641

भवत्येकत्वं हेत्वन्तरत्वञ्च । प्रयोगसमास एषः न रूपसमास इति न्यायः । तस्मात्
सर्व्वत्र एव हेतुरनुपलब्धिरित्ययुक्तं ।

अथ व्यवच्छेदसाधने सर्व्वानुपलब्धिः । न । विषयभेदादेव हेतुभेदात् । तथाचोक्तं ।

अनङ्गीकृत वस्त्वंशो निषेधः साध्यतेनया ।

वस्तुन्यपि तु पूर्व्वाभ्यां पर्युदासो विधानत ।। ५९० ।। इति

८. भावस्वभावचिन्ता

अथ परमार्थतो व्यवच्छेदसाधनादनुपलब्धिरेवेति मतं । तथा सति प्रत्यक्षमेव
स्वसम्वेदमिति किन्नोक्तं ।

तस्मादसदेतत् । ततः प्रयोगभेदादेव भेदो विरुद्धव्याप्तोपलब्धेः । सापेक्षत्वाद्
विनाशस्य न ध्रुवभावः । यतः ।

हेत्वन्तरसमुत्थस्य सन्निधौ नियमः कुतः ।

तस्यापि हेत्वन्तरस्य स्वहेतुसापेक्षत्वादनियमः । पुनरपरस्यापीति न फलभा
(ि)वनियमः ।

अथ भावस्य यो हेतुः कुलालादिः स एव तद्विनाशस्यापीति नियमः । अत्रोच्यते ।

भावहेतुभवत्वे किं पारम्पर्यपरिश्रमैः ।। २८० ।।

तथा हि ।

नाशनं जनयित्वान्यं स हेतुस्तस्य नाशनः ।
तमेव नश्वरं भावं जनयेद् यदि किम्भवेत् ।। २८१ ।।

यदि विनाशं जनयित्वा स(स्व) हेतुरेव तस्य नाशनः । नश्वरमेव जनयतु किमनेन
पारम्पर्येण अत्र वस्तुस्वभावैरुत्तरं वाच्यमिति चेत् । अन्यथा वस्तुस्वभावत्वान्नैतदिति । तथा हि ।

आत्मोपकारकः कः स्यात् तस्य सिद्धात्मनः सतः ।
नात्मोपकारकः कः स्यात् तेन यः समपेक्ष्यते ।। २८२ ।।

यद्यात्मोपकारको विनाशहेतुर्न्न सम्भवति सिद्धस्वभावस्य स(त) इति सिद्धेतरस्वभावेन
(तेन) भाव्यं1721तस्वभावेन तेन भाव्यं(।) तथा च न स तस्य विनाशहेतुः ।

अथ सिद्धस्यापि विशेषस्य कर्त्ता । तथा सति स विशेषः सिद्धस्तदन्यो वा भवेत् ।
यदि स सिद्धः पूर्ववत् प्रसङ्गः । अथ सिद्धे तस्मिंस्तदात्मा न शक्यः कर्त्तुमिति तदात्मव्यतिरेकी
विधेस्तथा सति तस्य नोपकारक एवासाविति कस्तस्यासौ भवेत् (।) न कश्चिदित्यर्थः ।
स्या द्वा द भङ्गस्तु विहित एव न स विधेयः पुनः ।

अपि च स पदार्थः स्वकारणात् कालान्तरव्यापी तदन्यथा वा (।) यदि पूर्व्वपक्षस्तदा(।)

सर्वकालकलाव्यापी सर्वकार्यस्य साधकः । प्रतिपन्नो यदि तदा नाशकः किङ् करिष्यति ।। ५९१ ।।
  1. १ A. ग्रंथः खंडितोऽत्र