न खलु व्यसनितया व्यपदेशो नियुज्यते । अपि तु (।)

समीक्ष्य गमकत्वं हि व्यपदेशो न गृह्यते ।
तच्चाक्षव्यपदेशेस्ति तद्धर्मश्च नियोज्यताम् ॥ १९२ ॥

गमकत्वं समीक्ष्य परिभाव्य । तच्च गमकत्वमक्षेण व्यप
देशे
प्रत्यक्षमित्य
त्रास्ति807 तस्य गमकत्वस्य व्यापकस्य धर्म्मो व्याप्यभूतो नियोज्यतां ।808(१९२)

  1. रूपशब्दादेः ।

  2. अर्हता ।