vṛttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ [YS 1.5]

kleśahetukāḥ karmāśayapracaye kṣetrībhūtāḥ kliṣṭāḥ. khyātiviṣayā guṇādhikāravirodhinyo 'kliṣṭāḥ. kliṣṭapravāhapatitā apy akliṣṭāḥ. kliṣṭacchidreṣv apy akliṣṭā bhavanti. akliṣṭacchideṣu kliṣṭā iti. tathājātīyakāḥ saṃskārā vṛttibhir eva kriyante. saṃskāraiś ca vṛttaya iti. evaṃ vṛttisaṃskāracakram aniśam āvartate. tad evaṃbhūtaṃ cittam avasitādhikāram ātmakalpena vyavatiṣṭhate pralayaṃ vā gacchatīti. tāḥ kliṣṭāś cākliṣṭāś ca pañcadhā vṛttayaḥ.