tajjaḥ saṃskāro+anyasaṃskārapratibandhī [YS 1.50]

samādhiprajñāprabhavaḥ saṃskāro vyutthānasaṃskārāśayaṃ bādhate. vyutthānasaṃskārābhibhavāt tatprabhavāḥ pratyayā na bhavanti. pratyayanirodhe samādhir upatiṣṭhate. tataḥ samādhijā prajñā, tataḥ prajñākṛtāḥ saṃskārā iti navo navaḥ saṃskārāśayo jāyate. tataś ca prajñā, tataś ca saṃskārā iti. katham asau saṃskārātiśayaś cittaṃ sādhikāraṃ na kariṣyatīti. na te prajñākṛtāḥ saṃskārāḥ kleśakṣayahetutvāc cittam adhikāraviśiṣṭaṃ kurvanti. cittaṃ hi te svakāryād avasādayanti. khyātiparyavasānaṃ hi cittaceṣṭitam iti.

kiṃ cāsya bhavati ---