175

यद्यपि नावश्यं कारणानि कार्यवन्ति भवन्तीति न्यायस्तथापि कारणात्कार्यस्य
सिद्धिरेवात्र । नहि सर्वदा प्रमाणद्वितयम्प्रमेयद्वितयात्साध्यते । अपितु सामग्रीसम्भवादिति
वयम्ब्रूमः । सामग्रीसम्भवञ्च पश्चात्प्रतिपादयिष्यामः । अवश्यञ्च प्रमेयद्वितयसिद्धिः
प्रमाणद्वितयं साधयति । यत एव सिद्धिर्निंश्चयलक्षणाऽस्य तदेव प्रमाणं । न चैकस्माद् द्वितय
सिद्धिरिति प्रतिपादितं । यदा त्र्यादिप्रमाणविनिवृत्त्यर्थमिदं तदापरविषयाभावात् प्रमा
णान्तरविनिवृत्तिर्व्यापकाभावात्साध्यते626 । नहि प्रमेयरहितं प्रमाणमस्ति । स्वरूपस्य पर
रूपस्य वा प्रमेयस्याभावे ज्ञानमेव नास्तीति किम्प्रमाणम्भवेत्(।)आत्मास्तीति चेत् । तस्यापि
स्वपररूपप्रमेयाभावेऽभाव एव प्रसक्त इति न प्रमाणन्नाम । तस्मात्स्वरूपेण प्रतीयमानम्ब
स्त्वेको विषयः । तत्र परन्तु पर इति व्यवस्थितम् ।

२. सत्त्यद्वयचिन्ता

अर्थक्रियासमर्थं यत्तदत्र परमार्थसत् !
अन्यत्सम्वृतिसत् प्रोक्तन्ते स्वसामान्यलक्षणे ।। ३ ।।

—इत्यन्तरश्लोकः ।

ननु न किञ्चिदर्थंक्रियासमर्थं कथमर्थक्रियासामर्थ्यं परमार्थसल्लक्षणं । तथाहि ।

अर्थक्रियासमर्थत्वङ्कस्य केन प्रतीयते । नहि मानस्य मेयस्य627 प्रतीतेः सम्भवस्तथा ।। ५० ।।

न नित्यस्य नानित्यस्य । न ज्ञेयस्य न ज्ञानस्यार्थक्रियाकारित्वम्प्रतीयते628 प्रत्यक्षे
णानुमानेन वा । तथा हि ।

नित्यस्यास्ति न सामर्थ्यम्व्यतिरेकाप्रसिद्धितः । नानित्यस्यास्ति सामर्थ्यमन्वयस्याप्रसिद्धितः ।। ५१ ।।
अन्वयव्यतिरेकाभ्याम्व्याप्तं सामर्थ्यमीक्ष्यते629 । तयोरुभयथासिद्धौ कथं सामर्थ्यमुच्यते ।। ५२ ।।

न खलु नित्यस्य सर्वदेशव्यापिनः क्वचित्कार्ये व्यापारविरहिणः सामर्थ्यन्नाम ।
मा भूद्व्यापिनो अव्यापिनो भविष्यति । मा भूत्सदास्थायिनः कालान्तरस्थायिनो भविष्य
तीति चेत् । तदसत् ।

देशाव्याप्तिः कुतस्तस्याप्रतीतेर्नित्यता कुतः ।

यथा न व्यापिता तस्य तथा नास्त्यस्य नित्यता ।। ५३ ।।

अनित्यस्यापि भावस्य क्षणिकत्वात्क्रिया630 कुतः ।

क्षणिकस्य हि भावस्य भावमात्रे व्यवस्थितिः ।। ५४ ।।
अथानन्तरमस्यान्यदिति सामर्थमुच्यते । तदनन्तरमन्यस्याप्यतस्तस्यापितत्क्रिया ।। ५५ ।।
सर्वभावक्षणानां हि सर्वापेक्षैव पूर्वता । तदभावेपि तद्भाव इति चेत्क्षणिके कथं ।। ५६ ।।

न खलु क्षणिकस्य कार्यस्य तदभावेपि पुनर्भवनसम्भवः । तदैव तस्य भावात् । अन्यदा
कदाचिदप्यभावात् । अथ सन्तानः कार्यं कारणञ्च ततोऽयमदोषः । न (।) सन्तानस्य

  1. १ T. विशेषाभावात् (?)

  2. २ T. ज्ञानस्य ज्ञायस्य

  3. ३ T. ज्ञेयस्य युक्तः । अर्थक्रियाकारित्वं अर्थकारित्वं वा न प्रतीयते

  4. ४ T. सामर्थ्य प्रतीयते ।

  5. ५ T. कार्यं