यदि यथा2124 वस्त्वेव शब्दस्तदा वस्तुत एकरूपेण2125 शब्दे नित्यः किमयमनित्यो
वेत्यादि शब्दसन्दर्भो न भवेत् ।

वस्तुभिर्नागमास्तेन कथञ्चिन्नान्तरीयकाः ।
प्रतिपत्तुर्न सिध्यन्ति कुतस्तेभ्योऽर्थनिश्चयः ॥ ३३८ ॥

तेन2126 प्रतिबन्धाभावेन वस्तुभिः सह नान्तरीयका आगमा प्रतिपत्तुरर्थं शब्दात्
प्रतिपद्यमानस्य कथञ्चिन्न सिध्यन्ति । तत् कुतस्तेभ्य आगमार्थनिश्चयः । (३३८)

  1. वाच्यार्थस्य गमको हि तज्जन्यस्तत्स्वभावो वा स्यादित्याह शब्दस्त्विच्छायत्तो न बहिरधीनः (।) सति वाच्ये तद्दर्शनं दृष्टेर्विवक्षा । ततो वचनं परम्परा(?)

  2. आगम्यते तेन ।

  3. शब्दानां वस्त्वसम्बन्धेन ।