yogāṅgānuṣṭhānād aśuddhikṣaye jñānadīptir ā vivekakhyāteḥ [YS 2.28]

yogāṅgāny aṣṭāv abhidhāyiṣyamāṇāni. teṣām anuṣṭhānāt pañcaparvaṇo viparyayasyāśuddhirūpasya kṣayo nāśaḥ. tatkṣaye samyagjñānasyābhivyaktiḥ. yathā yathā ca sādhanāny anuṣṭhīyante tathā tathā tanutvam aśuddhir āpadyate. yathā yathā ca kṣīyate tathā tathā kṣayakramānurodhinī jñānasyāpi dīptir vivardhate. sā khalv eṣā vivṛddhiḥ prakarṣam anubhavatyā vivekakhyāteḥ, ā guṇapuruṣasvarūpavijñānād ity arthaḥ. yogāṅgānuṣṭhānam aśuddher viyogakāraṇam. yathā paraśuś chedyasya. vivekakhyātes tu prāptikāraṇaṃ yathā dharmaḥ sukhasya nānyathā kāraṇam. kati caitāni kāraṇāni śāstre bhavanti. navaivety āha. tadyathā ---

``utpattisthityabhivyaktivikārapratyayāptayaḥ / viyogānyatvadhṛtayaḥ kāraṇaṃ navadhā smṛtam'' iti//

tatrotpattikāraṇaṃ mano bhavati vijñānasya, sthitikāraṇaṃ manasaḥ puruṣārthatā, śarīrasyevāhāra iti. abhivyaktikāraṇaṃ yathā rūpasyālokas tathā rūpajñānam, vikārakāraṇaṃ manaso viṣayāntaram. yathāgniḥ pākyasya. pratyayakāraṇaṃ dhūmajñānam agnijñānasya. prāptikāraṇaṃ yogāṅgānuṣṭhānaṃ vivekakhyāteḥ.

viyogakāraṇaṃ tad evāśuddheḥ. anyatvakāraṇaṃ yathā suvarṇasya suvarṇakāraḥ. evam ekasya strīpratyayasyāvidyā mūḍhatve dveṣo duḥkhatve rāgaḥ sukhatve tattvajñānaṃ mādhyasthye. dhṛtikāraṇaṃ śarīram indriyāṇām. tāni ca tasya. mahābhūtāni śarīrāṇām, tāni ca parasparaṃ sarveṣāṃ tairyagyaunamānuṣadaivatāni ca parasparārthatvād ity evaṃ nava kāraṇāni. tāni ca yathāsaṃbhavaṃ padārthāntareṣv api yojyāni. yogāṅgānuṣṭhānaṃ tu dvidhaiva kāraṇatvaṃ labhata iti.

tatra yogāṅgāny avadhāryante ---