413

स्वार्थानुमानं
व्याख्याय परार्थानुमानं व्याख्यातुमाह (।)

81b

तत्र परार्थानुमानं2129 स्वदृष्टार्थप्रकाशनमित्याचार्यीयलक्षणं । स्वेन2130
दृष्टः स्वदृष्टः । स्वदृष्टश्चासावर्थश्चेति त्रिरूपो हेतुः । तस्य प्रकाशनम्वचनं
अनुमानहेतुत्वादित्यर्थः ।

  1. [तत्रैव]---परार्थमनुमानं तु ।

  2. वादिप्रतिवादिभ्यामिति प्रकरणात् ।