kṣīṇavṛtter abhijātasyeva maṇer grahītṛgrahaṇagrāhyeṣu tatsthatadañjanatā samāpattiḥ [YS 1.41]

kṣīṇavṛtter iti pratyastamitapratyayasyety arthaḥ. abhijātasyeva maṇer iti dṛṣṭāntopādānam. yathā sphaṭika upāśrayabhedāt tattadrūpoparakta upāśrayarūpākāreṇa nirbhāsate tathā grāhyālambanoparaktaṃ cittaṃ grāhyasamāpannaṃ grāhyasvarūpākāreṇa nirbhāsate. bhūtasūkṣmoparaktaṃ bhūtasūkṣmasamāpannaṃ bhūtasūkṣmasvarūpābhāsaṃ bhavati. tathā sthūlālambanoparaktaṃ sthūlarūpasamāpannaṃ sthūlarūpābhāsaṃ bhavati. tathā viśvabhedoparaktaṃ viśvabhedasamāpannaṃ viśvarūpābhāsaṃ bhavati.

tathā grahaṇeṣv apīndriyeṣv api draṣṭavyam. grahaṇālambanoparaktaṃ grahaṇasamāpannaṃ grahaṇasvarūpākāreṇa nirbhāsate. tathā grahītṛpuruṣālambanoparaktaṃ grahītṛpuruṣasamāpannaṃ grahītṛpuruṣasvarūpākāreṇa nirbhāsate. tathā muktapuruṣālambanoparaktaṃ muktapuruṣasamāpannaṃ muktapuruṣasvarūpākāreṇa nirbhāsata iti. tad evam abhijātamaṇikalpasya cetaso grahītṛgrahaṇagrāhyeṣu puruṣendriyabhūteṣu yā tatsthatadañjanatā teṣu sthitasya tadākārāpattiḥ sā samāpattir ity ucyate.