pariṇāmatāpasaṃskāraduḥkhair guṇavṛttivirodhāc ca duḥkham eva sarvaṃ vivekinaḥ [YS 2.15]

sarvasyāyaṃ rāgānuviddhaś cetanācetanasādhanādhīnaḥ sukhānubhava iti tatrāsti rāgajaḥ karmāśayaḥ. tathā ca dveṣṭi duḥkhasādhanāni muhyati ceti dveṣamohakṛto+apy asti karmāśayaḥ. tathā coktam --- ``nānupahatya bhūtāny upabhogaḥ saṃbhavatīti hiṃsākṛto+apy asti śarīraḥ karmāśayaḥ'' iti. viṣayasukhaṃ cāvidyety uktam.

yā bhogeṣv indriyāṇāṃ tṛpter upaśāntis tat sukham. yā laulyād anupaśāntis tad duḥkham. na cendriyāṇāṃ bhogābhyāsena vaitṛṣṇyaṃ kartuṃ śakyam. kasmāt, yato bhogābhyāsam anu vivardhante rāgāḥ kauśalāni cendriyāṇām iti. tasmād anupāyaḥ sukhasya bhogābhyāsa iti. sa khalv ayaṃ vṛścikaviṣabhīta ivāśīviṣeṇa daṣṭo yaḥ sukhārthī viṣayānuvāsito mahati duḥkhapaṅke nimagna iti. eṣā pariṇāmaduḥkhatā nāma pratikūlā sukhāvasthāyām api yoginam eva kliśnāti.

atha kā tāpaduḥkhatā, sarvasya dveṣānuviddhaś cetanācetanasādhanādhīnas tāpānubhava iti tatrāsti dveṣajaḥ karmāśayaḥ. sukhasādhanāni ca prārthayamānaḥ kāyena vācā manasā ca parispandate tataḥ param anugṛhṇāty upahanti ceti parānugrahapīḍābhyāṃ dharmādharmāv upacinoti. sa karmāśayo lobhān mohāc ca bhavatīty eṣā tāpaduḥkhatocyate. kā punaḥ saṃskāraduḥkhatā, sukhānubhavāt sukhasaṃskārāśayo duḥkhānubhavād api duḥkhasaṃskārāśaya iti. evaṃ karmabhyo vipāke+anubhūyamāne sukhe duḥkhe vā punaḥ karmāśayapracaya iti.

evam idam anādi duḥkhasroto viprasṛtaṃ yoginam eva pratikūlātmakatvād udvejayati. kasmāt, akṣipātrakalpo hi vidvān iti. yathorṇātantur akṣipātre nyastaḥ sparśena duḥkhayati na cānyeṣu gātrāvayaveṣu, evam etāni duḥkhāny akṣipātrakalpaṃ yoginam eva kliśnanti netaraṃ pratipattāram. itaraṃ tu svakarmopahṛtaṃ duḥkham upāttam upāttaṃ tyajantaṃ tyaktaṃ tyaktam upādadānam anādivāsanāvicitrayā cittavṛttyā samantato 'nuviddham ivāvidyayā hātavya evāhaṃkāramamakārānupātinaṃ jātaṃ jātaṃ bāhyādhyātmikobhayanimittās triparvāṇas tāpā anuplavante. tad evam anādinā duḥkhasrotasā vyuhyamānam ātmānaṃ bhūtagrāmaṃ ca dṛṣṭvā yogī sarvaduḥkhakṣayakāraṇaṃ samyagdarśanaṃ śaraṇaṃ prapadyata iti.

guṇavṛttivirodhāc ca duḥkham eva sarvaṃ vivekinaḥ. prakhyāpravṛttisthitirūpā buddhiguṇāḥ parasparānugrahatantrī bhūtvā śāntaṃ ghoraṃ mūḍhaṃ vā pratyayaṃ triguṇam evārabhante. calaṃ ca guṇavṛttam iti kṣiprapariṇāmi cittam uktam. rūpātiśayā vṛttyatiśayāś ca paraspareṇa virudhyante, sāmānyāni tv atiśayaiḥ saha pravartante. evam ete guṇā itaretarāśrayeṇopārjitasukhaduḥkhamohapratyayāḥ sarve sarvarūpā bhavantīti, guṇapradhānabhāvakṛtas tv eṣāṃ viśeṣa iti. tasmād duḥkham eva sarvaṃ vivekina iti.

tad asya mahato duḥkhasamudāyasya prabhavabījam avidyā. tasyāś ca samyagdarśanam abhāvahetuḥ. yathā cikitsāśāstraṃ caturvyūham --- rogo rogahetur ārogyaṃ bhaiṣajyam iti. evam idam api śāstram caturvyūham eva. tadyathā --- saṃsāraḥ saṃsārahetur mokṣo mokṣopāya iti. tatra duḥkhabahulaḥ saṃsāro heyaḥ. pradhānapuruṣayoḥ saṃyogo heyahetuḥ. saṃyogasyātyantikī nivṛttir hānam. hānopāyaḥ samyagdarśanam.

tatra hātuḥ svarūpam upādeyaṃ vā heyaṃ vā na bhavitum arhatīti hāne tasyocchedavādaprasaṅga upādāne ca hetuvādaḥ. ubhayapratyākhyāne śāśvatavāda ity etat samyagdarśanam.

tad etac chāstraṃ caturvyūham ity abhidhīyate ---