karmapadārthaḥ

9.0: 290.1 atha karmapadārthanirūpaṇam /

9.1: 290.2 utkṣepaṇādīnām pañcānām api karmatvasambandhaḥ / ekadravyavattvam kṣaṇikatvam mūrtadravyavṛttitvam aguṇavattvam gurutvadravatvaprayatnasamyogajatvam svakāryasamyogavirodhitvam samyogavibhāganirapekṣakāraṇatvam asamavāyikāraṇatvam svaparāśrayasamavetakāryārambhakatvam samānajātīyānārambhakatvam dravyānārambhakatvam ca pratiniyatajātiyogitvam/ digviśiṣṭakāryārambhakatvam ca viśeṣaḥ //

9.2.1: 291.10 tatrotkṣepaṇam śarīrāvayaveṣu tat sambaddheṣu ca yad ūrdhvabhāgibhiḥ pradeśaiḥ samyogakāraṇam adhobhāgbhiś ca pradeśaiḥ vibhāgakāraṇam karmotpadyate gurutvaprayatnasamyogebhyas tad utkṣepaṇam //

9.2.1: 291.17 tad viparītasamyogavibhāgakāraṇam karmāpakṣepaṇam //

9.2.2: 291.21 ṛjuno dravyasyāgrāvayvānām tad deśair vibhāgaḥ samyogaś ca mūlapradeśair yena karmaṇāvayavī kuṭilaḥ saṃjāyate tad ākuñcanam //

9.2.2: 292.3 tadviprayayeṇa samyogavibhāgotpattau yena karmaṇāvayavī ṛjuḥ sampadyate tat prasāraṇam //

9.2.3: 292.6 yad aniyatadikpradeśasamyogavibhāgakāraṇam tad gamanam iti //

9.3: 292.8 etat pañcavidham api karma śarīrāvayaveṣu tat sambaddheṣu ca sat pratyayam asat pratyayam ca yad anyat tad apratyayam eva teṣv anyeṣu ca tad gamanam iti / karmaṇām jātipañcakatvam ayuktaṃgamanāviśeṣāt/ sarvam hi kṣaṇikam karma gamanamātram utpannam svāśrayasyordhvam adhis tiryag vāpy aṇumātraiḥ pradeśaiḥ samyogavibhāgātn karoti sarvatra gamanapratyayo 'vusiṣṭas tasmād gamanam eva sarvam iti / na vargaśaḥ pratyayānuvṛttivyāvṛttidarśanāt ihotkṣepaṇam paratrāpakṣepaṇam ity evam ādi sarvatra vargaśaḥ pratyayānuvṛttivyāvṛttī dṛṣṭe tad dhetuḥ sāmānyaviśeṣabhedo'vagamyate/ teṣām udādyupasargaviśeṣāt pratiniyatadigviśiṣṭakāryārambhatvād upalakṣaṇabhedo 'pi siddhaḥ / evam api pañcaivety avadhāraṇānupapattiḥ / niṣkrāmaṇapraveśanādiṣv api vargaśaḥ pratyayānuvṛttivyāvṛttidarśanāt / yady utkṣepaṇādiṣu sarvatra vargaśaḥ pratyayānuvṛttivyāvṛttidarśanāj jātibheda iṣyate evam ca niṣkramaṇapraveśanādiṣv api/ kāryabhedāt teṣu pratyayānuvṛttivyāvṛttī iti cet na utkṣepaṇādiṣv api kāryabhedād eva pratyayānuvṛttivyāvṛttiprasaṅgaḥ/ atha samāne vargaśaḥ pratyayānuvṛttivyāvṛttisadbhāve utkṣepaṇādīnām eva jātibhedo na niṣkramaṇādīnām ity atra viśeṣahetur astīti na jātisaṅkaraprasaṅgāt/ niṣkramaṇādīnām jātibhedāt pratyayānuvṛttivyāvṛttau jātisaṅkaraḥ prasajyate/ katham dvayor draṣṭror ekasmād apavarakādapavarakāntaram gacchato yugapan niṣkramaṇapraveśanapratyayau dṛṣṭau tathā dvārapradeśe praviśati niṣkrāmatīti ca / yadā tu pratisīrādyapanītam bhavati tadā na praveśanapratyayo nāpi niṣkramaṇapratyayaḥ kin tu gamanapratyaya eva bhavati / tathā nālikāyām vaṃśapattrādau patati bahūnām draṣṭqṇām yugapadbhramaṇapatanapraveśanapratyayā dṛṣṭā iti jātisaṅkaraprasaṅgaḥ / na caivam utkṣepaṇādiṣu pratyayasaṅkaro dṛṣṭaḥ tasmād utkṣepaṇādīnām eva jātibhedāt pratyayānuvṛttivyāvṛttī niṣkramaṇādīnām tu kāryabhedād iti / katham yugapat prayayabheda iti cet/ atha matam yathā jātisaṅkaro nāsit evam anekakarmasamāveśo'pi nāstīty ekasmin karmaṇi yugapad draṣṭqṇām bhramaṇapatanapraveśanapratyayāḥ katham bhavantīti/ atra brūmaḥ na avayavāvayavinor digviśiṣṭasamyogavibhāgānām bhedāt /

9.3: 294.1 yo hi draṣṭā avayavānām pārśvataḥ paryāyeṇa dikpradeśaiḥ samyogavibhāgān paśyati tasya bhramaṇapratyayo bhavti yo hy avayavini ūrdhvapradeśair vibhāgam adhaḥ samyogam cāvekṣate tasya patanapratyayo bhavati/ yaḥ punar nālikāntar deśe samyogam bahir deśe ca vibhāgam paśyati tasya praveśanapratyayo bhavatīti siddhaḥ kāryabhedān niṣkramaṇādīnām pratyayabheda iti / bhavatūtkṣepaṇādīnām jātibhedāt pratyayabhedaḥ niṣkramaṇādīnām tu kāryabhedād iti //

9.3: 296.1 atha gamanatvam kim karmatvaparyāyaḥ āhosvid aparam sāmānyam iti / kutas te saṃśayaḥ/ samas teṣūtkṣepaṇādiṣu karmapratyayavad gamanapratyayāviśeṣāt karmatvaparyāya iti gamyate/ yatas tūtkṣepaṇādivad viśeṣasaṃjñayābhihitam tasmād aparam sāmānyam syād iti / na/ karmatvaparyāyatvāt/ ātmatvapuruṣatvavat karmatvaparyāya eva gamanatvam iti/ atha viśeṣasaṃjñayā kim artham gamanagrahaṇam kṛtam iti na bhramaṇādyavarodhārthatvāt/ utkṣepaṇādiśabdair anavaruddhānām bhramaṇapatanaspandanādīnām avarodhārtham gamanagrahaṇam kṛtam iti/ anyathā hi yāny eva catvāri viśeṣasaṃjñayoktāni tāny eva sāmānyaviśeṣasaṃjñāviṣayāṇi prasajyerann iti/ athavā astv aparam sāmānyam gamanatvam aniyatadigdeśasamyogavibhāgakāraṇeṣu bhramaṇādiṣv eva vartate gamanaśabdaś cotkṣepaṇādiṣu bhākto draṣṭavyaḥ svāśrayasamyogavibhāgakartṛtvasāmānyād iti //

9.4: 297.19 sat pratyayakarmavidhiḥ / katham cikīrṣiteṣu yajñādhyayanadānakṛṣyādiṣu yadā hastam utkṣeptum icchaty apakṣeptum tadā hastavaty ātmapradeśe prayatnaḥ saṃjāyate tam prayatnam gurutvā copekṣamāṇād ātmahastasamyogād dhaste karma bhavati hastavat sarvaśarīrāvayaveṣu pādādiṣu śarīre ceti/ tat sambaddheṣv api katham yadā hastena musalam gṛhītvecchām karoti utkṣipāmi hastena musalam iti tadanantaram prayatnas tam apekṣamaṇād ātmahastasamyogād yasminn eva kāle haste utkṣepaṇakarmotpadyate tasminn eva kāle tam eva prayatnam apekṣamāṇād dhastamusalasamyogāt musalae 'pi karmeti /

9.4: 298.4 tato dūram utkṣipte musale tadarthecchā nivartate punar apy apakṣepaṇecchotpadyate tadanataram prayatnas tam apekṣamāṇād yathoktāt samyogād dhastamusalayor yugapad apakṣepaṇakarmaṇī bhavataḥ tato 'ntyena musalakarmaṇolūkhalamusalayor abhighātākhyaḥ samyogaḥ kriyate sa samyogomusalagatavegam apekṣamāṇo 'pratyayam musale utpatanakarma karoti / tat karmābhighātāpekṣam musale saṃskāram ārabhate tam apekṣya musalahastasamyogo 'prayayam hate 'py utpatanakarma karoti/ yady api prāktanaḥ saṃskāro vinaṣṭaḥ tathāpi musalolūkhalayoḥ samyogaḥ paṭukarmotpādakaḥ samyogaviśeṣabhāvāt tasya saṃskārārambhe sācivyasamartho bhavati / athavā prāktana eva paṭuḥ saṃskāro'bhighātād avinaśyann avasthita iti / ataḥ saṃskāravati punaḥ saṃskārārambho nāsty ato yasmin kāle saṃskārāpekṣād abhighātād aprayayam musale utpatanakarma tasminn eva kāle tam eva saṃskāram apekṣamāṇāt musalahastasamyogād apratyayam haste'py utpatanakarmeti //

9.4: 300.12 paṇim ukteṣu gamanavidhiḥ/ katham yadā tomaram hastena gṛhītvotkṣeptum icchotpadyate tadanantaram prayatnaḥ tam apekṣamāṇād yathoktāt samyogadvayāt tomarahastayor yugapad ākarṣaṇakarmaṇī bhavataḥ / prasārite ca haste tadākarṣaṇārthaḥ prayatno nivartate tadanantaram tiryag ūrdhva dūram āsannam kṣipāmītīcchā saṃjāyate tadanantaram tadnurūpaḥ prayatnas tam apekṣamāṇas tomarahastasamyogo nodanākhyaḥ tasmāt tomare karṃtopannam nodanāpekṣam tasmin saṃskāram ārabhate tataḥ saṃskāranodanābhyām tāvat karmāṇi bhavanti yāvad dhastatomaravibhāga iti tato vibhāgān nodane nivṛtte saṃskārād ūrdhvam tiryag dūram āsannam prayatnānurūpāṇi karmāṇi bhavanty āpatanād iti //

9.4: 301.13 tathā yantram ukteṣu gamanvidhiḥ / katham yo balavān kṛtavyāyāmo vāmena kareṇa dhanur viṣṭabhya dakṣiṇena śaram sandhāya saśarām jyām muṣṭinā gṛhītvā ākarṣaṇecchām karoti sajyeṣv ākarṣayāmy etad dhanur iti / tadanantaram prayatnas tam apekṣamāṇād ātmahastasamyogād ākarṣaṇakarma haste yadaivotpadyate tadaiva tam eva prayatnam apekṣamāṇād dhastajyāśarasamyogād jyāyām śare ca karma prayatnaviśiṣṭahastajyāśarasamyogam apekṣamāṇābhyām jyākoṭisamyogābhyām karmaṇī bhavato dhanuṣkoṭyor ity etat sarvam yugapat / evam ākarṇād ākṛṣṭe dhanuṣi nātaḥ param anena gantavyam iti yaj jñānam tatas tad ākarśaṇārthasya prayatnasya vināśas tataḥ punar mokṣaṇecchā saṃjāyate tadanantaram prayatnas tam apekṣamāṇād ātmāṅgulisamyogād aṅgulikarma tasmāj jyāṅgulivibhāgaḥ tato vibhāgāt samyogavināśaḥ tasmin vinaṣṭe pratibandhakābhāvād yadā dhaṇuṣi vartamānaḥ sthitisthāpakaḥ saṃskāro maṇḍalībhūtam dhanur yathāvasthitam sthāpayati tadā tam eva saṃskāram apekṣamāṇād dhanur jyāsamyogāj jyāyām śare ca karmotpadyate tatsv akāraṇāpekṣam jyāyām saṃskāram karoti tam apekṣamāṇa iṣujyāsamyogo nodanam tasmād iṣāvādyam karma nodanāpekṣam iṣau saṃskāram ārabhate /

9.4: 302.8 tasmāt saṃskārān nodanasahāyāt tāvat karmāṇi bhavanti yāvad iṣujyāvibhāgo vibhāgān nivṛtte nodane karmāṇy uttarottarānīṣusaṃskārād evāpatanād iti/ bahūni karmāṇi kramaśaḥ kasmāt samyogabahutvāt ekas tu saṃskāro 'ntarāle karmaṇo 'pekṣākāraṇābhāvād iti //

9.4: 303.20 evam ātmādhiṣṭhiteṣu satpratyayam asatprayayam ca karmoktam /

9.5: 303.21 anadhiṣṭhiteṣu bāhyeṣu caturṣu mahābhūteṣv apratyayam karma gamanam eva nodanādibhyo bhavati / tatra nodanam gurutvadravatvavegaprayatnān samastavyas tān apekṣamāṇo yaḥ samyogaviśeṣo nodanam avibhāgahetor ekasya karmaṇaḥ kāraṇam tasmāc caturṣv api mahābhūteṣu karma bhavati //

9.5: 304.7 yathā paṅkākhyāyām pṛthivyām/ vegāpekṣo yaḥ samyogaviśeṣā vibhāgahetor ekasya karmaṇaḥ kāraṇam so 'bhighātaḥ/ tasmād api caturṣu mahābhūteṣu karma bhavati yathā pāṣāṇādiṣu niṣṭhure vastuny abhipatiteṣu tathā pādādibhir nudyamānāyām abhihanyamānāyām paṅkākhyāyām pṛthivyām yaḥ samyogo nodanābhighātayor anyatarāpekṣa ubhayāpekṣo sa samyuktasamyogaḥ tasmād api pṛthivyādiṣu karma bhavati/ ye ca pradeśā na nudyante nāpy abhihanyante teṣv api karma jāyate/ pṛthivyudakayor gurutvavidhārakasamyogaprayatnavegābhāve sati gurutvād yad adhogamanam tat patanam / yathā musalaśarīrādiṣūktam / tatrādyam gurutvād dvitīyādīni tu gurutvasaṃskārābhyām //

9.5: 305.20 srotobhūtānām apām sthalānnimnābhisarpaṇam yat tad dravatvāt syandanam/ katham samantād rodhahsamyogenāvayavidravatvam pratibaddham avayavadravatvam apy ekārthasamavetam tenaiva pratibaddham uttarottarāvayavadravatvāni samyuktasamyogaiḥ pratibaddhāni / yadā tu mātrayā setubhedaḥ kṛto bhavati tadā samantāt pratibaddhatvād avayavidravatvasya kāryārambho nāsti setusamīpasthasyāvayavadravatvasyottarottareṣām avayavadravatvānām pratibandhakābhāvād vṛttilābhaḥ / tataḥ kramaśaḥ samyuktānām evābhisarpaṇam tataḥ pūrvadravyavināśe sati prabandhenāvasthitair avayavir dīrgham dravyam ārabhyate tatra ca kāraṇaguṇapūrvakrameṇa dravatvam utpadyate tatra ca kāraṇānām samyuktānām prabandhena gamane yad avayavini karmotpadyate tat syandanākhyam iti //

9.5: 307.10 saṃskārāt karm aiṣvādiṣūktam/ tathā cakrādiṣv avayavānām pārśvataḥ pratiniyatadigdeśasamyogavibhāgotpattau yad avayavinaḥ saṃskārād aniyatadigdeśasamyogavibhāganimittam karma tad bhramaṇam iti/ evam ādayo gamanaviśeṣāḥ //

9.5: 308.1 prāṇākhye tu vāyau karma ātmavāyusamyogādicchādveṣapūrvakaprayatnāpekṣāj jāgrata icchānuvidhānadarśanāt suptasya tu jīvanapūrvakaprayatnāpekṣāt / ākāśakāladigātmanām saty api dravyabhāve niṣkriyatvam sāmānyādivad amūrtatvāt/ mūrtir asarvagatadravyaparimāṇam tad anuvidhāyinī ca kriyā cākāśādiṣu nāsti tasmān na teṣām kriyāsambandho'stīti //

9.5: 308.18 savigrahe manasīndriyāntarasambandhārtham jāgrataḥ karma ātmamanahsamyogād icchādveṣapūrvakaprayatnāpekṣāt anvabhiprāyam indriyāntareṇa viṣayāntaropalabdhidarśanāt/ suptasya prabodhakāle jīvanapūrvakaprayatnāpekṣāt/ apasarpaṇakarmotpasarpaṇakarma cātmamanahsamyogād adṛṣṭāpekṣāt/ katham yadā jīvanasahakārinor dharmādharmayor upabhogāt prakṣayo 'nyonyābhibhavo tadā jīvanasahāyayor vaikalyāt tatpūrvakaprayatnavaikalyāt prāṇanirodhe saty anyābhyām labdhavṛttibhyām dharmādharmābhyām ātmamanahsamyogasahāyābhyām mṛtaśarīrād vibhāgakāraṇam apasarpaṇakarmotpadyate /

9.5: 309.4 tataḥ śarīrād vahir apagatam tābhyām eva dharmādharmābhyām samutpanenātivāhikaśarīreṇa sambandhyate tatsaṅkrāntam ca svargam narakam vāgatvā āśayānurūpeṇa śarīreṇa sambadhyate tatsamyogārtham karmopasarpaṇam iti / yoginām ca bahir udrecitasya manaso'bhipretadeśagamanam pratyāgamanam ca/ tathā sargakāle pratyagreṇa śarīreṇa sambandhārtham karmādṛṣṭakāritam / evam anyad api mahābhūteṣu yat pratyakṣānumānābhyām anupalabhyamānakāraṇam upakārāpakārasamartham ca bhavati tad apy adṛṣṭakāritam/ yathā sargādāv aṇukarma agnivāyvor ūrdhvatiryag gamane mahābhūtānām prakṣebhaṇam / abhiṣiktānām maṇīnām taskaram prati gamanam/ ayaso'yaskāntābhisarpaṇam ceti //

9.0: 309 iti praśastapādabhāṣye karmapadārthaḥ samāpataḥ //