व्यवधानेनापि रूपकारणता स्यादिति चेत् । आह (।)

साक्षाच्चेत् ज्ञानजनने समर्थो विषयोक्षवत् ।

साक्षाच्च विषयो रूपादिः स्वग्राहकज्ञानजनने समर्थोऽक्षवत् । न व्यवधानेन ।
स्मृत्यधीनतायां दोषस्योक्तत्वात्
(।) तस्मादशब्दसंसृ/?/ष्टार्थबलभावितद्रूपानुकारि34b
प्रत्यक्षमनाविष्टाभिलापमविकल्पकमेव युक्तं ॥ X X ॥