शः संशय इति संशयसामान्यलक्षणम् । तत्र957 संशय
इति लक्ष्यनिर्देशः, विमर्श इति लक्षणपदम् । एकस्मिन् धर्मिणि विरोधिनानार्था
वमर्शो विमर्शः, किं स्विदिति ज्ञानम् । तदनेनासमानजातीयेभ्यः प्रमाणादिभ्यः
समानजातीयेभ्यश्च विपर्ययादिभ्यः संशयो निवर्तितो भवति । समानेत्यादीनि तु
त्रीणि विशेषलक्षणानि । तेषु च विमर्शः संशय इत्येतदनुवर्तनीयम् । अत्र विशिष्टोऽ
वमर्शो 958विमर्शविशिष्टः संशय इति लक्ष्यपदम् । समानधर्मोपपत्तेरनेक
धर्मोपपत्तेर्विप्रतिपत्तेरिति त्रीणि प्रत्येकं शेषैः पदैरुपेतानि लक्षणानीति । तदेतदाह
वार्त्तिककारः—तत्र समानेति । त्रिविध एवेति ये पञ्चविधमाचक्षते ते निरा

  1. °दिति भावःC

  2. °स्यैवोप°C

  3. टी ३॑२॑१०-७

  4. तत्र चC

  5. विमर्श°OmJ