kramānyatvaṃ pariṇāmānyatve hetuḥ [YS 3.15]

ekasya dharmiṇa eka eva pariṇāma iti prasakte kramānyatvaṃ pariṇāmānyatve hetur bhavatīti. tadyathā cūrṇamṛtpiṇḍamṛdghaṭamṛtkapālamṛtkaṇamṛd iti ca kramaḥ. yo yasya dharmasya samanantaro dharmaḥ sa tasya kramaḥ. piṇḍaḥ pracyavate ghaṭa upajāyata iti dharmapariṇāmakramaḥ. lakṣaṇapariṇāmakramo ghaṭasyānāgatabhāvād vartamānabhāvaḥ kramaḥ. tathā piṇḍasya vartamānabhāvād atītabhāvaḥ kramaḥ. nātītasyāsti kramaḥ. kasmāt. pūrvaparatāyāṃ satyāṃ samanantaratvaṃ, sā tu nāsty atītasya tasmād dvayor eva lakṣaṇayoḥ kramaḥ. tathāvasthāpariṇāmakramo+api ghaṭasyābhinavasya prānte purāṇatā dṛśyate. sā ca kṣaṇaparamparānupātinā krameṇābhivyajyamānā parāṃ vyaktim āpadyata iti. dharmalakṣaṇābhyāṃ ca viśiṣṭo+ayaṃ tṛtīyaḥ pariṇāma iti.

ta ete kramā dharmadharmibhede sati pratilabdhasvarūpāḥ. dharmo+api dharmī bhavaty anyadharmasvarūpāpekṣayeti. yadā tu paramārthato dharmiṇy abhedopacāras taddvāreṇa sa evābhidhīyate dharmas tadāyam ekatvenaiva kramaḥ pratyavabhāsate.

cittasya dvaye dharmā paridṛṣṭāś cāparidṛṣṭāś ca. tatra pratyayātmakāḥ paridṛṣṭā vastumātrātmakā aparidṛṣṭāḥ. te ca saptaiva bhavanty anumānena prāpitavastumātrasadbhāvāḥ.

``

nirodhadharmasaṃskārāḥ pariṇāmo+atha jīvanam /
ceṣṭā śaktiś ca cittasya dharmā darśanavarjitāḥ //
'' iti.

ato yogina upāttasarvasādhanasya bubhutsitārthapratipattaye saṃyamasya viṣaya upakṣipyate ---