jātideśakālavyavahitānām apy ānantaryaṃ smṛtisaṃskārayor ekarūpatvāt [YS 4.9]

vṛṣadaṃśavipākodayaḥ svavyañjakāñjanābhivyaktaḥ. sa yadi jātiśatena vā dūradeśatayā vā kalpaśatena vā vyavahitaḥ punaś ca svavyañjakāñjana evodiyād drāg ity evaṃ pūrvānubhūtavṛṣadaṃśavipākābhisaṃskṛtā vāsanā upādāya vyajyeta. kasmāt, yato vyavahitānām apy āsāṃ sadṛśaṃ karmābhivyajñakaṃ nimittībhūtam ity ānantaryam eva. kutaś ca, smṛtisaṃskārayor ekarūpatvāt yathānubhavās tathā saṃskārāḥ. te ca karmavāsanānurūpāḥ yathā ca vāsanās tathā smṛtir iti jātideśakālavyavahitebhyaḥ saṃskārebhyaḥ smṛtiḥ. smṛteś ca punaḥ saṃskārā ityevam ete smṛtisaṃskārāḥ karmāśayavṛttilābhavaśād vyajyante ataś ca vyavahitānām api nimittanaimittikabhāvānucchedād ānantaryam eva siddham iti.