sattvapuruṣayor atyantāsaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ parārthāt svārthasaṃyamāt puruṣajñānam [YS 3.35]

buddhisattvaṃ prakhyāśīlaṃ samānasattvopanibandhane rajastamasī vaśīkṛtya sattvapuruṣānyatāpratyayena pariṇatam. tasmāc ca sattvāt pariṇāmino+atyantavidharmā viśuddho+anyaś citimātrarūpaḥ puruṣaḥ. tayor atyantāsaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ puruṣasya darśitaviṣayatvāt sa bhogapratyayaḥ sattvasya parārthatvād dṛśyaḥ.

yas tu tasmād viśiṣṭaś citimātrarūpo+anyaḥ pauruṣeyaḥ pratyayas tatra saṃyamāt puruṣaviṣayā prajñā jāyate. na ca puruṣapratyayena buddhisattvātmanā puruṣo dṛśyate puruṣa eva taṃ pratyayaṃ svātmāvalambanaṃ paśyati tathā hy uktam --- ``vijñātāram are kena vijānīyāt'' iti.