tārakaṃ sarvaviṣayaṃ sarvathāviṣayam akramaṃ ceti vivekajaṃ jñānam [YS 3.54]

tārakam iti svapratibhottham anaupadeśikam ity arthaḥ sarvaviṣayaṃ nāsya kiṃcid aviṣayībhūtam ity arthaḥ. sarvathāviṣayam atītānāgatapratyutpannaṃ sarvaṃ paryāyaiḥ sarvathā jānātīty arthaḥ. akramam ity ekakṣaṇopārūḍhaṃ sarvaṃ sarvathā gṛhṇātīty arthaḥ. etad vivekajaṃ jñānaṃ paripūrṇam asyaivāṃśo yogapradīpo madhumatīṃ bhūmim upādāya yāvad asya parisamāptir iti.

prāptavivekajajñānasyāprāptavivekajajñānasya vā ---