639

२. दृश्यानुपलब्धिः सद्भावबाधिका

नन्वेवमपि व्यापकानुपलब्धिरसम्भविनी (।) सत्त्यं स्वभावानुपलब्धावेव सर्व्वासामन्त
र्भाव इतीष्टमेव संगृहीतं न काचिन्नः क्षतिः । कथन्तर्हि भेदः ।

व्याप्यव्यापकयोर्भेदात् प्रचयापचयाप्तितः । वृक्षशिंशपयोर्दूरादूरत्वेन च भिन्नता । ५८४ ।।

वृक्षता प्रचयिनी शिंशपात्वं त्वपचयवत् । दूरे व्यापकानुपलब्धिर्व्याप्यापेक्षया ।
समीपे तु स्वभावानुपलब्धिरित्यनयोर्भेदः । उपलब्धिलक्षणप्राप्तसत्तोपलम्भयोस्तु परस्परं
व्याप्यव्यापकभावान्न भेदः शक्यकल्पनः । तेन स्वभावानुपलब्धिरेवेति स्थितमनुपलब्धिः स्वभा
वहेतावन्तर्भवतीति । अत एव ।

अदृश्ये निश्चयायोगात् स्थितिरन्यत्र वार्यते ।
यथाऽलिङ्गोन्यसत्त्वेषु विकल्पादिर्न सिध्यति ।। २७६ ।।

अतः (।)

अनिश्चयफला ह्येषा नालं व्यावृत्तिसाधने ।
आद्याधिक्रियते हेतोर्निश्चयेनैव साधने ।। २७७ ।।

एषा स्वभावानुपलब्धिर्हेतोर्न्नाभावं विपक्षे निश्चाययति । दूरदेशादौ निश्चयायोगात् ।
अदृश्यापेक्षया हि नेयमुपलब्धिलक्षणप्राप्तानुपलब्धिः । आद्या तु हेतोर्व्विपक्षात् सर्व्वतोव्यावृत्ति
निश्चये व्याप्रियते । या कारणव्यापकानुपलब्धिर्हेतुस्वभावव्यावृत्त्यैवेत्यादिवर्ण्णिता । तत्रापि
प्रसङ्गसाधनतामङ्गीकृत्य साधिका ।

ननु विरोधी नाम लिङ्गान्तरं । नास्त्यत्र शीतस्पर्शोऽग्नेरिति । स कथं प्रभेदलक्षणे
नोक्तः । अनुपलब्धावेव तस्याप्यन्तर्भावात् (।) यतः ।

तस्याः स्वयं प्रयोगेषु स्वरूपं वा प्रयुज्यते ।
अर्थबाधनरूपम्वा भावे भावादभावतः ।। २७८ ।।

विरोधी हि हेतुस्तस्या एवानुपलब्धेः प्रभेदस्तदन्यप्रभेदवत् । अन्यथा विरोधि
विरोधिकार्यविरोधिव्यापकादीना1715 मपि परः पृथग् निर्द्देशकृद् भवेत् । यदा तु तस्या एवाय
मनेकप्रकारो भेदस्तदायमदोषः । तथा हि । स्वरूपं वा प्रयुज्यते । स्वभावकारण
व्यापककार्यानुपलब्धिरिति । अथाप्रतिषेधस्य1716 बाधनरूपं वा । नास्त्यत्र शीतस्पर्शोग्ने
रिति (।) यथैवानुपलब्धिरभावसाधिका तथा साक्षात् परम्परया वा विरोधिन उपलब्धिरपि(।)
कस्माद् (।) विरोधस्य निवर्त्तकत्वात् । कथम्विरोधप्रसिद्धिः । एकस्याग्नेर्भावे ऽविकल
कारणस्य शीतादेरभावाद् विरोघगतिः । उपलम्भानुपलम्भलक्षणो हि विरोधः । ततो
विरोधिदर्शनादनुपलम्भ उपलब्धिलक्षणप्राप्तस्य साध्यते । तत्र दूरदेशवर्त्तिनो वह्ने रूपलब्धि
लक्षणप्राप्तानुपलब्धिरनुमानसिद्धा सा ऽभावं साधयतीति न विरोधोपलब्धिः स्वभावा
नुपलब्धेरन्या स एव चोष्णस्पर्शः शीतस्प (र्श) भावः तद्विविक्तत्वादनुष्णाशीतस्पर्शश्च ।
ततः त योपलब्धेः1717 एव तदन्यानुपलब्धिः1718 । एवं विरुद्धकार्योपलब्धिरपि कार्यहेत्वनुमान
सिद्धस्वभावानुपलब्धिः । पूर्व्वत्र विरुद्धोपलब्धौ एकसामग्र्‌यधीनतयानुमानं ।

  1. १ B व्याप्तादीना

  2. २ B अर्थस्याप्रतिषेधस्य

  3. ३ B ॰व्धिः

  4. ४ B तदनुपलब्धिः