etena bhūtendriyeṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ [YS 3.13]

etena pūrvoktena cittapariṇāmena dharmalakṣaṇāvasthārūpeṇa bhūtendriyeṣu dharmapariṇāmo lakṣaṇapariṇāmo+avasthāpariṇāmaś cokto veditavyaḥ. tatra vyutthānanirodhayor abhibhavaprādurbhāvau dharmiṇi dharmapariṇāmaḥ. lakṣaṇapariṇāmaś ca nirodhas trilakṣaṇas tribhir adhvabhir yuktaḥ. sa khalv anāgatalakṣaṇam adhvānaṃ prathamaṃ hitvā dharmatvam anatikrānto vartamānalakṣaṇaṃ pratipannaḥ. yatrāsya svarūpeṇābhivyaktiḥ. eṣo+asya dvitīyo+adhvā. na cātītānāgatābhyāṃ lakṣaṇābhyāṃ viyuktaḥ.

tathā vyutthānaṃ trilakṣaṇaṃ tribhir adhvabhir yuktaṃ vartamānalakṣaṇaṃ hitvā dharmatvam anatikrāntam atītalakṣaṇaṃ pratipannam. eṣo+asya tṛtīyo+adhvā. na cānāgatavartamānābhyāṃ lakṣaṇābhyāṃ viyuktam. evaṃ punar vyutthānam upasaṃpadyamānam anāgatalakṣaṇaṃ hitvā dharmatvam anatikrāntaṃ vartamānalakṣaṇaṃ pratipannam. yatrāsya svarūpābhivyaktau satyāṃ vyāpāraḥ eṣo+asya dvitīyo+adhvā. na cātītānāgatābhyāṃ lakṣaṇābhyāṃ viyuktam iti. evaṃ punar nirodha evaṃ punar vyutthānam iti.

tathāvasthāpariṇāmaḥ tatra nirodhakṣaṇeṣu nirodhasaṃskārā balavanto bhavanti durbalā vyutthānasaṃskārā iti. eṣa dharmāṇām avasthāpariṇāmaḥ. tatra dharmiṇo dharmaiḥ pariṇāmo dharmāṇāṃ tryadhvanāṃ lakṣaṇaiḥ pariṇāmo lakṣaṇānām apy avasthābhiḥ pariṇāma iti. evaṃ dharmalakṣaṇāvasthāpariṇāmaiḥ śūnyaṃ na kṣaṇam api guṇavṛttam avatiṣṭhate. calaṃ ca guṇavṛttam. guṇasvābhāvyaṃ tu pravṛttikāraṇam uktaṃ guṇānām iti. etena bhūtendriyeṣu dharmadharmibhedāt trividhaḥ pariṇāmo veditavyaḥ.

paramārthatas tv eka eva pariṇāmaḥ. dharmisvarūpamātro hi dharmo dharmivikriyaivaiṣā dharmadvārā prapañcyata iti. tatra dharmasya dharmiṇi vartamānasyaivādhvasv atītānāgatavartamāneṣu bhāvānyathātvaṃ bhavati na tu dravyānyathātvam. yathā suvarṇabhājanasya bhittvānyathākriyamāṇasya bhāvānyathātvaṃ bhavati na suvarṇānyathātvam iti.

apara āha --- dharmānabhyadhiko dharmī pūrvatattvānatikramāt. pūrvāparāvasthābhedam anupatitaḥ kauṭasthyenaiva parivarteta yady anvayī syād iti.

ayam adoṣaḥ. kasmāt. ekāntatānabhyupagamāt. tad etat trailokyaṃ vyakter apaiti nityatvapratiṣedhāt. apetam apy asti vināśapratiṣedhāt. saṃsargāc cāsya saukṣmyaṃ, saukṣmyāc cānupalabdhir iti.

lakṣaṇapariṇāmo dharmo+adhvasu vartamāno+atīto+atītalakṣaṇayukto+anāgatavartamānābhyāṃ lakṣaṇābhyām aviyuktaḥ. tathānāgato+anāgatalakṣaṇayukto vartamānātītābhyāṃ lakṣaṇābhyām aviyuktaḥ. tathā vartamāno vartamānalakṣaṇayukto+atītānāgatābhyāṃ lakṣaṇābhyām aviyukta iti. yathā puruṣa ekasyāṃ striyāṃ rakto na śeṣāsu virakto bhavatīti.

atra lakṣaṇapariṇāme sarvasya sarvalakṣaṇayogād adhvasaṃkaraḥ prāpnotīti parair doṣaś codyata iti. tasya parihāraḥ --- dharmāṇāṃ dharmatvam aprasādhyam. sati ca dharmatve lakṣaṇabhedo+api vācyo na vartamānasamaya evāsya dharmatvam. evaṃ hi na cittaṃ rāgadharmakaṃ syāt krodhakāle rāgasyāsamudācārād iti.

kiṃca trayāṇāṃ lakṣaṇānāṃ yugapad ekasyāṃ vyaktau nāsti saṃbhavaḥ. krameṇa tu svavyañjakāñjanasya bhāvo bhaved iti. uktaṃ ca rūpātiśayā vṛttyatiśayāś ca virudhyante, sāmānyāni tv atiśayaiḥ saha pravartante. tasmād asaṃkaraḥ yathā rāgasyaiva kvacit samudācāra iti na tadānīm anyatrābhāvaḥ, kiṃtu kevalaṃ sāmānyena samanvāgata ity asti tadā tatra tasya bhāvaḥ tathā lakṣaṇasyeti.

na dharmī tryadhvā dharmās tu tryadhvānas te lakṣitā alakṣitās tatra lakṣitās tāṃ tām avasthāṃ prāpnuvanto+anyatvena pratinirdiśyante+avasthāntarato na dravyāntarataḥ. yathaikā rekhā śatasthāne śataṃ daśasthāne daśaikā caikasthāne yathā caikatve+api strī mātā cocyate duhitā ca svasā ceti.

avasthāpariṇāme kauṭasthyaprasaṅgadoṣaḥ kaiścid uktaḥ. katham. adhvano vyāpāreṇa vyavahitatvāt. yadā dharmaḥ svavyāpāraṃ na karoti tadānāgato yadā karoti tadā vartamāno yadā kṛtvā nivṛttas tadātīta ity evaṃ dharmadharmiṇor lakṣaṇānām avasthānāṃ ca kauṭasthyaṃ prāpnotīti parair doṣa ucyate.

nāsau doṣaḥ. kasmāt. guṇinityatve+api guṇānāṃ vimardavaicitryāt. yathā saṃsthānam ādimad dharmamātraṃ śabdādīnāṃ guṇānāṃ vināśyavināśinām evaṃ liṅgam ādimad dharmamātraṃ sattvādīnāṃ guṇānāṃ vināśyavināśinā tasmin vikārasaṃjñeti.

tatredam udāharaṇaṃ mṛddharmī piṇḍākārād dharmād dharmāntaram upasaṃpadyamāno dharmataḥ pariṇamate ghaṭākāra iti. ghaṭākāro+anāgataṃ lakṣaṇaṃ hitvā vartamānalakṣaṇaṃ pratipadyata iti lakṣaṇataḥ pariṇamate. ghaṭo navapurāṇatāṃ pratikṣaṇam anubhavann avasthāpariṇāmaṃ pratipadyata iti. dharmiṇo+api dharmāntaram avasthā dharmasyāpi lakṣaṇāntaram avasthety eka eva dravyapariṇāmo bhedenopadarśita iti. evaṃ padārthāntareṣv api yojyam iti. ta ete dharmalakṣaṇāvasthāpariṇāmā dharmisvarūpam anatikrāntā ity eka eva pariṇāmaḥ sarvān amūn viśeṣān abhiplavate. atha ko+ayaṃ pariṇāmaḥ. avasthitasya dravyasya pūrvadharmanivṛttau dharmāntarotpattiḥ pariṇāma iti.

tatra ---