vastusāmye cittabhedāt tayor vibhaktaḥ panthāḥ [YS 4.15]

bahucittālambanībhūtam ekaṃ vastu sādhāraṇaṃ, tat khalu naikacittaparikalpitaṃ nāpy anekacittaparikalpitaṃ kiṃtu svapratiṣṭham. kathaṃ, vastusāmye cittabhedāt dharmāpekṣaṃ cittasya vastusāmye+api sukhajñānaṃ bhavaty adharmāpekṣaṃ tata eva duḥkhajñānam avidyāpekṣaṃ tata eva mūḍhajñānaṃ samyagdarśanāpekṣaṃ tata eva mādhyasthyajñānam iti. kasya tac cittena parikalpitam. na cānyacittaparikalpitenārthenānyasya cittoparāgo yuktaḥ. tasmād vastujñānayor grāhyagrahaṇabhedabhinnayor vibhaktaḥ panthāḥ. nānayoḥ saṃkaragandho+apy astīti.

sāṃkhyapakṣe punar vastu triguṇaṃ calaṃ ca guṇavṛttam iti dharmādinimittāpekṣaṃ cittair abhisaṃbadhyate. nimittānurūpasya ca pratyayasyotpadyamānasya tena tenātmanā hetur bhavati. kecid āhuḥ. jñānasahabhūr evārtho bhogyatvāt sukhādivad iti ta etayā dvārā sādhāraṇatvaṃ bādhamānāḥ pūrvottarakṣaṇeṣu vasturūpam evāpahnuvate.