Sthirasiddhiduṣaṇam

namas tārāyai ||

yadyogād andhavad viśvaṃ saṃsāre bhramad iṣyate |
sā kṛpāvaśagaiḥ pāpā sthirasiddhir apāsyate ||

iha pare sakalapadārthasthairyaprasādhanārthaṃ pratyakṣam anumānam arthāpattiṃ [ca] pramāṇāny ācakṣate | tathā hi | sa evāyaṃ ghaṭasphaṭikādir iti pratyabhijñākhyaṃ pratyakṣam udīyamānaṃ sthairyam utthāpayati | na cedam apramāṇam abhidhātavyam | aprāmāṇyaṃ hi bhavad aprāmāṇyakāraṇopapattyā vā bhavet, prāmāṇyalakṣaṇavirahād vā | yady ādyaḥ pakṣaḥ | kiṃ aprāmāṇyakāraṇam, mithyātvam ajñānaṃ saṃśayo vā | na tāvad atra mithyātvam | mithyātvaṃ hi tadviṣaye bādhakapratyayād vā hetūktadoṣato vā sambhāvyeta | na tāvad bādhagandho 'pi sambhavati | deśakālanarāntareṣv apy asambhavāt | na cānavagatāpi bādhā kadācid api bhaviṣyatīti śaṅkā yuktimatī | nirbījaśaṅkānupapatteḥ |

avaśayaṃ śaṅkayā bhāvyaṃ niyāmakam apaśyatām | 78

iti dattāvakāśā saṃśayapiśācī labdhaprasarā na kvacin nāstīti nāyaṃ kvacit pravarteta | antataḥ snigdhānnapānopayoge 'pi maraṇadarśanena sarvatra śaṅkānivṛtteḥ | tasmāt prāmāṇikalokayātrām anupālayatā yathā darśanam eva śaṅkanīyaṃ nādṛṣṭapūrvam api | yad uktaṃ Kārikāyāṃ nāśaṅkā niṣpramāṇikā 79 | iti | Bṛhaṭṭīkāyām api

utprekṣeta hi yo mohād ajñātam api bādhakam |
sa sarvavyavahāreṣu saṃśayātmā kṣayaṃ vrajet ||80

iti |

kṣaṇabhaṅgasādhanaṃ bādhakam asyeti cet | na | anumānasya paramparayāpi pratyakṣapūrvatvāt pratyakṣam pradhānam | prādhānyāc cānumānasya bādhakam | na tv anumānam asya | pratyakṣāntaraṃ tu bādhakaṃ bhavati | yathā sarpādipratyayasya rajjvādipratyakṣam | tac cātra na sambhavati | nanu pratyakṣe 'pi bādhake kasmān na bhavati parasparapratibhandhena dvayor apy apratyakṣatā | na, arthakriyāsamarthavastuviṣayāviṣayatvena samānatvābhāvād ekasya pratyakṣābhāsatvād iti na sadviṣayatvabādhakapratyayān mithyātvam | nāpi hetūktadoṣataḥ | deśakālanarāntareṣv avisaṃvādāt | nāpy ajñānam aprāmāṇyakāraṇam atrāsti | pratyabhijñānasaṃvedanasambhavāt | na ca saṃśayaḥ | na hi tad evedaṃ syād vā na veti sphaṭikādiṣūdayati matiḥ | kiṃ tu tad evedaṃ sphaṭikādikam iti nirastā vibhramāśaṅkā | tan nāprāmāṇyakāraṇopapattyā pratyabhijñānasyāprāmāṇyam | nāpi lakṣaṇakṣayāt | yad eva hi utpannam asandigdham aduṣṭakāraṇajanyaṃ deśakālanarāntareṣv abādhitaṃ ca tad eva pramāṇam iti naḥ siddhāntaḥ | tad uktam |

tasmād dṛḍhaṃ yad utpannaṃ na visaṃvādam ṛcchati |
jñānāntareṇa vijñānaṃ tat pramāṇaṃ pratīyatām ||81

tathā Bṛhaṭṭīkāpi

tatrāpūrvārthavijñānaṃ niścitaṃ bādhavarjitam |
aduṣṭakāraṇārabdhaṃ pramāṇaṃ lokasammatam ||82

iti | etac ca lakṣaṇam uktanyāyena pratyabhijñāne 'pi sambhavatīti pramāṇam evedam | nanv idam ekam eva na bhavati kāraṇabhedāt, viṣayabhedāt, svabhāvavirodhāc ca | tathā hi | sa iti saṃskārakāryam | ayam iti cendriyakāryam | na ca kāraṇabhede 'pi kāryābhedo viśvavaicitryāhetukatvaprasaṅgāt | tathā saty api sphaṭikaḥ sphaṭika iti vyapadeśābhede pūrvadeśakālasambandhāparadeśakālasambandhābhyāṃ viruddhadharmābhyāṃ yogāt sphaṭikaḥ pūrvāparakālayor bhidyata iti viṣayabhedo vaktavyaḥ | tathā sa iti parokṣam | ayam iti sākṣātkāraḥ | na cānayoḥ svabhāvaviruddhayor dahanatuhinayor iva śakyā śakreṇāpy ekatā āpādayitum | trailokasyaikyaprasaṅgāt | na cāsya prāmāṇyam, vikalpatvenāvastunirbhāsitvāt, smārtād aviśeṣāc ca | tasmāt pratyabhijñā ekatvaṃ sthāpayati bhāvānām iti manorathamātram | atrocyate | ekam evedaṃ pratyabhijñānaṃ samākhyātam, yady apīndriyaṃ kevalam asamartham, yady api saṃskāramātram, saṃskārasadhrīcīnaṃ tu indriyaṃ bhāvayiṣyati pratyabhijñām | tadbhāvābhāvānuvidhānāt pratyabhijñābhāvābhāvayoḥ | na hi nājījanad bījamātram aṅkuram iti mṛdādisahitam api na janayati | atha bhavatu deśakālayos tatsaṃsargayor vā parasparanānātvam | na tadavacchinnasya padmarāgasya | tasya tābhyāṃ tatsaṃsargābhyāṃ cānyatvāt | tato 'nyatve tatsaṃsargayoḥ kutas tadīyatvam iti cet | svabhāvād eveti saṃsargaparīkṣāyāṃ nipuṇataram upapādayiṣyate | na ca svabhāvavirodhaḥ, anumānasyāpy anekatvaprasaṅgāt | tad api hi pratyakṣam apratyakṣaṃ ca | avikalpo vikalpaś ca | asamāropaḥ samāropaś ca | svānubhavāvasthāpitābhedasya svarūpatadgrāhyabhedāpekṣayā pratyakṣādīnām avirodha iti cet | na, ihāpi sāmyāt | na khalv etad api vijñānaṃ tattedantādhikaraṇam ekam ābhyām anuraktaṃ sphaṭikaṃ gocarayad abhinnaṃ nānubhūyate nāvasīyate vā | ekatve 'pi ca vastunas tadanurañjakatattedantābhedāpekṣayā pratyakṣatāparokṣate na virotsyete, sahasambhavāt | vijñānaikatvasya ca pramāṇasiddhatvāt | na ca sa iti pūrvadeśakālasaṃsargo 'yam iti ca sannihitadeśakālasaṃsarga ekasya virudhyate | yato yuktaṃ yat padmarāgasya svarūpe paricchidyamāne tadabhāvo vyavacchidyata iti tadavyavacchede tatsvarūpāparicchedāt, svapracyutivyavacchedyasvabhāvatvāt padmarāgabhāvasya tadanavacchede tatparicchedānupapatteḥ | kasmāt punas tadanye puṣparāgādayo vyavacchidyante | tadabhāvāvinābhāvād iti cet, sa eva kutaḥ | pratyakṣeṇa kadācid api puṣparāgapadmarāgayos tādātmyānupalambhād iti cet | yatra tarhi tatas tādātmyapratītiḥ, tatra tadavinābhāvaḥ | samasti ca so 'yaṃ padmarāga iti deśakalāvasthānugatam ekaṃ padmarāgam avabhāsayantī sākṣātkāravatī pratītiḥ | na vikalparūpatayāsyā aprāmāṇyam | abhilāpasaṃsargapratibhāsatvaprāmāṇyayor avirodhāt | na cedaṃ smārtam | adeśakālāvasthāvato 'sya deśakālāvasthānugatatvenādhikyād iti | atha keśakuśakadalīstambādau saty api bhede pratyabhijñānam utpannam iti cet | utpadyatāṃ ko doṣaḥ | kim anena pratipāditaṃ bhavati | kiṃ pratyabhijñāyāḥ sādhāraṇānaikāntikatvam, atha śabdasāmyād ubhayor apy aprāmāṇyam, uta saṃśayāpādanamātram | prathamaḥ pakṣo 'nabhyupagamād eva nirastaḥ | na hīyam anumānatvenopanyastā | anumānatve 'py abādhitatvād iti viśeṣaṇe na doṣa iti pratipādayiṣyāmaḥ | nāpi dvitīyaḥ pakṣaḥ | dṛṣṭāntamātrataḥ sādhyasiddher ayogāt | keśoṇḍukādiviṣayasya cakṣurvijñānasyāpy aprāmāṇye ghaṭādipratyakṣasyāprāmāṇyaprasaṅgāt | saṃśayamātraṃ tu vyavahārocchedakatvān nāśraṇīyam eveti pratipāditam iti na tṛtīyo 'pi pakṣaḥ | kiṃ ca keśādau yadi pratyabhijñā vyabhicāriṇī, kāryakāraṇapratītiḥ kiṃ na vyabhicāriṇī | yā vyavicāriṇī sā kāryakāraṇapratītir eva na bhavatīti cet | yady evaṃ yā visaṃvādinī sā pratyabhijñaiva na bhavati tadābhāsatvād iti samānam | pratyabhijñānasya ca sati prāmāṇye 'numānādiṣv anantarbhāve pratyakṣaiva | saṃskārasahāyendriyānvayavyatirekānuvidhāyitvāc ca | satsaṃprayoge satīndriyāṇāṃ bhāvāc ca | tad iyaṃ pratyabhijñā 'nekadeśakālāvasthāsambaddham ekaṃ sphaṭikādikaṃ gocarayantī sthairyaṃ vyavasthāpayati | tathānumānato 'pi sthiratāsiddhiḥ | prayogaḥ | vivādādhyāsitaḥ sa evāyaṃ sphaṭika ityādi pratyabhijñāpratyayo yathārthaḥ | abādhitapratyayatvāt | yāvān abādhitapratyayaḥ sa sarvo yathārtha upalabdhaḥ | yathā svasaṃvedanapratyayaḥ | abādhitaś cāyam | tasmāt tatheti | abādhitañ ca parodbhāvitakṣaṇikatvasādhanabādhakoddhārān niśceyam | athāparaḥ prayogaḥ | vivādādhyāsitā bhāvāḥ pūrvāparakālayor ekasvabhāvāḥ abādhitapratyabhijñayā pratyabhijñāyamānatvāt | yad yad abādhitapratyabhijñayā pratyabhijñāyate tat sarvam abhinnam, yathā yas tvayā dṛṣṭo nīlo 'rthaḥ sa eva mayā dṛṣta iti nīlo 'rthaḥ pratyabhijñāyate | tathā caite bhāvāḥ | tasmāt tatheti | pūrvaṃ pratyayasya dharmitā | adhunā bhāvānām iti viśeṣaḥ | kiṃ ca sahetukatvād vināśasya sthairyaṃ siddham | prayogaḥ | vivādāspadībhūtā bhāvā yathāsvaṃ vināśahetusannidheḥ prāṅ na vināśinaḥ | sahetukavināśatvāt | yad yaddhetukaṃ tat tadasannidhau na bhavati | yathā vahnyādyabhāve dhūmādiḥ | sahetukavināśāś cāṃī bhāvāḥ | tasmāt tatheti | sahetukavināśatvaṃ ca ghaṭasyāgnidhūmayor iva pratyakṣānupalambhato mudgaravināśayor api kāryakāraṇabhāvasiddhau siddham | na ca vināśahetor asāmarthyavaiyarthyābhidhānam ucitam | aṅkurādihetor api tathātvaprasaṅgāt | śakyaṃ hi vaktum arthasya bhaviṣṇutāyāṃ asamartho janmahetuḥ | bhaviṣṇutāyāṃ vyartha iti | api ca akṣaṇikāḥ santaḥ | kāraṇavattvāt | yat kāraṇavat tad akṣaṇikam | yathā bhāvavināśaḥ | kāraṇavantaś ceme santaḥ | tasmād akṣaṇikā iti | kāraṇavattvasya sādhyaviparyaye vṛttiśaṅkā vināśasya sahetukatvam eva nivartayatīti prasiddhavyāptikāt kāraṇavattvād akṣaṇikatvasiddhir iti | tathā Śaṅkaraḥ Sthirasiddhau prāha | notpattyanantaravināśī bhāvaḥ prameyatvāt | vastuvyāvṛttivad iti | avidyamānavipakṣatvād anvayy eva hetuḥ | prameyatvasya kṣaṇikatvena virodhābhāvāt sandigdhavyatirekitvam iti cet | na khalu kṣaṇikatve kasyacit prameyatvaṃ sidhyati | kṣaṇasthitidharmaṇaḥ pramāṇakāle 'pātāt | atītasya ca prameyatve 'tiprasaṅgād iti | evam eva prayogam upastuvan trilocano 'py āha | akṣaṇikāḥ sarvabhāvāḥ | prameyatvāt | yat pramīyate tad akṣaṇikam | yathā bhāvavināśaḥ | prameyāś ca sarvabhāvāḥ | tasmād akṣaṇikā iti | asiddho dṛṣṭāntadharmīti cet | na svakāraṇakalāpād utpattimato bhāvasyāntareṇa nivṛttiprasavaṃ sarvadāvasthānaprasaṅgāt | tadaiva bhāvo 'sti na pūrvaṃ na paścād ity api śabdaḥ kṣaṇikaparyāyatveneṣyamāṇaḥ kṣaṇād ūrdhvaṃ sattāvicchedopajananam antareṇa nārthavān devair api śakyaḥ parikalpayitum | vināśakālāpekṣayā hi kṣaṇo 'lpīyān kālaḥ | tena so 'syāstīti kṣaṇiko vaktavyaḥ | itarathā janmavināśayor ekasmin kāle bhavatoḥ tulyahetukatvenaikatvaprasaṅgaḥ | ekatve tu dvayor ekataraḥ prahātavyaḥ | tatra janmaprahāṇe bhāvā niḥsvabhāvāḥ prasajyeran | nivṛttipratiyāge ca janmino bhāvā nityā iti durnivāraḥ prasaṅgaḥ | tat siddho dṛṣṭāntaḥ | nanu prameyatvakṣaṇikatvayor virodhāsiddheḥ sandigdhavipakṣavyāvṛttikaṃ prameyatvam iti cet | naitad asti | yasmād arthaṃ kiñcit prāpayat pratyakṣaṃ tena pratyāsannatvāt prāpayati | pratyāsattiś ca tadutpattir evāvakalpate | na tādātmyam | sākāranirākāravādayor aprakṛtatvāt | anyatra nirākṛtatvāc ca | sā ca niyatavastupratibhāsākṣiptā kāryakāraṇabhāvalakṣaṇā pratyāsattis tulyakālaṃ pramāṇaprameyayor anupapannā, sevyetaraviṣāṇayor iva | tataḥ pramāṇam arthasattāṃ bodhayat tadadhīnotpādatayā bodhayati | kāraṇabhāvamātrānubandhitvāc ca tasya pūrvakālasattyā bhavitavyam | ataḥ pūrvakālasattvena vyāptaṃ prameyatvam | pūrvakālasattvaṃ ca kṣaṇikatve 'nupapannam iti vyāpakānupalabdhyā vipakṣāt kṣaṇikatvād vyāvartamānaṃ prameyatvam akṣaṇikatvena vyāpyata iti asandigdho vyatirekaḥ | tad evam anumānapramāṇasiddho 'kṣaṇika iti || evam arthāpattir apy asya sādhikā | tathā hi kāryakāraṇabhāvagrahaṇaṃ kramayaugapadyagrahaṇaṃ smaraṇam abhilāṣaḥ svayaṃnihitapratyanumārgaṇaṃ dṛṣṭārthakutūhalaviramaṇaṃ karmaphalasambandhaḥ saṃśayapūrvakanirṇayaḥ bandhamokṣaḥ mokṣaprayatnaḥ śubhādike karmaṇi pravṛttiḥ pratyabhijñā kāryakāraṇabhāvaḥ | upādānopādeyabhāvaprabhṛtayaḥ sthirasattām antareṇānupapadyamānāḥ sthairyaṃ sādhayanti | pratikṣaṇaṃ bhede saty anubhavitur vinaṣṭatve 'nyasya kāryakāraṇabhāvagrahaṇādyanupapatter iti kathaṃ kṣaṇabhaṅgaśaṅkā 'pi || atrābhidhīyate | apramāṇam evāyaṃ pratyabhijñākhyo vikalpo mithyātvaṃ ca sadviṣayatvabādhakapratyayāt | nanv asya bādhakaṃ pratyakṣam asambhavi | anumānaṃ cāsamartham āveditam iti cet | nanv asya pratyabhijñānasya svārthāvinābhāvadārḍhye pratyakṣasahasreṇāpi kim | saṃvādaśaithilye tu bādhakapratyakṣavad anumānam api prāptāvakāśam | pramāṇasyaiva siddhibādhyor adhikārāt | tathā hi māyākāraḥ śirasi nimajjitaṃ golakam āsyena niḥsārayatīti pratyabhijñā śirasi cchidraprasaṅgasaṅgatenānumānena bādhyamānā pratītaiva | bādhyamānā na pratyabhijñeti prastute 'py astu | yathā 'vanatākāśapratibhāsaḥ sarvasaṃpratipattāv api bādhya eva tadvad ekatāgrahaḥ sarvasaṃpratipattāv api bādhyo 'stu | tasmād asyāḥ pratyakṣatākīrtanaṃ yācitakamaṇḍanamātram atrāṇam | katham ataḥ sthairyasthitir astu | tataś cānumānatvam apy asyā dhvastam | uktakrameṇābādhitatvaviśeṣaṇaviruddhabādhyamānatāyāḥ prasādhanād iti viśeṣaṇāsiddho hetuḥ | yadāpi kṣaṇabhaṅgasādhakaṃ bādhakaṃ nocyate asyās tadāpīyam apramāṇam eva | lūnapunarjātakeśādau vyabhicāropalambhāt | nanūktaṃ yā vyabhicāriṇī sā na pratyabhijñetyādi | yuktam etat | yadi kāryakāraṇabhāvapratītival lakṣaṇabhedaḥ pratipādayituṃ śakyeta | yathā hy anvayavyatirekagrahaṇapravaṇapratyakṣānupalambhād upapanno niścayaḥ kāryakāraṇabhāvapratītir anyas tadābhāsapratītir ity anayor lakṣaṇabhedaḥ, tathā yadi pratyabhijñe 'pi lakṣaṇabhedo darśitaḥ syāt, darśayituṃ vā śakyo vyabhicārāvyabhicāropayogī, tadā bhavatu pratyabhijñātadābhāsayor vivekaḥ | na tv evam asti | sarvatrātyantasadṛśe vastuni pṛthagjanapratyabhijñāyā ekarasatvāt | saṃvāditvāsaṃvāditve lakṣaṇabheda iti cet | na | aliṅgasya hi vikalpasya saṃvādo nāma pramāṇāntarasaṅgatir athakriyāprāptir vā | tatra na tāvad ādyaḥ pakṣaḥ | paścād api sa evāyam iti svatantraikādhyavasāyamātrād aparasya pramāṇagandhasyāpy abhāvāt | nāpi dvitīyaḥ pakṣaḥ saṅgacchate | na hi pūrvāparakālayor ekavastupratibaddhā siddhā kācid arthakriyā | bhinnenāpi tatsamānaśaktinā tādṛgarthakriyāyāḥ karaṇāvirodhāt | tathā hi yathaiko ghaṭo vāri dhārayatīti tatkālabhāvino 'py anyasya deśāntaravartino na vāridhāraṇavāraṇam, tathā dvitīyādikṣaṇo 'py anyo yadi vāri dhārayati, kīdṛśo doṣaḥ syāt | visadṛśakriyāyāṃ tu cintaiva nāsti | tat kathaṃ pratyabhijñānasya saṃvādasambhavaḥ | nanu yady ekam pratyabhijñānaṃ visaṃvādi dṛṣṭam iti sarvam eva pratyabhijñānaṃ visaṃvādi śaṃkyate, tadaikam indriyajñānaṃ keśoṇḍukadvicandrādau visaṃvādyupalabdham iti ghaṭādiṣv api sarvam eva pratyakṣaṃ visaṃvādi sambhāvyatām | indriyajanyatvasyaikalakṣaṇasya sarvatra sambhavād iti cet | na, tatrāpi lakṣaṇabhedasya sadbhāvāt | tathā hi bahirarthasthitāv indriyārthakāryatayā sākṣād arthākārānukāritvaṃ pratyakṣatvam | tac cābhyāsaviśeṣāsāditapaṭimnā pratyakṣeṇa niścīyate | kvacit tv arthakriyāprāptijñānād iti pratyakṣatvaṃ anavadyam eva | dvicandrādau tv arthavinākṛtena timirādiviplutacakṣurmātreṇa tajjñānaṃ janitam iti pratyakṣābhāsam eva | dvicandrādyarthābhāvas tu deśakālanarāntarair dvicandrāder arthasya bādhitatvād avyāhata iti pratyakṣābhāsapariihāre 'pi pratyakṣeṣu ka āśvāsavirodhaḥ | pratyabhijñāne 'pi sarvam idam astīti na yuktam | yathā hi pūrvaṃ pāvakādau pākādikriyā pratibaddhā siddhā paścād anubhūyamānā dahanajñānasya saṃvādam āvedayati | anyathā bāhyārthocchedān nirīhaṃ jagaj jāyate | na tathā prathamacaramakālayor ekībhāvapratibaddhā kācid arthakriyā upalabdhigocarā pūrvāparakālayor ekatvam antareṇa vā pravṛttyādikṣatir yenaikatāvagraho 'pi saṃvādī syāt | tad iyam anumānabādhitatvād vyabhicāraśaṅkākalaṅkitatvāc ca na pratyakṣam anumānaṃ veti | katham ataḥ sthairyasiddhir anumānapratihatir vā | yat punar Vācaspatir uvāca | saṃskārendriyayor militayor eva pratyabhijñānaṃ prati kāraṇatvam iti, tad ayuktam | bhinnasāmagrīprasūtatvād anayor jñānayoḥ | tathā hi nimīlite cakṣuṣi sa ity atrendriyavinākṛtasyaiva saṃskārasya sāmarthyam upalabdham | prathamadarśane tv ayam ity atra saṃskārarahitasyaivendriyasya sāmarthyaṃ dṛṣṭam | tasmāt sāmagrīdvayapratibaddhaṃ jñānadvayam idam avadhāritam | katham ubhābhyāṃ militvaikam eva pratyabhijñānam utpāditam ity udghuṣyate | bījakṣityādyos tu pṛthak sāmarthyaṃ na dṛṣṭam ity ekaiva sāmagrīty aṅkuro 'py eka evāstu | tathā pūrvadeśakālāparadeśakālābhyāṃ tatsambaddhābhyām anyatvāt padmarāgasyābheda ity apy asaṅgatam | viruddhayor dharmayoḥ padmarāgād anyatve 'pi viruddhadharmayogāt padmarāgasya bhedaḥ katham apahnūyate | trailokaikatvaprasaṅgasya durvāratvāt | na hi dharmadharmiṇor anyatve 'pi brāhmaṇatvacaṇḍālatve ekādhāre bhavitum arhata iti padmarāgasya bhedo duratikramaḥ | tathā ca na svabhāvavirodho 'numānasyāpy anekatvaprasaṅgāt | tad api pratyakṣam apratyakṣaṃ cāvikalpo vikalpaś cāsamāropaḥ samāropaś cety apy ayuktam | anumānasya hi paramārthataḥ svasaṃvedanapratyakṣātmano 'vikalpasyāsamāropasvabhāvasyāpartyakṣatvavikalpatvasamāropatvādeḥ parāpekṣayā prajñaptatvād viruddhadharmādhyāsābhāvāt kathaṃ bhedasiddhiḥ | sa evāyam iti tu pratyabhijñānasya sa ity aspaṣṭākārayogitvam, ayam iti spaṣṭākārayogitvam iti viruddhadharmadvayaṃ bhedakam | nacaivaṃ vaktavyam | tattedantāpekṣayā pratyabhijñānasyāpy ekasyaiva pārokṣyāpārokṣyam aviruddham iti | na hīdam ekākāratayā vyavasthitam, yenānumānavad asyāpi pārokṣyāpārokṣyavyavasthāmātraṃ syāt | yāvad atītārthākārānukāro vartamānārthānukāraś ca svadharmo na bhavati tāvat tadarthagocarataiva nāsti | kutaḥ pārokṣyāpārokṣyavyavahāro bhaviṣyati | tasmāt spaṣṭāspaṣṭākāradvayaviruddhadharmādhyāsāt pratyabhijñānaṃ pratyayadvayam etad iti sthitam || tathā sahetukavināśatvād ayam apy asiddho hetuḥ | yat punar atroktam | sahetukavināśatvaṃ ghaṭasyāgnidhūmayor iva pratyakṣānupalambhato mudgraghaṭavināśayor api kāryakāraṇabhāvasiddhau siddham iti | tad asaṅgatam | agnidhūmayor api dṛśyatvāt, pratyakṣānupalambhato dhūmasya vahnikāryatā sidhyatu | vināśaśabdavācyas tv artho na kaścid idantayā dṛṣṭaḥ | karparam eva ghaṭamudgarābhyām utpadyamānam upalabdham | yad āhur guravaḥ |

dṛṣṭas tāvad ayaṃ ghaṭo 'tra ca patan dṛṣṭas tathā mudgaro dṛṣṭā karparasaṃhatiḥ paramato nāśo na dṛṣṭaḥ paraḥ | tenābhāva iti śrutiḥ kva nihitā kiṃ vātra tatkāraṇaṃ svādhīnā palighasya kevalam iyaṃ dṛṣṭā kapālāvaliḥ || 83

tad ayam abhāvo dṛśyānupalabdhibādhitaḥ kathaṃ pratyakṣato mudgarādikāryam avadhāryaḥ | yat punar asminn adṛśyamāne 'pi dṛśyata iti bāgjālaṃ sā bhaṇḍavidyā | tadvacanād gṛhṇann api paśur eva | tatha hi

kasyacit pratibhāsena sādhyate 'pratibhāsi yat | pratibhāso 'sya nāsyeti nopapattes tu gocaraḥ || iti | athaivaṃ vaktavyam | kim anyena dhvaṃsena, karparam eva ghaṭadhvaṃso 'stu | tathā ca sati mudgarādyabhāve karparābhāvāt ghaṭasthairyam avyāhatam iti durāśā khalv eṣā | tathā hi yathā nāśaśabdena karparam ucyate tathā yady abhāvaśabdenāpi karparam evocyate tadaikatra pradeśe ghaṭam ekam apanīya ghaṭāntaranyāse tatrāpanītaghaṭasyābhāvavyavahāro na syāt | tatpradhvaṃsakapālayos tatrānutpādāt | tasmād yathāpanītaghaṭasya pracyutimātrāpekṣayā nyastaghaṭe 'bhāvavyavahāras tathā mudgarādikāraṇābhāvāt pradhvaṃsakarparayor anupāde 'pi pracyutimātrāpekṣayaiva pratikṣaṇam anyānyatvavyavahāro ghaṭasya sidhyatīti kutaḥ sthairyasiddhiḥ | tasmāt pradhvaṃsakarparābhāve 'pi pracyutimātrātmakabhāvāpekṣayāpy asmanmatam avyāhatam | yad āhur guravaḥ |

āstāṃ karparapaṃktir eva kalaśadhvaṃso na ceyaṃ purā tena sthairyam api prasidhyatu tato bhinnena nāśena kim |

atrottaram,

nāsaḥ saiva yathocyate yadi tathābhāvo 'pi kumbhāntaranyāse 'bhāvavacaḥ kathaṃ matam ataḥ sidhyaty abhāve 'pi naḥ || iti | 84 nanu yadi svahetujanito nāśo nāsti, kathaṃ kvacid eva deśe kāle ghaṭo naṣṭa iti pratītiniyamaḥ | na ca mudgarād anyo nāśasya hetur vaktavyaḥ | prāg api nāśasambhave naṣṭaghaṭabuddhisambhavaprasaṅgāt | yad āhuḥ |

nāśo nāsti yadi svahetuniyataḥ kiṃ desakāle kvacit kumbho naṣta iti pratītiniyamas tenāsti kāryaś ca saḥ | nāpy anayat kila kāraṇaṃ rayavato daṇḍāt purāpy anyathā nāśotthānakṛtā vinaṣṭaghaṭadhīḥ kenoddhurā vāryate || 85

iti cet | tarhīdānīm arthāpattyā pradhvaṃsaṃ prasādhya mudgarādhīnatvam asya sādhayitum ārabdham | tathā ca sati dhūmāgnivat pratyakṣataḥ pradhvaṃsasya mudgarādikāryatvaṃ siddham ity utphullagallam ullapitaṃ vyāluptam | na cārthāpattito 'pi tatsiddhiḥ sampadyate, ghaṭo naṣṭa iti pratīter anyathāpy upapadyamānatvāt | vināśaṃ vināpi hi ghaṭadarśanavato mudgarakṛtakapālānubhava eva naṣṭaghaṭāvasāyasādhanaḥ, kim apareṇa nāśena kartavyam | ghaṭo naṣṭa iti buddher ghaṭaniścayapūrvakamudgarakṛtakapālānubhavamātrānvayavyatirekānuvidhānadarśanāt | na ceyaṃ sāmagrī pūrvam apy asti | mudgarābhāve karparapaṃkter evābhāvāt kathaṃ prāg api naṣṭaghaṭabuddhiprasaṅgaḥ saṅgato nāma | yad āhur guravaḥ |

dṛṣte 'mbhobhṛti mudgarādijanitāṃ dṛṣtvā kapālāvalīṃ saṅketānugamād vinaṣṭaghaṭadhīs tāvat samutpādyate | sāmagryām iha nāśanāma na kim apy aṅgaṃ na cāsyām api syād eṣā na kadāpi nāpi ca purāpy eṣā samagrā sthitiḥ || arthāpattir ato gatā kṣayam iyaṃ na dhvaṃsasiddhau prabhuḥ | iti | 86 yadi nāśānubhavo nāsti kapālānubhavāt kapālakalpanaiva syāt | na naṣṭaghaṭabuddhir iti cet | tad etad atisāhasam | ghaṭaniścayapūrvakakapālavalayadarśanād eva naṣṭaghaṭabuddheḥ sākṣād evānubhūyamānatvāt | tadapalāpe dhūmādīnām api dahanādipūrvakatvaniścayo na syād ity atiprasaṅgaḥ | nanu ghaṭo naṣṭa iti buddhir viśeṣyabuddhiḥ | sā ca vināśaṃ viśeṣaṇam ākṣipatīti cet | tad asat, yataḥ |

svabuddhyā rajyate yena viśeṣyaṃ tad viśeṣaṇam | 87

ucyate | na cāvidyamānam adṛśyaṃ vā svabuddhyā kiñcid rañjyati | prayogo 'tra | yasya na svarūpanirbhāsas tan na kasyacit svānuraktapratītinimittam | yathā karikeśaraḥ | nāsti ca svarūpanirbhāso dhvaṃsasyeti vyāpakānupalabdhiḥ | nāsyā asiddhiḥ | abhāvasya svarūpeṇaivedantayā nirbhāsābhāvāt | na ca viruddhatā, sapakṣe bhāvāt | nāpy anaikāntikatvam | pratibhāsābhāve 'pi svānuraktapratītihetutve śaśaviṣāṇāder api tathātvaṃ syād ity atiprasaṅgaḥ | nanu

na dhvaṃsena vinā vinaśyati jagad bhāvena sārdhaṃ sa cet sac cāsac ca kim astu vastu niyataṃ bhāvānujo 'sau tataḥ| bhāvāt tena tu bhinnakāraṇatayā tatkāraṇāsambhave 'bhāvāt tena kṛtānyatāpi galitā bhaṅgaḥ koto 'nukṣaṇaṃ || 88 atrocyate | kāraṇāntarād utpadyamāno dhvaṃso 'bhinno bhinno vā | nādyaḥ pakṣaḥ | bhinnakāraṇatvāt, tair anabhyupagatatvāc ca | atha dvitīyaḥ pakṣaḥ | tadā kaḥ punar bhāvasya pradveṣo yena pradhvaṃsākhye vastuni svahetor utpanne nivartate nāma | yat punar etad ucyate | nābhāvasyotpāde bhāvasya parā nivṛttiḥ | kiṃ tv abhāvotpattir eva tannivṛttir iti | katham anyasyotpāde 'nyasya nivṛttiḥ | atra svabhāvabhedair uttaraṃ vācyam ye parasparaparihārasthitayaḥ svahetubhyo jāyante, na hi svato 'nyasyāṅkurasya vahnir na kāraṇam ity anyatvāviśeṣād bhasmano 'pi na kāraṇam | svabhāvabhedena tu kāryakāraṇabhāvasamarthanaṃ parasparaparihārasthitiniyame 'pi tulyam | yathā cotpādasya purastād akhilasāmarthyarahitasyāṅkuraprāgabhāvasyāpakāraṃ kiñcid akurvanto 'pi bījādayo 'ṅkuram ārabhamāṇāḥ prāgabhāvaṃ nivartayanti | tadutpādasyaiva tatprāgabhāvanivṛttirūpatvāt | evaṃ tadabhāvahetavo 'pi bhāvarūpe 'kiñcitkarā api tadabhāvam ādadhānās tan nivartayanti | abhāvotpādasyaiva bhāvanivṛttirūpatvāt | tena pūrvavan nārthakriyākaraṇaprasaṅga iti | tad ucitaṃ syād yadi kāryakāraṇayor evāsyāpy ātmā pramāṇapratītaḥ syāt | kevalaṃ dṛśyānupalambhagraste 'py etasminn upalabhyata iti pralāpo vyaktam iyaṃ bhaṇḍavidyety uktam | arthāpattir api kṣīṇety api prāgabhāvasya ca dṛṣṭāntatvenopanyāso bhaṇḍālekhyanyāyaḥ | kiñ ca kaḥ punar atra virodhaḥ |

sahasthānābhāvo yadi tava virodho 'rthavipadoḥ sahasthānāsaṅgaḥ kṣaṇam api yathā śītaśikhinoḥ | sa ca dhvaṃso dhvaṃsāntaram upanayan saṃprati bhaved virodhī so 'py anyaṃ kṣayam iti na nāśaḥ katham api || 89 anyathā siddhasattāmātreṇa virodhitve sarvaṃ sarveṇa viruddhaṃ prasajyeta | svabhāvālambhanam apy adarśanād eva nirastam iti |

athānyonyābhāvaprakṛtikatayārthe sati tadā kṣayasyaivābhāvaḥ saha bhavatu vā hetubalataḥ |
anena dhvaṃse ca prakṛtahatir asya tv anudaye balīyān evārthaḥ svayam apacaye 'nyena kim iha || 90

sac cāsac ca kim astu vastv iti tu prasaṅgas trilocanaprastāve nirākaraṇīyaḥ | ata evātra prastāve bhuvanaikagurūn bhagavataḥ Kīrtipādān avamanyamānaḥ êaṅkaraḥ paśor api paśur iti kṛpāpātram evaiṣa jālmaḥ |

yad apy āha Trilocanaḥ | bhāvavyatiriktāṃ nivṛttim anicchadbhir aśakyā svarūpanivṛttir avasthāpayitum | yā hi tasya prāktanī kācid avasthā bhavadbhir arthakriyānirvartanayogyā dṛṣṭā saiva yady uttarakālam apy anuvartate tarhi svarūpeṇaiva nivṛtto bhāvaḥ katham avasthāpyate | tadānīm ayaṃ naṣṭo nāma yadi svahetupratilabdhasvarūpavyatirekinī tasya kācid avasthotpādyata, utpattau saiva tasyātmāntaraṃ jātam ity atādavasthyam evāsya vināśaṃ brūmaḥ | tādavasthyatādātmye ca svarūpeṇa nivṛtto bhāva ity asya śabdasya satyam arthaṃ na vidmaḥ |

svarūpanivṛttiḥ khalv iyaṃ bhavantī bhāva eva syāt, bhāvād anyā vā | tattve svakāraṇebhyo niṣpannasyārthasyānyathānupapattāv utpatter ārabhya sattvān nityatvaṃ prasajyeta | anyatve ca tad eva nivṛtter anyatvanirvṛtir iti priyam anuṣṭhitaṃ priyeṇa | tasmād utsṛjya vibhramaṃ nāśotpattir eva naṣṭatvam abhyupagantavyam iti | tad etad ajñānaphalam | tathā hi

svakāraṇād eva yathānyadeśavicchinnarūpaḥ samudeti bhāvaḥ |
vicchinnabhinnakṣaṇavṛttir evaṃ svakāraṇād eva na jāyate kim ||
abhāvato 'rthāntararūpabādhe tatrāpy abhāvāntaram īkṣaṇīyam |
pradīpadṛṣṭāntamataṃ na kāntaṃ svarūpasandarśanaviprayogāt ||91

yathā hi deśāntaraparāvṛttam anīlādiparāvṛttaṃ ca svahetor utpannaṃ vastu tathā dvitīyakṣaṇātaraparāvṛttaṃ api | yathā cānyadeśānavasthāyitvaṃ taddeśāvasthāyitvenāviruddham, viruddhaṃ ca deśāntarāvasthāyitvenaiva | tathā dvitīyakṣaṇānavasthāyitvaṃ prathamakṣaṇāvasthāyitvenāviruddham | viruddhaṃ punar dvitīyakṣaṇāvasthāyitvenaiva | kevalaṃ deśāntaradvitīyakṣaṇayos tatpracyutimātraṃ vyavahriyate | tad anyonyābhāvapradhvaṃsābhāvayoḥ padārthayoḥ sadbhāve 'py avāryam | abhāvāntarāsvīkāre 'pi bhāvābhāvayor apy amiśratvāsvīkāre tādātmyaprasaṅgāt | tasmād abhāvābhāvayos tādātmyam iti | yathārthakriyākāritvasya taddeśavartitvanīlatvādibhinnavirodhas tathā dvitīyakṣaṇānavasthāyitvenāpīti vivakṣitam | paramārthatas tu dharmidharmayos tādātmyaṃ vyāvṛttikṛto bhedavyavahāra iti apohasiddhau prasādhitam | etac coktakrameṇāviruddham āpāditam | evāvati tu tattve vākchalamātrapravṛttā dveṣaviṣajvalitātmānaḥ kṣudrāḥ pralapantīti kim atra brūmaḥ | tataś ca vyatiriktanivṛttyutpattim antareṇa svarūpanivṛtter upapatteḥ kathaṃ kṣaṇād ūrdhvaṃ prāktanasattāvasthitiḥ | tasmād utsṛṣṭavibhramaṃ naṣṭavyavahāramātram astu | na tv asyānyat kiñcij jāyeta | bhāvasya tādavarthyaprasaṅgāt | abhāvaḥ kathaṃ niṣidhyata iti cet | na, tadanutpattimātraviṣayasya vācāniścayena ca paścād abhāvavyavahāramātrapravartanasyeṣṭatvād vastūtpatter eva niṣiddhatvāt | nanu keyaṃ vācoyuktiḥ, abhāvavyavahāramātram iṣyate paścān nābhāva iti | evaṃ sati visaṃvāditāprasaṅgo abhāvavyavahārasya | abhāvaś ca mithyeti bhāva eva pratiṣeddhavyaḥ syāt | sa cābhāvaḥ paścād bhavatīti sphuṭataram asya kādācitkatvam ātmahetukatvam, vastutvaṃ ceti | asad etat | abhāvākhyavastvantarāsvīkāre 'pi pracyutimātrāpekṣayāpi vyavahārasya caritārthatvapratipādanāt | yat tu tadviviktabhūtalāder viṣayatvam āśaṅkyoktam, na bhūtalāder vastvantaratvāt | na ca vastvantare pratipādite pratīte vā ghaṭādi vastubhūtam iti pratipāditaṃ vā bhavati | evaṃ vastvantaram eva nāśa iti | asmin mate yad dūṣaṇam uktaṃ tat svayam eva parihṛtaṃ syād iti, tad apy asambaddhaṃ, kevalaṃ hi bhūtalam asya viṣaya iti kathaṃ na ghaṭāder abhūtatvabodhaḥ | yaiva hi ghaṭādyapekṣayā kaivalyāvasthā pradeśasya sa eva ghaṭavirahaḥ | vacanādināpy evaṃ kevalapradeśapratipādane katham iva na prakṛtaghaṭādyabhāvapratipādanam | kaivalyaṃ cāsahāyapraseśād avyatibhinnam eva | na ceha ghaṭo nāstīti pratyayasya ghaṭavaty api pradeśe prasaṅgaḥ | svahetos tathotpannasya saghaṭapradeśasya kevalapradeśād anyatvāt | na ca pratyabhijñānataḥ saghaṭāghaṭapradeśayor ekatvaṃ pūrvam asya nirākaraṇāt | na ca vināśahetor asāmarthyavaiyarthyābhidhāne 'ṅkurādihetor api tathābhidhātum ucitam | asiddhe hi kārye hetor āśrayaṇam avāryam | siddhe ceyaṃ cintā, yadi hetor nityo 'nityo vā 'rtho jātaḥ kiṃ nāśakāraṇeneti hetupuraskāreṇaiva pravṛtteḥ | na caivam asiddhe 'ṅkurādau kārye śakyam abhidhātum | svarūpasyaivābhāvāt | taddharmakatvā[tad]dharmakatvādiparyanuyogasya nirviṣayatvāt | nanu tvayāpi bhāvābhāvayor lakṣaṇabhedo 'bhihitaḥ | tat katham ekatvaṃ sarvārthānām | lakṣaṇabhedād eva bhedavyavasthā | tato 'pi cen na bhedavyavasthitiḥ, na kasyacit kutaścid bhedavyavasthitir ity advaitaprasaṅga iti cet | na | yo hi naśvarasvabhāvaḥ sa eva nāśo naśyatīti bahulādhikārāt kartari ghañaḥ prasādhanāt taṃ nāśaṃ bhāvasvabhāvam icchāmaḥ | naśanaṃ nāśa iti prasajyātmā dvidhā kartavyaḥ | tattvatas tāvad vastutvavirahāt tattvānyatvavirahita evāsau bhāvo na bhavatīti tadbhāvaniṣedhamātram āyātaṃ tu bhavati | kharaśṛṅgādivat | saṃvṛtau tu yathā kālabhedena vikalpyamānaḥ kādācitka iva pratibhāti tathā sarvopākhyāviraharūpatayā bhāvād bhinna iva pratibhātīti nāvastutvopalakṣaṇabhedākhyānavirodhaḥ | evaṃ ca sati saṃvṛttyā lakṣaṇabhede bhāvābhāvayor bhedasyeṣṭatvāt | tattvena ca lakṣaṇaikatāvirahe bhāvasya tenaikyaniṣedhāt katham advaitaprasaṅgopālambhaḥ | syād etat | na ca vivekāpratītau tadviviktagrahaṇaṃ bhavati | tadvivekaś ca na bhūtalādisvarūpam eva viśeṣaṇatvād iti | tad etan nyāyabahiṣkṛtam | viśeṣaṇaviśeṣyabhāvo hi saṅkalpārūḍhe rūpe bāhyārthasparśe vikalpaśabdaliṅgāntarāṇāṃ vaiyarthyaprasaṅgād iti śāstre vistareṇa pratipādanāt | sa ca saṅkalpo 'bhinnam api bhāvaṃ bhinnam ivākalayati | yathā śilāputrakasya śarīram, śarīre karaṇādayaḥ | lambakarṇo Devadatta ityādi | tasmāt kalpanādhīno viśeṣaṇaviśeṣyabhāvaḥ | abhinne 'pi bhāve bhedavivakṣāpekṣo bhedavyavahāraḥ kathaṃ bhedaniyatam ātmānam ātanotu | skhaladgatir ayaṃ rāhoḥ śira ity ādinirdeśa itic cet | yadi satyam etat, tadā śiro 'tiriktasya rāhor iva kṣmātalāder atiriktasya vivektasya dṛśyānupalambhabādhitatvād ayam api nirdeśaḥ skhaladgatir eva, tathāpi neti koṣapānaṃ pramāṇam | tasmāt saghaṭāt pradeśāntarāt pradeśa evāyam anyo ghaṭaviviktaḥ svahetor utpanno na tu ghaṭavivekena viśeṣitaḥ | svahetor utpannasya viviktasyābhāve vivekasyābhāvāt | kiṃ ca

vyāptaṃ bhidā yadi viśeṣyaviśeṣaṇatvaṃ bhedātyayān nanu tadā tadabhāva eva | deśo viśiṣṭa iti nāsti yathā tathedam apy asti dṛśyamatabhedadṛg asti neti || 92 tasmān nābhāvo nāma kaścid yatra kāraṇavyāpāraḥ | tad evaṃ sahetukavināśatvād iti hetuḥ svarūpāsiddha iti sthitam || satām akṣaṇikatvaṃ kāraṇavattvād ity apy asambaddham eva | kṣaṇikatvakāraṇavattvayor virodhābhāvād akṣaṇikatvena kāraṇavattvasya vyāpter asiddheḥ | sandigdhavyatirekatvāt | na cāsya viparyaye vṛttiśaṅkā nāśasya sahetukatvam eva nivartayati | uktakrameṇa nāśasyaivābhāvād iti || tathā prameyatvād api sthirasiddhir manorathamātram | sākāravedanodayapakṣasthitau hi dvitīyakṣaṇānuvṛttāv apy arthasya vyavahitatvāt, prakāśānupapatter viṣayasvarūpavedanam eva jñānasya viṣayavedanam | evaṃ ca vartamānānurodhaḥ, atīte 'pi tatpratyāsatter apracyuteḥ | na cātiprasaṅgaḥ | anantarātītād anyena kṣaṇena sārūpyāsamarpaṇāt | tataś ca kāraṇatvād yadi nāma prameyatvasya pūrvakālasattvena vyāptis tathāpi prameyatvavat pūrvakālasattvam api kṣaṇike 'viruddham iti prameyatvākṣaṇikatvayor vyāptisādhano vyāpakānupalambho 'siddhaḥ | jñānākārārpakatvaṃ hi hetutvam, prameyatvaṃ prāmāṇikapratītam | tac cānantarātīta eva kṣaṇe samupapadyate | jñānasattāsamaye 'rthānuvṛtter abhāvān nirviṣayateti cet | nanv ananuvṛttāv api tadarpitākārasvarūpasaṃvedanam eva tadvedanam | tad eva ca saviṣayatvam | iyaṃ ca pratyāsattir anantarātīte 'pi kṣaṇe 'kṣīneti na dvitīyakṣaṇānuvṛtter anurodha ity uktam | ataḥ sandigdhavyatirekitvād anaikāntikam eva prameyatvam | atha sākāravādavidveṣād anākārajñānagrāhyatvaṃ prameyatvam abhipretaṃ tadā 'siddhatā 'sya hetoḥ | indriyārthasannikarṣāder jñānam utpadyatāṃ nāma | tac cānubhavaikarasatvena sarvatrārthe sadṛśākāratvāt kasya grāhakam astu, yenābhisambaddham iti cet | ātamamanaḥsaṃyogādīnām api grahaṇaṃ syāt | janakasya grahaṇam iti cet | tathāpy ātmādīnāṃ grahaṇaprasaṅgaḥ | viṣayatvena janakasya grahaṇam ity apy asādhu | viṣayatvasyādyāpy aniścayāt | idaṃ dṛṣṭam śrutaṃ vedam ity adhyavasāyo yatrārthe sa viṣaya iti cet | nanv asty eva pratiniyato vyavahāraḥ | kaḥ punar atra pratyāsattiniyama iti pṛcchāmaḥ | sa ced upavarṇayituṃ na śakyate, vyavahāro 'pi tvanmate niyato na syād iti brūmaḥ | asti tāvad iti cet | ata evārthasārūpyam asādhāraṇaṃ pratyāsattinimittam astu | nirnimitte niyamāyogāt | nanu sārūpyam apy arthādarśane katham avadhāryate | tac ca kim ekadeśena, sarvātmanā vā | ādye pakṣe sarvaṃ sarvasya vedanaṃ syāt | dvitīye tu jñānam ajñānatāṃ vrajet | kiṃ ca sārūpyād arthavedane 'nantaraṃ jñānaṃ tulyaviṣayaṃ viśayaḥ syād iti cet | mā bhūd arthasya darśanam | ākāraviśeṣabalād adhyavasitārthasyārthakriyāprāpter evārtho 'pīdṛśa iti sārūpyavyavahāro 'viruddhaḥ | ata eva sthūlagataṃ paramāṇugataṃ vā sārūpyaṃ na cintyate | jñānākārasya sthūlatve 'py ekasāmagrīpratibaddhapuñjaviśeṣād apy abhīṣṭakriyākaraṇāt puruṣārthasiddheḥ | sārūpyaṃ caikadeśenaiva | na cātra sarvavedanaprasaṅgaḥ | sarveṣāṃ jñānaṃ praty ajanakatvāt | janakānāṃ ca svavyapadeśanimittāsādhāraṇaikadeśārpakatvena grāhyatvāt | nāpi tulyaviṣayānantarajñānagrahaṇaprasaṅgaḥ, tasya svasaṃvedanād eva pramāṇāt siddhatvāt | pramāṇāntarasya tatra vaiyarthyāt | jaḍatve saty ākārārpakasya vastuno grāhyatvād ity asyārthasyābhīṣṭatvāc ca | bāhyārthasthitau ceyaṃ cinteti sarvam anavadyam | tad evam ayaṃ prameyatvād iti hetuḥ sākāravādapakṣe sandigdhavyatirekaḥ | nirākārapakṣe cāsiddha iti sthitam || na cārthāpattir api sthirātmasādhanī | kāryakāraṇabhāvagrahaṇādīnām anyathopapatteḥ | tathā hi upādānopādheyabhāvasthitacittasantatim apy āśrityeyaṃ vyavasthā sustheti katham ātmānaṃ pratyujjīvayatu | tatra kāryakāraṇabhāvapratītis tāvad anākulā | tathāpi prāgbhāvivastuniścayajñānasyopādeyabhūtena tadarpitasaṃskāragarbheṇa paścādbhāvivastujñānenāsmin satīdaṃ bhavatīti niścayo janyate | tathā prāgbhāvivastvapekṣayā kevalabhūtalaniścayakajñānopādeyabhūtena tadarpitasaṃskāragarbheṇa paścādbhāvivastvapekṣayā kevalabhūtalaniścāyakajñānenāsmin asatīdaṃ na bhavatīti vyatirekaniścayo janyate | yathoktam |

ekāvasāyasamantarajātam anyavijñānam anvayavimarśam upādadhāti |
evaṃ tadekavirahānubhavodbhavānyavyāvṛttidhīḥ prathayati vyatirekabuddhim ||

ata eva devadattenāgnau pratīte yajñadattena ca dhūme pratīte na kāryakāraṇabhāvagrahaṇaṃ tajjñānayor upādānopādeyabhāvābhāvāt | yatra tv ekasantāne jñānakṣaṇayor upādānopādeyabhāvas tatra kāryādigrahaḥ sugrahaḥ | anyathā saty api nityātmani pratisandhātari kāryakāraṇabhāvādīnām apratītir eva syāt | tathā hi ātmanaḥ sakāśāt pratisandheyabuddhīnām abhedo bhedo vā bhedābhedo vā | prathamapakṣe ātmaiva syāt pratisandhātā | buddhaya eva vā syuḥ pratisandheyā iti kaḥ pratisandhārthaḥ | bhedapakṣe 'pi buddhibhyo bhidyamānasya jaḍasyātmanaḥ kaḥ pratisandhānārtha iti na vidmaḥ | buddhiyogād draṣṭṛtvavat pratisandhātṛtvam iti cet | buddhir eva tarhi draṣṭrī pratisandhātrī ceti niyamasvīkāre tadyogād asya tathātvam iti kim anena yācitakamaṇḍanena | buddhīnāṃ kartṛtvābhāvād iti cet | taddvāreṇāpi tarhi tasyātmano draṣṭṛtvādivyavahārānupapattiḥ | yadi hi buddhir hetoḥ phalasya vā draṣṭṛī syāt tadānantaryapratiniyamasya cānusandhātrī kalpitā | tadyogād draṣṭṛtvaṃ pratisandhātṛtvaṃ cocyata iti syād api prativiṣayam alabdhaviśeṣāyāṃ ca buddhau sambandho 'pi na viśeṣaṃ vyavahārayitum īśaḥ | adhunā nibandhanādhigantā | adhunā phalasya | idānīṃ pratisandhāteti | tathāpi ca buddhiyutaviśeṣasvīkāre tu kim apareṇātmanā kartavyam | tāvataiva paryāptatvād vyavahārasya | sthirātmānam antareṇa saiva buddhir na syād iti cet | kenaivaṃ pratārito 'si | aho mohamāhātmyaṃ yad īdṛśān api paravaśīkaroti | tathā hi nedam idam antareṇa yad ucyate tat khalv anyatra pratyakṣānupalambhābhyāṃ sāmarthyāvadhāraṇe sati yujyate vahner iva dhūme | cakṣurādivad vā dṛṣṭakāraṇāntarasāmagyā kāryādarśane paścād darśane ca kiñcid anyad apekṣaṇīyam astīti sāmānyākāreṇa | ādyaḥ pakṣas tāvan nāstīti vyaktam | dvitīyo 'pi na sambhavī | na hi kāraṇabuddhisamanantaraṃ kāryabuddhau satyāṃ niścayapravṛttasyedam asyānantaraṃ dṛṣṭam mayeti pratisandhānam adṛṣṭapūrvaṃ kadācit | yato 'nyasya sāmarthyaparikalpanaṃ syād ity udasya vyāmoham uktakrameṇaiva kārykāraṇagrahaṇavyavasthā svīkartavyā | bhedābhedapakṣas tu dhakkāra eva | tasyaiva tadapekṣayā bhedābhedaviruddhadharmādhyāsād ekatvānupapatteḥ | tataś ca yad bhinnaṃ bhinnam evābhinnṃ cābhinnam iti naikasya bhedābhedau | tathapy abheda viśvam ekam iti yugapadutpādasthitipralayaprasaṅgaḥ | evaṃ kramivastugrāhakaiḥ kramijñānair upādānopādeyabhūtaiḥ sākṣāt pāramparyeṇa krameṇāmī jāyanta iti niścayo janyate | ekakālikānekavastugrāhakair eva tajjñānair ekopādānatvāt sakṛd imāni jātānīti vikalpaḥ kriyata iti kramākramagrahaṇam apy anavadyam | katham anekajñānād ekavikalpa iti cet | ko doṣaḥ |

bhavantu bhinnā matayas tathāpi tā dadhaty upādānatayaikakalpanam |
na bhinnasaṃkhyā phalahetubādhanī na cānyasantānabhavā ivākṣamāḥ ||

yad apy uktaṃ Śaṅkareṇa: atha pūrvottarakṣaṇayoḥ saṃvittī | tābhyāṃ vāsanā, tayā hetuphalabhāvādhyavasāyī vikalpa iti cet | tat kim idānīṃ yat kiñcid āśaṅkitena | vaktavyam ity evaṃ vidhir anuṣṭhīyate bhavatā | vikalpo hy agṛhītānusandhānam atadrūpasamāropo vā syāt | na tāvat pūrvaḥ pakṣaḥ | adṛṣṭānvayavyatirekasya puruṣasya hetuphalabhāvāgrahe 'nusandhānapratyayahetor vāsanāviśeṣasyaivānupapatteḥ | agṛhītasya cānusandhāne 'tiprasaṅgād iti | tad etan na samyag ālocitam | yato hetuphalabhūtayoḥ pūrvottarakṣaṇayor ekaikena jñānenānanubhave 'py upādānopādheyabhūtābhyāṃ kramijñānābhyāṃ hetuphalatve gṛhīte eva | kevalaṃ hetukāle phalābhāvāt tadviṣayasāmarthyagrahaṇe 'pi phalādarśanāt tadavasāya evāpravṛttaḥ kāryadarśanena pravartyate | tathā phalāvalokane 'pi tatkāryatā gṛhītaiva vikalpenānusandhīyata iti gṛhītānusandhānarūpa evāyaṃ vikalpa iti yat kiñcid etat | yad āha Mahābhāṣyālaṅkāraḥ |

yadi nāmaikam adhyakṣam na pūrvāparavittimat |
adhyakṣadvayasadbhāve prākparāvedanaṃ katham || iti |

tathā smaraṇam abhilāṣaḥ, svayaṃnihitapratyanumārgaṇaṃ, dṛṣṭārthakutūhalaviramaṇaṃ, karmaphalasambandhaḥ, saṃśayapūrvakanirṇayaś ca pūrvapūrvārthānubhavair upādānakāraṇaiḥ samarpitasaṃskāragarbhair uttarottarārthānubhavair evopādeyabhūtair janyamāno yujyata iti kim adhikenātmānā parikalpitena | upādānopādeyabhāvaniyamād eva ca na santānāntare smaraṇādiprasaṅgaḥ saṅgataḥ | kim idam upādānam iti cet | ucyate | yatsantānanivṛttyā yad utpadyate tat tasyopādānakāraṇam | yathā mṛtsantānanivṛttyotpadyamānasya kumbhasya mṛd upādānam iti śāstre prapañcitam | na cātra paralokakṣatiḥ | yad apy uktam | cittaśarīrayoḥ kiyatkālasthitinibandhanasya dṛṣṭasya nivṛttau cittasyāpi nivṛttiprasaṅgaḥ | maraṇavedanayā hi cittaṃ vikalam | tato 'vikalā cittāntarajananāvasthā na sambhavati | tasmād upasthite maraṇaduḥkhe sarvasaṃskāravirodhini cittam apy ucchidyeteti nāstikyam āyātam iti | tad ayuktam | yato maraṇaduḥkhaṃ cittaviśeṣa eva, tasya cittāntarajananasāmarthyasvabhāvasya svabhāvād avāryaiva jñānotpattir iti | bandhān mokṣo 'pi saṃsāricittaprabandhād anāśravacittaprabandho yaḥ | śubhādimokṣayor api pravṛttir avāryā | yataḥ saty apy ātmany aham eva mukto bhaviṣyāmi sukhī cety ātmagrahalakṣaṇād adhyavasāyāt pravartate | na punar ātmanā galahastitaḥ | sa cānādyavidyāparamparāyātaḥ pūrvāparayor ekatvāropako mithyāsaṅkalpo bādhite 'py ātmany avyāhataprasara iti katham apravṛttiḥ | nanu

nairātmyavādapakṣe [tu] pūrvam evāvabudhyate |
madvināśāt phalaṃ na syān matto 'nyasyāthavā bhaved ||

iti | apravṛttir evāstv iti cet | astu ko doṣaḥ | yady ayam ātmagraho nirviṣayo 'pi pravṛttim anākṣipya kṣaṇam api sthātuṃ [na] prabhavati | yathā hi jātasyāvaśyaṃ mṛtyur iti jātavato 'py apratikriyaputrādimaraṇe sorastāḍam ākrando maraṇādau ca yatnaḥ śokodrekāt | evam avidyodrekād eva nairātmyaṃ jānann api pravartate | na sukham āsta iti kim atra kriyatām | avidyāyāḥ pravartanaśakter avāryatvāt | pratyabhijñā ca pūrvam eva dhvastā | kāryakāraṇabhāvaniyatā paścādbhāvipūrvabhāvitā | sā ca kṣaṇike 'py aviruddhā | upādānopādeyatā ca kramisvasaṃvedanajñānadvayena sākṣātkṛta tatpṛṣṭhabhāvinā niścīyata iti, asaty apy ātmani pratisandhātari kāryakāraṇagrahaṇādaya upapadyamānā nātmānam upasthāpayituṃ prabhavanti | ato 'rthāpattir api na kṣameti bhāgyahīnamanorājyam iva sthirasiddhir viśīryata eva | tathā ca kṣaṇabhaṅgasandehe sattvādyanumānaṃ prāptāvasaram ||

Sthirasiddhidūṣaṇaṃ samāptam ||

  1. (PV I 324cd)
  2. (ŚV II 60d)
  3. (=TS 2871)
  4. (ŚV II 80; =TS 2904)
  5. See also PVA 21,17f = PVAO 53,4f; TBV 13,24f, 318,25f, 394,16f; TR 126,21, ; Ravigupta, D304b1-2 (vol 9) = Q151a1:; cf. Mimaki 1976: 88f and 284f.
  6. (JNA 107,13ff.)
  7. (JNA 108,4ff.)
  8. (JNA 108,21ff.)
  9. (JNA 109,4ff; 23)
  10. (JNA 110,1)
  11. (JNA 117,23ff.)
  12. (JNA 115,16ff.)
  13. (JNA 119,20ff.)
  14. JNA 140,4ff.
  15. (JNA 150,24ff.)