468

ततः त्रिरुपलिङ्गाख्यानं परार्थानुमानमिति प्रमाणसमुच्चयवृत्तिर्व्विरुध्यते ।
नेदमुपपन्नं । यतः(।)

स्मरणार्थं वचः सर्व्वं ततः तत्र प्रमाभिधा । प्रत्यक्षेण प्रतीते तु व्यर्थता वचसः सदा ।। ६ ।।

उक्तमेतद् (।)

विदुषां वाच्यो हेतुरेव हि केवलः ।

तथा प्रतिबन्धोपि केवल इत्यपि द्रष्टव्यम् । अथवा तत्रापि भ्रान्तिव्युदासार्थं धूमो
यमिति परवचनमपेक्ष्यत एव । तथाहि (।)

ममायं निश्चयाद्ध्ूमः प्रतिपत्तिमिहागतः । कस्माद् भ्रान्तिस्तवात्रापि परेणैवं प्रबोध्यते ।। ७ ।।

अयमर्थो वचसः । न तत्र प्रत्यक्ष दृष्टोर्थोऽन्यस्मै वचनेन ख्याप्यतेऽपि1111 त्वनुमानमेव
तत्परार्थ तत्कारणत्वात्1112 । धूम एवायन्नान्यथा द्रष्टव्यं यः प्राग् धूम उपलब्धस्ततोन्यथा
न भवत्ययं । सामर्थ्यादिदमुक्तम्भवति तल्लक्षणत्वात् । तस्मादनुमानवृत्तमेवे शब्देन
ख्याप्यते । न कदाचित् प्रत्यक्षे शब्दस्य व्यापारः । अत्यन्ताभ्यासात्तु नानुमानप्रपञ्चन
मिति लोकस्यान्यथा प्रतिभाति । तस्माद्वचनमनुमानकारणतामेव स्वीकर्त्तुमलं । स्वभावानु
मानमेव तर्हि वचनं । तत्कारणत्वान्न कारणानुमानमत्र धूम इति । स्वभावानुमा
नत्वाद्वचनस्य ।

तदसत् । स्वार्थानुमानेपि हि धूमरूपे स्वभावहेतुः प्रती1113 तोऽन्तराले । तत्रापि
न भ्रान्तिनिवृत्तिरस्ति स्वभावहेतोर्व्विरहाद्विवेक्तुः । अत्राह ।

विरोधः क इवात्रास्ति कार्यहेतुर्न हीयते । व्यवधानेपि नैवासौ विजह्यात्कार्यहेतुताम्1114 ।। ८ ।।

स्वार्थानुमाने कार्यहेतुरस्त्येवेति एतावति विवक्षिते व्यवधानोपदर्शनं क्वोपयोगि ।
परार्थानुमाने तु कार्यहेतुरेव न सम्भवति । साक्षात्स्वभावहेतौ धूमादिवचनस्य व्यापारात् ।
ततोस्त्यनुमानेन परार्थमनुमानं ।

नैतदस्ति ।

यथासम्भवमाश्रित्य परार्थस्यानुमानता । उक्ता शास्त्रकृता सा तु मा भूदन्यत्र का क्षतिः ।। ९ ।।

अथवा यत्र भ्रान्तिर्न्नास्ति तत्र स्वार्थानुमानेऽव्यवहित एव कार्यहेतुः । परार्थानुमा
नेपि सैव गतिरिति साक्षादेवास्त्यनुमानस्य शब्दादुदयः । भ्रान्त्या विना किं वचनेनेप्ति
चेति । प्रतिबन्धप्रदर्शनायेति न दोषः । त्रिरूपलिङ्गाख्यानन्तु यथासम्भवमिति संप्रत्ये
वोक्तं । किञ्च ।

वचसो न प्रमाणत्वमनुमा त्वविनाकृतं । एतावदेवाभिप्रेतं न तु सर्व्वं वचस्तथा ।। १० ।।

य आह । कथं प्रत्यक्षानुमानयोरेव प्रामाण्यम्वचनस्यापि व्यवहारहेतुत्वान्न वचन
मन्तरेण परिपूर्ण्णो लोकव्यवहारः ।

1115
  1. २ B. स्वभावानुमानकारणत्वात्—बहिः

  2. ३ B. द्रष्टव्यः ।

  3. ४ B. पतितो

  4. ५ B. बहिः—बौद्धशंकिते प्रथमपादद्वयेन द्वितीयाभ्यां सिद्धान्तयति । एतेन स्वर्थानुमानं समर्थितं ।

  5. १ B. पेक्षत ।