tasya bhūmiṣu viniyogaḥ [YS 3.6]

tasya saṃyamasya jitabhūmer yānantarā bhūmis tatra viniyogaḥ. na hy ajitādharabhūmir anantarabhūmiṃ vilaṅghya prāntabhūmiṣu saṃyamaṃ labhate. tadabhāvāc ca kutas tasya prajñālokaḥ. īśvaraprasādāj jitottarabhūmikasya ca nādharabhūmiṣu paracittajñānādiṣu saṃyamo yuktaḥ. kasmāt, tadarthasyānyata evāvagatatvāt. bhūmer asyā iyam anantarā bhūmir ity atra yoga evopādhyāyaḥ. katham evaṃ hy uktam. ``

yogena yogo jñātavyo yogo yogāt pravartate /
yo+apramattas tu yogena sa yoge ramate ciram
'' iti.