Citrādvaitaprakāśavādaḥ

69a

|| namas tārāyai ||

dig eṣā svaparāśeṣaprativādipra
sādhanī |
citrādvaitamatābodhadhvāntastomakadarthinī ||

iha khalu sakalajaḍapadārtharāśau pratyākhyāte nirākṛte ca nirākāravijñānavāde pratihate cālīkākārayogini pāramārthikaprakāśamātre samyagunmūlite ca sākāravijñānālīkatvasamārope pratisantānaṃ ca svapnavad abādhitadehabhogapratiṣṭhādyākāraprakāśamā
trātmake jagati vyavasthite yasya yadā yāvad ākāracakrapratibhāsaṃ yadvijñānaṃ parisphurati tasya tadā tāvad ākāracakraparikaritaṃ tadvijñānaṃ citrādvaitam iti sthitiḥ | tad evaṃ citram advaitaṃ vijñānam iti padatrayam iha pratyupasthitam ||

atra ca vipratipattir nāma kiṃ citratāyām advaite vijñānatve sarvatraiveti vikalpāḥ ||

na tāvad asau citrasvarūpānusāriṇī bhavitum arhati, tanmātrasya sarvajanānubhavasiddhatvāt, anyathā śaśaviṣāṇādāv iva jaḍam idam alīkaṃ vijñānaṃ veti vipratipattīnām anavakāśaprasaṅgāt |

nāpi vijñānatve vivādaḥ kartum ucitaḥ,

sahopalambhaniyamād
93

ityādinā pūrvam eva nīlādīnāṃ sākāravijñānatvaprasādhanāt | ata eva sarvatrāpi vimatir asaṅgatā, sākāravijñānasiddhāv eva citrādvaitavādāvatārāt | tasmāc citrateyam advaitavirodhinīti vyāmohād ekatva eva vipratipatirvipratipratir iti tatra prasādhanaṃ sādhanam idam ucyate ||

yat prakāśate tad ekam | yathā citrākāracakramadhyavartī nīlākāraḥ | prakāśate cedaṃ gauragāndhāramadhurasurabhisukumārasātetarādivicitrākārakadambakam iti svabhāvahetuḥ | na tāvad asyāsiddhir abhidhātuṃ śakyate, pratyakṣapramāṇaprasiddhasadbhāve vijñānātmakanīlādyākāracakre dharmiṇi prakāśamānatāyāḥ pratyakṣasiddhatvāt | na cāsya hetor viruddhatā sambhavati, vicitrākāramadhyavartini nīlākāre dṛṣṭāntadharmiṇi prakāśamānatālakṣaṇasya sādhanasya dṛṣṭatvāt | nanu caikatve sādhye yad aparam ekatvādhikaraṇaṃ tad iha dṛṣṭāntīkartum ucitam | na cāsya nīlākārasya ekatā vidyate, viruddhadharmādhyāsaprasiddhasyānekatvasya sambhavāt | deśakālākārabhedo hi viruddhadharmādhyāsaḥ | tataś ca yathā citratākāracakrasyākārabhedato bhedas tathā nīlākārasyāpi deśabhedato bhedaḥ | tad ayaṃ sādhyaśūnyo dṛṣṭānto hetuś ca vipakṣe paridṛśyamāno | yadi tatraiva niyatas tadā viruddhaḥ tatrāpi sambhave 'naikānta iti cet ||

atrocyate | yadi deśabhedato vijñānātmakasthūlanīlākārasya bhedas tadāsya pratiparamāṇudeśabhede bhedasambhavāt paramāṇupracayamātrātmako vijñānātmakasthūlanīlākāraḥ syāt | tathā ca sati sarveṣāṃ vijñānātmakanīlaparamāṇūnāṃ svasvarūpanimagnatvena saṃtamasanimagnānekapuruṣavad vyativedanābhāvāt sthūlanīlākhaṇḍalakapratibhāsābhāvaprasaṅgaḥ |

na ca svasvarūpanimagnatvenāpy anyenānyasya vedanaṃ yujyate, yena sthūlapratibhāsaḥ saṅgataḥ syāt, grāhyagrāhakalakṣaṇayoḥ purastād apakartavyatvāt |

na caivaṃ vaktavyam paramāṇūnāṃ svasvarūpanimagnatve 'py ekopādānatayā puñjātmaiva sthūlaḥ sthūlam ātmanaṃ jñāsyatīti, saty apy ekopādānatve svasvarūpanimagnatvād eva sthūlavyavasthāpakasya bhinnasyātmano 'nyonyam vā grāhyāgrāhakabhāvasyāyogāt | tādātmyena vyativedanasya cānabhyupagamāt |

vargo vargaṃ veti

ity asyānupadatvāt | na ca yathā bāhyārthavāde sthūlaikākārajñānapratibhāsa eva bāhyaparamāṇupracayapratibhāsavyavasthā gatyantarābhāvāt, tathā jñānaparamāṇuvyavasthā[nne]pakasthūlaikākārayogivijñānāntarasyānabhyupagamāt | abhyupagame vā tasyaiva dṛṣṭāntatvāt | tasmād yāvad yāvat pratibhāsas tāvat tāvat sthūlatayaiva vyāptaḥ | asthūle paramāṇau sthūlanivṛttimātre ca pratibhāsasya dṛśyānupalambhabādhitatvāt | yathā prasiddhānumāne sattvaṃ kṣaṇikatvena vyāptaṃ kramākramkāritvenāpi, kṣaṇikatvābhāvāc ca kramākramanivṛttau nivartamānaṃ kṣaṇikatve niyataṃ sidhyati, tathātrāpi prakāśamānatvaṃ sādhanam ekatvenāpi sthaulyenāpi, ekatvābhāvāc ca vipakṣāt paramāṇupuñjātmana ekatvanivṛttimātrātmanaś ca svaviruddhopalambhāt sthaulyasya vyāpakasya nivṛttau nivartamānam ekatveekatvaṃ niyataṃ sidhyati | tataś ca yathā bahirvyāptipakṣe ghaṭe dṛṣṭāntadharmiṇi viparyayabādhakapramāṇabalāt sattvaṃ kṣaṇikatvaniyatam avadhāryadhārya sattvāt pakṣe kṣaṇikabhaṅgasiddhiḥ, tathātrāpi nīlākāre dṛṣṭāntadharmiṇi viparyayabādhakapramāṇabalād eva prakāśamānatvam ekatvaniyatam avagamya prakāśamānatvād vicitrākāracakrasādhyadharmiṇy ekatvasiddhir iti na dṛṣṭāntasya sādhyaśūnyatvam | nāpi hetor viruddhatā | na cānaikāntikatā || nanv ekatve sādhye tatpracyutir dvitvaṃ ca vipakṣaḥ, tasmāc ca vipakṣād dhetuvyatirekapratipattyavasare kiṃ vipakṣātmā prakāśate na vā | pratibhāsapakṣe prakāśamānatvasya hetoḥ sādhāraṇānaikāntikatā, vipakṣe 'pi dṛṣṭatvāt | atha na prakāśate tadā sandigdhavyatirekitvam, kuto vyatireka ity avadher evāprakāśamānaśarīratvāt katham ataḥ sādhyasiddhipratyāśā | atrocyate | iha dvividho vijñānānāṃ viṣayaḥ grāhyo 'dhyavaseyaś ca | pratibhāsamāno grāhyaḥ | agṛhīto 'pi pravṛttiviṣayo 'dhyavaseyaḥ | tatrāsarvajñe 'numātari sakalavipakṣapratibhāsābhāvān na grāhyatayā vipakṣo viṣayo vaktavyaḥ, sarvānumānocchedaprasaṅgāt, sarvatra sakalavipakṣapratibhāsābhāvāt tato vyatirekāsiddheḥ | pratibhāse ca deśakālasvabhāvāntaritasakalavipakṣasākṣātkāre sādhyātmāpi virākaḥ sutarāṃ pratīyata ity anumānavaiyarthyam | tasmād apratibhāse 'py adhyavasāyasiddhād eva vipakṣād dhūmāder vyatireko niścitaḥ | tat kim artham atra vipakṣapratibhāsaḥ prārthyate | yadi punar asyādhyavasāyo 'pi na syāt tadā vyatire4a 94ko na niścīyata iti yuktam, pratiniyataviṣayavyavahārābhāvāt ||

nanv asminmate vastvavastvātmakasakalavipakṣapratipattisambhavāt tato hetuvyatirekaḥ saṃpratyetuṃ śakyata eva | na ca pratibhāsamātreṇa sattvaprasaṅgaḥ, arthakriyākāritvalakṣaṇatvāt sattvasya | tvanmate tu prakāśa eva vastutvam | ato vipakṣayor ekatvapracyutidvitvayoḥ pratibhāse prakāśamānatvasādhanasya vipakṣasādhāraṇatā | apratibhāse ca sandigdhavyatirekitvam iti codyaṃ duruddharam eveti cet | tad etad asaṅgatam | tathā hi dhūmādir avahnyāder vipakṣād vyāvṛtto vahnyādiniyataḥ sidhyati | , tasya ca vastvavastvātmakasakalavipakṣapadārtharāśeḥ svarūpanirbhāsa iti kiṃ nirvikalpajñāne kalpanāyāṃ vā | nirvikalpe cet | pratibhāsa iti ca ko 'rthaḥ | kiṃ nirākāre jñāne sakalavipakṣādisvarūpasya sākṣāt sphuraṇam, yadi vā tadarpitabuddhisvabhāvabhūtasadṛśākāraprakāśaḥ, atha samanantarapratyayabalāyātabuddhigatabāhyasadṛśākārapratibhāsaḥ, āhosvid buddher ātmabhūtavipakṣasadṛśālīkākāraparisphūrtiḥ | na tāvad ādyaḥ pakṣo yuktaḥ, deśakā4b @../work/capv-ngmpp-b21_31-transcript.xml#tef-1346fVjlasvabhāvaviprakṛṣṭānāṃ padārthānām arvācīne jane nirākāre ca jñāne sphuraṇāyogād ity asyārthasya śāstre eva vistareṇa prasādhānāt | sphuraṇe sādhyasyāpi prakāśanaprasaṅge 'numānavaiyarthyasya pratipādanāt | nāpi dvitīyaḥ pakṣaḥ, deśādiviprakṛṣṭatvād eva sākṣātsvākārasamarpaṇasāmarthyābhāvāt | na ca tṛtīyaḥ saṅgataḥ, sādṛśyasambhave 'pi samanantarabalād evāyātasya bāhyena saha pratyāsatter abhāvāt | na caturtho 'pi prakāraḥ sambhavati, asatprakāśayor virodhāt, sphurato 'līkatvāyogāt | tathā hy asatprakāśa iti kim asadīśvarādeḥ khyātiḥ, bhāsamāno vā ākāro 'san, san vā na kaścit khyātīti vivakṣitam | tatra yasya padārthasya svarūpaparinirbhāsaḥ sa katham asann iti prāṇadhāribhir abhidhātavyaḥ | sphurataḥ keśoṇḍukākārasya bāhyarūpatayā bādhyatve 'pi jñānarūpatayārthatvasya ācāryeṇa pratipāditatvāt grāhakābhimatanirākāraprakāśasyāpy asattvābhidhānaprasaṅgāt || pratibhāse 'pi bādhanād asatyatvam iti cet | kiṃ tad bādhakam, pratyakṣam anumānaṃ vā | yady ekatra svarūpasā4b-end kṣātkāriṇi pratyakṣe 'viśvāsaḥ katham anyatra bādhake svarūpāntaraprakāśa eva nirvṛttis tatpūrvakam anumānaṃ ca sutarām aviśvāsabhājanam iti na bādhakavārtāpi | yad āhur guravaḥ

yasya svarūpanirbhāsas tad evāsāt kathaṃ bhavet |
bādhāto yadi sāpy ekā pratyakṣānumayor nanu ||
pratyakṣe yady aviśvāsa ekatrānyatra kā gatiḥ |
tatpūrvam anumānaṃ ca katham āśvāsagocaraḥ || iti | 95

nanu

dṛṣṭam eva dvicandrādipratibhāse 'pi bādhitam |
na dṛṣṭe 'nupapannatvaṃ tajjñātam api bādhyate ||96

iti cet | na | bādhyasyāpratibhāsanāt | pratibhāsinaś cābādhyatvāt | tathā hi

buddhyākārasya nirbhāso bādhā bāhyasya vastunaḥ |
sphūrtāv apy aviśvāse kva viśvāsa iti kīrtitam ||97

etena bhāsamāno vākāro 'sann iti dvitīyo 'pi pakṣaḥ pratikṣiptaḥ, pratibhāsād eva sattāsiddher bādhakāvakāśābhāvāt |

tathā san vā kaścin na khyātīti tṛtīyasaṅkalpo 'pi vyākulaḥ, prakāśavyāptatvāt sattāyāḥ | aprakāśasyāsattayā grastatvāt ||

nanu prakāśo nāma vastunaḥ sattāsādhakaṃ pramāṇam | na ca pramāṇanivṛttāv arthābhāvaḥ | arthakriyāśaktis tu sattvam | tac cāprakāśasyāpi na virudhyata iti cet | satyam etat | bahirarthavāde 'prakāśasyāpi sāmarthyābhyupagamāt | keśoṇḍukādipratibhāse 'dhyavasitasyārthakriyāśaktiviyogād evābhāvasiddheḥ | sarvathā bahirabhāve tu jñānasya prakāśāvyabhicārāt tāvataiva sattve kim arthakriyayā |

katham anyahṛdaḥ sattvaṃ prakāśād eva nāsya cet |
nārthakriyāpi sarvasmai kvacic ced bhāsanaṃ na kim ||98

iti | nirvikalpe tāvat svasaṃvedanasiddhasvākāram antareṇa vipakṣādayo na parisphuranti | athāmī vikalpe pratibhāsanta iti dvitīyaḥ saṅkalpo 'bhyupagamyate, asminn api pakṣe pratibhāsamāna ākāro 'sādhāraṇo 'śabdasaṃsṛṣṭatayā svasaṃvedanatādātmye praviṣṭatvād vastusann eva | adhyavseyatā vipakṣādayo gṛhyanta iti cet | tadāpi teṣāṃ svarūpasya nirbhāso 'sti na vā | nirbhāse pratyakṣasiddhataiva, nāsatkhyātiḥ | śāstre 'pi

svarūpasākṣātkāritvam eva pratyakṣatvam

uktam | tasya cetarapratyakṣeṣv iva vikalpe 'pi svīkāre viruddhavyāptopalambhena vikalpabhrāntatvayor dūram apāstatvād vikalpe 'pi tvanmate pratyakṣatvam akṣatam | tat kathaṃ tatsiddhasya pratyakṣāntarānumānābhyāṃ bādhābhidhānam, tayor api svarūpāntaraprakāśapauruṣatvāt || atha vikalpabhrāntatvayor vyāpakaviruddhayoḥ sambhavāt vikalpe pratyakṣatvam evāsambhavi | nanv asya pratyakṣatvam asambhavīti svarūpasākṣātkāritvam asambhavīty uktam | atha vipakṣādir artho 'smin prakāśata iti vācā svarūpasākṣātkāritvaṃ kathitam iti mātā me bandhyeti vṛttāntaḥ | iṣyate ca tvayā vipakṣādisvarūpasākṣātkāritvaṃ vikalpasyeti pratyakṣatānatikramaḥ, apratyakṣatve vastusvarūpasphuraṇāyogāt | tataś ca tatpratibhāsino 'pi rūpasya sata eva khyātir nāsatkhyātiḥ | na ca tad eva vikalpe parisphuradrūpam asatām īśvarādīnāṃ svarūpam, asattvasyaivābhāvaprasaṅgāt | svarūpasphuraṇe 'py asattve 'nyatrāpi prakāśiny anāśvāsāt | tato yat sākāravāde jalpitam

nityādayaḥ santa eva syuḥ

iti tadātmana eva patitam |99 yad āhur guruvaḥ

svarūpasākṣātkaraṇād adhyakṣatvaṃ na cāparam |
vikalpabhramabhūmitvam ata eva hi bādhitam ||100
yadi nādhyakṣatā tasya rūpanirbhāsa eva na |
tatas tadasadīśādi pratibhātīty asaṅgatam ||
yadi tu pratibhāseta rūpam asya sad eva tat |
tad asat pratibhātīti tac ca bhāty asad eva vaḥ || 101

athādhyavasāye 'dhyavaseyasvarūpasya pratibhāso nāstīty ucyate | na tadā kasyacid adhyavasāyaḥ | katham ataḥ pratiniyatavastuvyavasthāsiddhiḥ | kiṃ ca ko 'yam adhyavasāyo nāma | kiṃ vyāvṛttibhedaparikalpitasya prakāśāṃśasya, svākārāṃśasya, alīkākārasya, bāhyavastuno 'vastuno vā sphuraṇam adhyavasāyārthaḥ | yadi vā svākāre bāhyāropaḥ, bāhye vā svākārāropaḥ, svākārabāhyayor yojanā, tayor ekīkaraṇam ekapratipattir abhedena pratipattiḥ, bhedāgraho 'dhyavasāyārtha iti vikalpāḥ | tatra na tāvad ādimau pakṣau kalpanām arthaḥ | svarūpe sarvasyaiva sphuraṇasya nirvikalpatvād avasāyānupapattiḥ | itarathā nirvikalpakajñānābhāvaprasaṅgāt | alīkasphuraṇaṃ tu prāk pratyākhyātam | saty api sphuraṇe 'sphuṭatvān nirvikalpakam etat | dvicandrādijñānavat | astu svagrāhye tannirvikalpakam, bāhye tu adhyavaseye adhyavasāya iti cet | na | tatsambandhābhāvāta, tadapratibhāsāc ca | anyathātiprasaṅgād ity uktaprāyam | bāhyavastusvarūpasphuraṇe tu pratyakṣapratipattir evāsāv iti ko 'dhyavasāyaḥ | avastusphuraṇaṃ punas tridhā vikalpya prāg eva pratyākhyātam | svākāre tu bāhyāropo na sambhavaty eva | tathā hi jñānaṃ kenacid ākāreṇa satyenālīkena vopajātaṃ nāma | bāhyāropas tu tadākāre tatkṛto 'nyakṛto vā syāt | tatkṛtatve na tāvat tatkāla eva vyāpārāntaram anubhūyata iti kutas tadāropaḥ | kālāntare ca svayam evāsat kasya vyāpāraḥ syāt |

dvitīyapakṣe jñānāntaram api nākārāroparāgasaṅginīm utpattim antareṇa vyāpārāntareṇa kvacit kiñcitkaraṃ nāma | tad etad arvācīnajñānasadṛśākāragocarīkaraṇe 'pi na bāhyāropavyāpāram aparaṃ spṛśati tadākāraleśānukāram apahāya | na ca śabdāmukhīkaraṇam atirikto vyāpāraḥ, śabdākārasyāpi svarūpa evāntarbhāvād iti nākārād anyo jñānavyāpāraḥ | āropyamāṇaś cāsāv artho bāhyaḥ | tatra buddhau yadi svarūpeṇa sphurati satyapratītir evāsau, ka āropaḥ | atha na parisphurati tathāpi ka āropaḥ | sphuraṇe vādhikaraṇabhūtasvākārātiriktasyāropyamāṇākārasyāpi pratibhāsaprasaṅgaḥ |102

tadākārasphuraṇam eva tasya sphuraṇam iti cet | na | tasyāropaviṣayatvāt | na hi marīcisphuraṇam eva jalasphuraṇam iti na svākāre bāhyāropaḥ |

ata eva bāhye svākārāropo nāsti, āropaviṣayasya bāhyasyāsphuraṇāt |

tata eva svākārabāhyayor yojanāpy asambhavinī, yogyayor apratibhāsāt |

na caikīkaraṇam adhyavasāyaḥ | ko 'yam ekīkaraṇārthaḥ | yady ekatāpatau prayojakatvaṃ tadāropyāropaviṣayayoḥ kadācid ekībhāvābhāvād asambhava eva | na hi śaśaviṣāṇe kāraṇaṃ kiñcit | na ca pūrvam anekam ekatām etīti kṣaṇikavādinaḥ sāṃpratam | arthāntarotpattimātraṃ tu syāt | na ca tadupalabdhigocaro 'nyatrāropaviṣayāt svākārāt | na ca tāvatāpy arthasya kiñcid iti katham ekīkaraṇam |

athaikapratītir adhyavasāyaḥ | tathāpi na dvayor ekapratipattir adhyavaseyānubhavābhāvāt | na ca dvayoḥ pratītir ity evādhyavasāyaḥ nīlapītavat |

na cābhedena pratītir adhyavasāyaḥ | yataḥ paryudāsapakṣe aikyapratītir uktā bhavati | sā ca prayuktā, adhyavaseyapratyabhāvāt | bhedena pratītiniṣedhamātre 'pi na bāhyasya pratītir ukteti kutas tadadhyavasāyaḥ | yadi hi bāhyaṃ prakāśeta ekatvenānekatvena vā satā asatā vā pratītir iti yuktam |

sarvākāratatsvarūpatiraskāreṇa sā pratītir ity ekapratītir iti cet | tatsvarūpatiraskāre tarhi tadapratibhāsanam eva | kasyacid aṃśasya pratibhāsanād iti cet | na | niraṃśatvād vastunaḥ sarvātmanā pratibhāso 'pratibhāso veti śāstram evātra vistareṇa parīkṣyate | na ca bhedāgraho 'dhyavasāyo vaktavyaḥ | tathā hi kiṃ bāhye gṛhyamāṇe 'grahyamāṇe vā | na ca prathamaḥ pakṣaḥ, bāhyagrahaṇasya pratikṣiptatvāt | grahaṇe vādhyavasāyasya pratyakṣatāprasaṅgāt | agṛhyamāṇe tu bāhye pravṛttiniyamo na syā72 t, anyeṣām api tadānīm agrahaṇād anyatrāpi pravṛttiprasaṅgāt |

trilocano 'pīttham adhyavasāyaṃ dūṣayati | ko 'yam adhyavasāyaḥ | kiṃ grahaṇam, ahosvit karaṇam, uta yojanā, atha samāropaḥ | tatra svābhāsam anartham arthaṃ kathaṃ gṛhṇīyāt, kuryād vā vikalpaḥ | na hi nīlaṃ pītaṃ śakyaṃ grahītuṃ kartuṃ vā śilpakuśalenāpi | nāpy agṛhītena svalakṣaṇena svākāraṃ yojayitum arhati vikalpaḥ | na ca svalakṣaṇaṃ vikalpagrahaṇagocaraḥ | na ca svākāram anartham artham āropayati | na tāvad agṛhītasvākāraḥ śakya āropayitum iti tadgrahaṇam eṣitavayam | tatra kiṃ gṛhītvā āropayati, atha yadaiva svākāraṃ gṛhṇati tadaivāropayati | nādyaḥ | na hi kṣaṇikaṃ vikalpavijñānaṃ kramavantau grahaṇasamāropau kartum arhati | uttarasmiṃs tu kalpe 'vikalpasvasaṃvedanapratyakṣād vikalpākārād ahaṅkārāspadād anahaṅkārāspadaṃ samāropyamāṇo vikalpena svagocaro na śakyo 'bhinnaḥ pratipattum | nāpi bāhyasvalakṣaṇaikatvena śakyaḥ pratipattum, vikalpākāre svalakṣaṇasya bāhyasyāpratibhāsanād iti |

vācaspatir apy adhyavasāyaṃ pratikṣipati | anarthaṃ svābhāsam artham adhyavasyatīti nirvacanīyam etat | nanv ayam āropayatīti kiṃ vikalpasya svarūpānubhava evāropaḥ, uta vyāpārāntaraṃ svarūpānubhavāt | na tāvat pūrvaḥ kalpaḥ, anubhavasamāropayor vikalpāvikalparūpatayā dravakaṭhinavat tādātmyānupapatteḥ | vyāpārāntaratve tu kramaḥ samānakālatā vā | na tāvat kramaḥ, kṣaṇikasya vijñānasya kramavadvyāpārāyogāt | akṣaṇikavādinām api buddhikarmaṇor viramya vyāpārānupapatteḥ na kramavadvyāpārasambhavaḥ | anubhavasamāropau samānakālāv iti cet | bhavatu samānakālatvaṃ kevalam | ātmā svabhāvasthita eva vedyaḥ, parabhāvena vedane svarūpavedanānupapatteḥ | tathā cātmā jñānasya grāhyagrāhakākāro 'nubhūto 'rthaś ca samāropitaḥ | na tv ātmā vedyamānaḥ samāropito nārthaḥ samāropyamāṇaḥ pratyakṣavedyaḥ | sa ca samāropaḥ sato 'sato vā grahaṇam eva | na ca jñānātiriktasya grahaṇaṃ sambhavatīty upapāditam |

svapratibhāsasya bāhyād bhedāgraho bāhyasamāropas tato bāhye vṛttir iti cet | sa kiṃ gṛhyamāṇe bāhye na vā | na tāvad gṛhyamāṇe | uktaṃ hy etan na tadagrahaṇaṃ sambhavatīti | agṛhyamāṇe tu bhedāgrahe na pravṛttiniyamaḥ syāt, anyeṣām a73a @#tef-2658EXBpi tadānīm agrahād anyatrāpi pravṛttiprasaṅgād iti |103 tasmād yathā yathāyam adhyavasāyaś cintyate tathā tathā viśīryata eva | tathā vikalpāropābhimānagrahaniścayādayo 'py adhyavasāyavat svākāraparyavasitā eva sphuranto bāhyasya vārtāmātram api na 136 jānantīty adhyavasāyasvabhāvā eva śabdapravṛttinimittabhede 'pi, tat kathaṃ yuktyāgamābahirbhūto104 'nātmāsphuraṇam ācakṣīta |

nanv evaṃ vikalpādīnām a
sambhave 'py anātmaprakāśakatvānabhyupagame sarvajanaprasiddhavidhipratiṣedhavyavahārocchedaprasaṅga iti lokavirodhaḥ | vikalpa ity adhyavasāya ity āropa ity abhimāna iti graha iti niścaya ityādikaṃ śāstre pratipadaṃ pratipāditam, tatsiddhaṃ ca bahirarthādikam abhyupagatam ity ācāryavirodhaḥ | nyāyavirodhaś ca | tathā hi sarvair eva prakāśair aviparītasvarūpasaṃvedanād bhrānter atyantam abhāvaḥ syāt | tataś ca sarvasattvāḥ sadaiva samyaksambuddhā bhaveyuḥ |

vikalpikā buddhir brāntiḥ, svapratibhāse 'narthe 'rthādhyavasāyād iti cet | katham avasīyamānas tayā so 'rtho na prakāśate | prakāśamāno vā katham asau tasyāṃ na prakāśate | atha prakāśata eva, tadārthasya tādātmyaprasaṅgaḥ | asati cārthe sā na
syāt | abhūn māndhātā, bhaviṣyati śaṅkho 'styātmā, nityaḥ śabda iti sarvātmanā ca niścayaḥ syāt | gaur iti spaṣṭena ca svena lakṣaṇena prakāśeta | svalakṣaṇe ca saṅketāyogāt vikalpikaiva sā buddhir na syāt | tasmād aśeṣagovyaktisādhāraṇena gotvena gobuddhir alīkena sābhilāpena viplavāt prakhyātīti tathā prakāśanam asyā gavārthāvasā
ya ity eṣṭavyam | evaṃ hy ete doṣā na syuḥ, apratibhāsamānasyāpi svalakṣaṇasya bhrāntyāvasāyād iti ||

atrābhidhīyate | na tāval lokaśāstraviro10a dhau, agṛhīte 'pi bāhye pravṛttinivṛttyādisamarthanāt svaparavādiduratikramādhyavasāyasvarūpanirvacanāt |

nyāyavirodhasya tu gandho 'pi nāsti | tathā hi kā punar ayaṃ bhrāntir asatkhyātir atasmiṃs tadgraho vā
yadabhāvād idānīm eva muktir āsajyate | na tāvad ādyaḥ pakṣaḥ, asatkhyāteḥ pratyākhyānāt | yad āhur guruvaḥ

yasya svarūpanirbhāso bādhakād yadi tan na sat |
bādhake 'pi ka āśvāsaḥ svarūpāntarabhāsini ||
anyasvarūpopanayāt tatsvarūpanivāraṇam |
tatrāpi saṃśayo jātaḥ pūrvabādhopalabdhitaḥ ||
iyam evāgrahe bādhā nādyajasyāparā yadi |
asyāḥ pūrvaiva bhavatu rūpanirbhāsanaṃ samam ||
73b @#tef-2658flgnānyā ca bhāvinīty atra pramāṇaṃ kiñcid asti vaḥ |
api svarūpanirbhāse yadā bādhakasambhavaḥ ||
anirbhāse svarūpasya hetuśodhanaviplave |
bādhaśaṅkāvinirbhāse 'py evaṃ ced viplavo mahān ||
iti ||105

śāstre ca atasmiṃs tadgrahāt svapratibhāse 'narthe 'rthādhyavasāyād dṛśyavikalpyayor ekīkaraṇād bhrāntir uktā | tām ayaṃ samarthayitum asamarthaḥ svātantryeṇālīkasphuraṇaṃ bhrāntir iti kāvyaṃ viracayya vistārayati |
nanv atasmiṃs tadgraho 'pi bhramaḥ svā10b kāraparyavasitajñānād atirikto bahubhir bahudhā vicārya pratyākhyātaḥ | tat kathaṃ tasminn api pakṣe na bhrāntikṣatir yenedānīm eva muktiprasaṅgo na syād iti cet | tad etad bhagavato bhāṣyakārasya matavidveṣaviṣavyākulavikrośitam atikātarayati kṛpāparavaśadhiyaḥ | tathā hi samanantarapratyayabalāyātasvapratibhāsa
viśeṣavedanamātrād agṛhīte 'pi paratra pravṛttyākṣepo 'dhyavasāyaḥ | na cāsau pūrvoktavāgjālaiḥ pratihantuṃ śakyaḥ, sarvaprāṇabhṛtāṃ pratyātmaviditatvāt, kaiścid apy anudbhinnatvāt | ayam eva ca saṃsāras tatkṣayo mokṣa iti kvedānīm eva tadvārtāpi | tathā hi vicitrānādivāsanāvaśāt prabodhakapratyayaviśeṣāpekṣayā vikalpaḥ kena
cid ākāreṇopajāyamāna eva bahirmukhapravṛttyanukūlam arthakriyāsmaraṇābhilāṣādiprabandham ādhatte | tataḥ puruṣārthakriyārthino bahirarthānurūpāṇi pravṛttinivṛttyavadhāraṇāni bhavanti | pṛthagjanasantānajñānakṣaṇānāṃ tādṛśo hetuphalabhāvasya niyatatvāt | aniścitārthasambandhavikalpakāle 'pi sada10b-end sattānirṇayādipravṛttiprasavaḥ | tatra yadubhayathā pravṛttisādhanasāmarthyam asya svahetubalāyātam ayam eva pravṛttiviṣayatvāropo 'dhyavasāyāparanāmā | yathā candrādijñānasya bhrāntasyābhrāntasya vā taddarśanāvasāyajananam eva grahaṇavyāpāraḥ |

svavid apīyam arthavid eva kāryato draṣṭavyeti
106

nyāyāt | tathā vikalpasyāpy agnir atretyādinākāreṇotpadyamānasya pravṛttyākṣepakatvam eva bāhyāvasānaṃ nāma | yathā ca nirvikalpadvicandrādyākārataiva tathāvasāyasādhanī, evam avasāyasyāpi tādṛśākārataiva viṣayāntaravimukhapravṛttisādhanī ||

nanu tathā ca tac ca tena pratipādyate na ca tajjñāne tat prakāśata iti śapathenāpi na saṃpratyaya iti cet | asambaddham etat | na hy adhyavasāyād bāhyasya paṭāder vastuno bādhakāvatārāt pūrvasandigdhava74a stubhāvasya kṣaṇikāder avastuno vā śaśaviṣāṇāder asphuraṇe 'pi siddhipratibandho brahmaṇāpi pratividhātuṃ śakyaḥ | dvividho hi viṣayavyavahāraḥ, pratibhāsād adhyavasāyāc ca | tad iha pratibhāsābhāve 'pi parāpoḍhasvalakṣaṇāder adhyavasāyamātreṇa viṣayatvam uktam, sarvathā nirviṣayatve pravṛttinivṛttyādisakalavyavahārocchedaprasaṅgāt | tataś ca tena ca tat pratipādyate na ca jñāne
tatprakāśa iti saṅgatir asty eva, prakāśyaprakāśakabhāvābhāve 'py adhyavaseyādhyavasāyakabhāvenāpi viṣayaviṣayibhāvopapatteḥ |

nanu yadi nādhyavaseyapratītis tadāgṛhīte 'pi svalakṣaṇādau pravṛttir iti sarvatrāviśeṣeṇa prasajyeta, sarvatrāgṛhītatvena viśeṣābhāvāt | tataś ca prāptir api nābhimatasya niyamenety anumānam api viplutam |
atra brūmaḥ | yady adhyavaseyam agṛhītaṃ viśvam apy agṛhītam, tathāpi niyataviṣayaiva pravṛttir na sarvatra, tathābhūtasamanantarapratyayabalāyātaniyatākāratayā niyataśaktitvād vikalapasya | niyataśaktayo bhāvā hi pramāṇapariniṣṭhitasvabhāvāḥ, na śaktisāṅkaryaparyanuyogabhājaḥ, asadutpattivat | sarvatrāsattve 'pi hi bījād aṅkurasyaivotpattiḥ,
tatraiva tasya śakteḥ pramāṇena nirūpaṇāt | tathehāpi hutavahākārasya vikalpasya dāhapākādyarthakriyārthinas tatsmaraṇavato hutavahaviṣayāyām eva pravṛttau sāmarthyaṃ pramāṇapratītaṃ katham atiprasaṅgabhāgi | pratyāsatticintāyāṃ ca tāttvikasyāpi vahner jvaladbhāsvarākā13a ratvaṃ vikalpollikhitasyāpīti, tāvatā tatraiva pravartanaśaktir jvalanavi
kalpasya na jalādau ||

nanu ca sādṛśyāropeṇa kiṃ svākārasya bāhye svākāre vā bāhyasyāropaḥ | ubhayathāpy asaṅgatiḥ, āropyāropaviṣayayoḥ svākārabāhyayor dvayor grahaṇāsambhavād iti cet | na vayam āropeṇa pravṛttiṃ brūmaḥ | kiṃ tarhi, svavāsanāparipākavaśād upajāyamānaiva sā buddhir apaśyanty api bāhyaṃ bāhye pravṛttimātanotīti viplu
taiva saṃsārātmikā ca | yat śāstraṃ

na jñāne tulyam utpattito dhiyaḥ |
tathāvidhāyāḥ

iti | tasmān na rūpyādivad āropadvāreṇa pravṛttir api tu tathāvidhākārotpattipratibaddhaśaktiniyamāt | na ca vicārakasya vastvadarśananiścayād apravṛttiḥ saṅgacchate | darśane 'pi hi pravṛttir arthakriyārthitayā | arthakriyāprāptiś ca vastusattāniyame | sa ca niyamo yathā darśanād vastupratibandhakṛtaḥ, tathā vi74b kalpaviśeṣād api pāramparyeṇa vastuprativastupratibandhakṛta ity adarśane 'pi adhyavasāyāt pravṛttir yujyata iti nānumānam anavasthitam | etena tac ca na pratīyate, tena cābhedābhāsanam ity upālambho 'sambhavīty upadarśitam13b , apratibhāse 'pi pravṛttiviṣayīkaraṇam ity abhedādiniṣṭhāyā darśitatvāt | tasmād avicāraramaṇīyo 'tasmiṃs tadgraha eva bhrāntir āropāparanāmā, tatkṣayaś ca mokṣa
iti yuktam |

yad āhur guruvaḥ

tasmāt pravṛtter ākṣepe vikalpākārajanmani |
mato jalādyāropo 'pi satyāsatyasamaś ca saḥ ||
tato yady api tattvena nāropo nāma kasyacit |
vyavahārakṛtas tv eṣa pratiṣeddhuṃ na śakyate ||
marīcau jalavad yāvad anātmany ātmakalpanam |
bhrama eva hi saṃsāro nirvāṇaṃ tattvasaṃsthitiḥ ||
tataś ca yāvan na vicārasambhavo bhavo 'yam anyaḥ
śama ity ayaṃ nayaḥ |
vicāralīlālalite tu mānase bhavaḥ śamo vā ka iheti kathyatām ||107

tathā Āryamaitreyanāthapādā api

na cāntaraṃ kiṃcana vidyate 'nayoḥ sadarthavṛttyā śamajanmanor iha |
tathāpi janmakṣayato vidhīyate śamasya lābhaḥ śubhakarmakāriṇām ||

Āryanāgārjunapādāś ca

nirvāṇaṃ ca bhavaś caiva dvayam eva na vidyate |
parijñānaṃ bhavasyaiva
nirvāṇam iti kathyate ||

iti sarvair eva prakāśair aviparītasvarūpasaṃvedane 'pi bhrāntivyavasthāsambhavād asti saṃsāraḥ ||

yad apy uktaṃ vikalpasyāviṣayaś ca bāhyam grahaṇaṃ cāsya śabdena saṃyojyeti vikalpatvam api duryojam, ā108tmani ca śabdayojanā nāstīti vikalpo nāma nāsty eva, tat kasya vikalpacinteti | atrābhidhīyate | ihāgnir atrety adhyavasāyo yathā
kāyikīṃ vṛttiṃ prasūte tathāgnir mayā pratīyata iti vācikīm api prasūte, etadākārānuvyavasāyarūpāṃ mānasīm api prasavati | evaṃ ca sati yathā vikalpenāyam artho gṛhīta iti niścayaḥ, tathā śabdena saṃyojya gṛhīta ity api, arthākāraleśavac chabdākārasyāpi sphuraṇāt | tasmād arthagrahābhimānavān mānavastāvad abhidhānasaṃyuktagrahaṇā
bhimānavān apīty avasāyānurodhād eva vikalpavyavasthā na tattvataḥ | yad āhur guravaḥ

na śabdaiḥ saṃsargaḥ kvacid api bahir vā manasi vākṣarākārākīrṇaḥ sphurati punar arthākṛtilavaḥ |
ubhāv apy ākārau yad api dhiya evādhyavasitir vidhatte tau bāhye vacasi ca vikalpasthitir ataḥ ||109
abhāne pratibhāne vā na cāropo 'pi kasyācit |
pratītyotpādabhedena vyavasthāmātramīdṛśaḥ ||
nirvi75a kalpād vikalpasya bhāve leśānukāriṇaḥ |
saṅketakārivacanād buddhyākāre viśeṣiṇi ||
saṅketaḥ kṛta ityāsthā tādṛk śabdaśrutau punaḥ |
pravṛttyākṣepabuddhyātmabhāve vācyavyavasthitiḥ || iti | 110

tasmād vastu vā ghaṭapaṭādi sandigdhavastu vā sādhakabādhakātikrāntam, avastu vātmadikkālākṣaṇikādikam adhyavasitam iti, apratibhāse 'pi pravṛttiviṣayīkṛtam ity arthaḥ | ayam eva cāropaikīkaraṇādhyava
sāyābhedagrahādīnām arthaḥ sarvatra śāstre boddhavyaḥ | tasmād adhyavasāyasyākāraviśeṣayogād agṛhīte 'pi pravartanayogyatā nāma yo dharmas tayā bāhyādhyavasāyayor grāhyagrāhakabhāvaś cet savṛttyā duṣpariharaḥ, tadā viṣayiviṣayabhāvo 'pi labdha ity adhyavasāyamātreṇa viṣayaviṣayitvam uktam iti yuktam | yad āha Alaṅkārakāraḥ

kathaṃ tadviṣa
yatvaṃ tatra pravartanād iti |

etena yad uktam, katham avasīyamānas tayā so 'rtho na prakāśyata ityādi, tan nirastam, tadaprakāśe 'pi tadadhyavasāyasya vyavasthāpitatvāt | asati cārthe sā na syād ity apy ayuktam, ātmāder adhyavaseyasya pratibhāsapratikṣepe buddhyā saha tādātmyābhāvāt | na ca sarvākāraniścayaprasaṅgadoṣaḥ saṅgataḥ | sarvākāraniścayo
hi sarveṣv ākāreṣu pravṛttikārakatvātmā niruktaḥ, na caikākārollekhino vikalpasyākārāntare pravartanaśaktir anubhavaviṣaya iti kutaḥ śabdapramāṇāntarānapekṣeti yuktam | tatra nirvikalpakaṃ spaṣṭapratibhāsatvād grāhakaṃ vyavasthāpyate | vikalpas tv aspaṣṭaikavyāvṛttyullekhād āropakādivyavahārabhājanam | yathā ca bāhye sati kvacid bhramavyavasthā
tathāntarnaye 'pi sarvatra | kevalaṃ bahirmukhapravṛtyapekṣayā kriyamāṇo nātmani kaścid bhrama ity uktaṃ bhavati | na ca gosvalakṣaṇaprakāśāvakāśaḥ, svākārasyaiva sphuraṇāt, svalakṣaṇe ca saṃketāyogāt | vikalpikaiva na syād iti tu svarūpāpekṣayā siddhasādhanam | bāhyāpekṣayā tv adhyavasāyavad vikalpikaiva sā buddhis tathā | tasmād aśeṣagovyaktisā
dhāraṇena gotvena gobuddhir alīkena sābhilāpena viplavāt prakhyātīti tathā prakhyānam asyā gavāvasāya ity eṣṭavyam ity api neṣṭavyam eva, caraṇam ardanādinā pratyavasthāne 'pi yuktiśāstravahirbhūtatvād etadabhāve 'pi kathitadoṣapradhvaṃsāt | na hi vikalpabuddhāv alīkākārasphuraṇam eva bāhyasyādhyavasāya iti kācid arthasaṅgatiḥ, arthasyeti sambandhānupapatteḥ bodhe ca 75b bhramābhāvāt pratyakṣataiva, katham adhyavasāyaḥ | apratibhāsamānasyāpi svalakṣaṇasya bhrāntyāvasāyād iti tu na budhyāmahe | avasāyena hi tadvittisparśe pratibhāsaḥ ko 'paraḥ | tadvittāv apy aspaṣṭatvād adhyavasāya ity apy ayuktam, tadrūpavittāv aspaṣṭatvasyaivābhāvāt |

jāto nāmāśrayo 'nyonyaś cetasāṃ tasya vastunaḥ |
ekasyaiva kuto rūpaṃ bhinnākārāvabhāsi yat ||

ity ācāryaḥ smaryatām | na ca tadā
sau bhrāntir bhavitum arhati, vastusvarūpasyaiva nirbhāsāt || alīkavṛtter iti cet | saivāstu | bāhyasyāsphurato 'dhyavasāyaḥ katham | saiva sa iti cet | alīkam idam iti viduṣo bāhyādhyavasāyavyasthābhāvāt, bāhyāsphuraṇāt tadapratibaddhatvāc ca | pratibandhe 'pi tasyeti syāt, na punas tadadhyavasāyaḥ, tadasphuraṇasphuraṇayor api tadayogād ity alamim atinirbandhena | tad evam apratibhāsino 'pi vipakṣād adhyavasāyamātrasiddhād eva vyāvṛtto doṣatrayanirmuktaḥ prakāśamānatātmako hetur yāvat prakāśāvadhijñānātmakacitrākāracakrasyaikatvaṃ sādhayaty eva || yad āhur guravaḥ

bhāsate yat tad ekaṃ tad yathā citre sitākṛtiḥ |
bhāsate cākhilaṃ citraṃ pītaśītasukhādikam || 111
nātrāsiddhiḥ prakāśasya citre dharmiṇi darśanāt |
na ca sādhyaviyuktatvaṃ dṛṣṭāntasyāpi dṛśyate ||
ekaikāṇunimagnatvāt saṃvittir na parasparam |
na caikāṇuprakāśo 'sti sthūlam eva sphuraty ataḥ ||
bāhyāṇūnāṃ pratībhāso buddhir ekā sthavīyasī |
jñānāṇūnāṃ ka ekas tu pratibhāso bhaviṣyati || 112
tasmāt sthūlatayā vyāpto nirbhāsas tannivṛttitaḥ |
nivartamāno 'nekasmād ekatve viniyamyate ||
yathā sajātīyamatād bhāgād bhedanirākriyā |
anābhāsaprasaṅgena vijātīyamatāt tathā ||
tan nāstu sādhyo dṛṣṭānto na ca śaṅkāviparyaye |
ato nirdoṣato hetoś citrādvaitavyavasthitiḥ || 113

saṅgrahaślokaś ca

ekatvena yathāptimān abhimato bhāsas tathā vyāpyate sthaulyenāpy aṇuśo na hi kvacid idaṃ svapne 'pi nirbhāsanam |
tena pratyaṇubhedanety uparataṃ tadvyāpakasyātyayād ekatvena parītam ākṛticayaś cāyaṃ vinirbhāsate

|| iti ||

nanu cātra dṛṣṭāntadārṣṭāntikayor ubhayatrāpy ekatvaṃ pratyakṣato 'numānāc ca viruddhadharmādhyāsalakṣaṇāt pratihatam, tat katham anumānād ekatvasiddhir iti cet | ucyate | yad etat pratyakṣaṃ bhedasādhakam upanīyate, tat kiṃ nīlādīnām anātmabhūtam ātambhūtaṃ vā | prathamapakṣe, āstāṃ tāvad eṣām ato bhedasiddhiḥ, sattāmātram api na sidhyet | sa hi nīlādiko 'rtho jaḍo vijñānāntarātmālīkasvabhāvo vā svīkartavyaḥ | triṣv api pakṣeṣu prakāśyaprakāśakabhāvābhāvaḥ | tathā hi jñānasya prakāśakatvaṃ nāma kiṃ vidyamānatvaṃ vyāpārāveśo vā | prathamapakṣe sarvasarvadarśitvaprasaṅgaḥ, sarvapuruṣajñānavidyamānatāyāḥ sarvaṃ pratyaviśiṣṭatvāt | tathā nīlādibhir api jñānasya grahaṇaprasaṅgaḥ, teṣām api vidyamānatvalakṣaṇagrāhakatvasambhavāt ||

atha jñānatve sati vidyamānatvam iti saviśeṣaṇaṃ lakṣaṇam ucyate | tat kiṃ nīlādīnām ajñānatve kośapānam āyuṣmatā kartavyam, yena sattāmātreṇa samasamayaṃ sphurator vijñānanīlādyoḥ pratijñāmātrād ekasya jaḍatvālīkatvabādhyatvāprakāśatvādi vyavasthāpyate |

atha dvitīyas tadā sa kiṃ vyāpāraḥ pratya
kṣasyātmā jñānāntaram, arthasyātmārthāntaraṃ vā syāt | prathamavikalpe svātmani kāritravirodhaḥ |114 dvitīyapakṣe jñānāntaraṃ yady anyaviṣayam arthasya na kiñcit | tadviṣayatvaṃ cādyāpi na siddham, tatpratyāsatter eva cintyamānatvāt ||

tṛtīye punaḥ saṅkalpe nīlādikaṃ kṛtam eva syāt, na prakāśitam, tailavartyādibhir iva pradīpaḥ | prakāśas tu svaya
m eva | tathā ca jñānāntaratvāt santānāntaravad apratibhāsaprasaṅgaḥ |

caturthe tu vikalpe arthāntare kṛte nīlādikaṃ tadavastham eva | na cānātmaprakāśanasāmarthyaṃ jñānasya svīkartum ucitam, vyāpāravat prakāśanasyāpy evaṃ nirākartavyatvāt | na cāgnidhūmayoḥ kāryakāraṇabhāva iva jñānajñeyayor api svābhāviko grāhyagrāhakabhāvo vaktavyaḥ, pramāṇasiddhakāryakāraṇabhāvavad grāhyagrāhakasvarūpayor adyāpi nirvaktum aśakyatvād iti kva nīlādivārtāpi yadbhedasiddhipratyāśā pratyakṣataḥ sampadyate ||

athātmabhūtaṃ tat pratyakṣam iti dvītyaḥ pakṣaḥ, tadātmasvasaṃvedanam eva bhedasādhakam abhyupagataṃ bhavet | tac ca yadi pratyākāraṃ bhinnaṃ tadā sarveṣāṃ svasvarūpanimagnatvāc citraprakāśapraṇāśaprasaṅga ity uktam |

athaitad doṣabhayāt sarveṣām ākārāṇām ekatvam eva svabhāvabhūtaṃ svasaṃvedanam iṣyate, tadaitad eva citrādvaitaṃ vijñānam ucyate, yad anekābhimatānāṃ sahopalabdhānāṃ nīlasukhādyākārāṇāṃ svabhāvabhūtākhaṇḍasvasaṃvedanapratyakṣaṃ nāma | yad āhur guruvaḥ

bhramābhramākalpanakalpanāni śātāsitādīny akhilākṣajāni |
jñānāny abhinnāni sahopalabdheḥ pūrvāparatvaṃ tu na vedyam eva ||
115

iti |

tad evaṃ dṛṣṭāntadārṣṭāntikayor ubhayatrāpi svasaṃvedanapratyakṣasiddham ekatvam avidyāvaśād vipratipattau satyām anumānataḥ sādhyate | ata eva svasaṃvedanapratyakṣād anumānāc ca ekatvasiddhau na pratyakṣāntaram | nāpi viruddhadharmādhyāsalakṣaṇam anumānaṃ bhedasādhanāya prāptāvasaram, bhedagrāhakasya bhinnasya pratyakṣasyoktakrameṇāprāmāṇyāt, pakṣasya pratyakṣādibādhitatvāt | nanu brūyān nāma kiñcit, tathāpi pratibhāsabhedād bheda eva, na hi dṛṣṭe 'nupapannaṃ nāmeti cet | hanta pratibhāsaśabdena kim abhipretam, kim ākāracakraṃ sphuraṇaṃ vā | tatra yadi prathamaḥ pakṣaḥ, tadā bāhye 'rthe pratyetavye buddhyākāraḥ pramāṇam | tathācākārabhedo vyavahartavya eva | anyathā bāhyabhedo na sidhyet | yadā punar ākāracakram eva prameyam svasaṃvedanaṃ ca pramāṇaṃ tadā tenaiva nīlādīnāṃ svabhāvabhūtenākhaṇḍātmanā ekīkṛtānāṃ katham apramādī bhedam ācakṣīta | dvitīyapakṣe tu sphuraṇaṃ svabhāvabhūtākhaṇḍasvasaṃvedanam evoktam iti | tathāpi kathaṃ bhedas tasmād yathordhvam indriyapratyakṣataḥ kṣaṇabhede pratīte 'py avidyāvaśād ekatvādhyavasāyaḥ tathā tiryaksvasaṃvedanapratyakṣeṇākārābhede 'dhigate 'py avidyāvaśād eva bhedāvasāyaḥ || yady evaṃ viruddhadharmādhyāsato vijñānākāracakravad vyāpto 'pi na bhidyeteti cet | na, bāhye dharmiṇy anekatvasya sādhyasya pratyakṣādyabādhitatvāt | buddhyākārakadambake tūktakrameṇa svasaṃvedanādisiddhaikatve 'nekatvasya pratyākhyānād bādhakāvatāra eva nāsti | tasmād vijñānatve satīti hetuviśeṣaṇaṃ kartavyam yena bāhyasyaiva bhedaḥ sidhyati || nanu yadi vijñānātmakaṃ vicitrākāracakram ekaṃ tadā nīlākāra eva pītādyākāravṛndaṃ praviśet | tathā prakāśākāracakrayor abhedo vyaktisāmānyavat prakāśa eva, ākāracakram eva vā syād iti cet | asad etat | tathā hi dvayor apy anayoḥ prasaṅgayor viparyayoprasaṅgaviparyayayoḥ bhedaḥ, sa ca bāhyārthavāda eva yujyate, tatra bhedagrāhakasyendriyapratyakṣasyeṣṭatvāt | vijñānavāde tv anātmaprakāśābhāvāt svasaṃvedanam evaikaṃ pramāṇam | tato 'pi viparyayasya bhedasyāsiddheḥbhedasya siddheḥ prasaṅgo 'py asaṅgataḥ ity advaitam eva | kiṃ ca evaṃ sthūlanīlādyākāro 'pi paramāṇumātre praviśed ity apratibhāsaṃ jagad āpadyeta | asti ca pratibhāsaḥ | tasmād yahtāvasthitānām evākārāṇām akhaṇḍasvasaṃvedanātmataivaikatvam, na bhedo na saṃkocaḥ svīkartavyo 'pratibhāsaprasaṅgāt | tathā kṛtakatvasyānityatvavastutvādibhir abhede kṛtakatvam evānityatvam eva vā syād ity api prasaṅgo vaktavya āpadyeta, sāmānyavyaktyor iva tayor vastuto 'bhedo 'khaṇḍātmatvāt || vyāvṛttibheda eva param iti cet | yady evaṃ prakāśanīlādyor apy ayam eva kramo jāgartīty ekāvaśeṣaprasaṅgo bālapralāpaḥ | tad evaṃ

bāhyaṃ na naśyati bhidāṇutayāpi sattvād arthakriyāvirahasaṃkaratātmabhede | buddhis tu naśyati bhidaiva vidaiva sattvāc citrāpy ato na bhidam eti kim atra kurmaḥ || 116 nanu deśavitānāptir nātmāntaraviyoginaḥ | deśavitānahānau na bhāsa ity api śakyate ||

iti cet |

na svātmāntaram anyātmā sa bāhyasyaiva yujyate | buddheḥ svavittiniṣṭhāyā yaḥ paras tasya kā gatiḥ || 117

hanta tathāpi

nīlādivat tad ekaṃ ca katham etat sametu cet | nīlam aṃśāntaraṃ caikaṃ kathaṃ tadbhāti saṅgatam || neṣṭaṃ tad api cet tarhi kvāṇvantarbhidi bhāsanam | na parīkṣākṣamaṃ cāṇuḥ kutas tasya tadā bhidā || mā bhūd avastubhāvāc cet so 'py ekatvahatau bhavet | nirbhāsād ekatāsiddhau svavitter vastutā sthitā || 118 na pratītyasamutpādo 'nutpādo vāsya bādhakaḥ | ekānekaviyoge 'pi sphūrtimātreṇa sattvataḥ || kiṃ ca pūrvāparajñānam advaite yan na vidyate | pratītyotpannatā tasmād asiddher apy asādhanam || 119 anutpādo 'py anekānto 'kāryakāraṇarūpakam | hāne 'pi hetuphalayoḥ sphuradrūpaṃ kva gacchatu || 120 ekānekatayā vastuvyāptiḥ siddhā yadi kvacit | sarvaśūnyatvasamaye hetur iṣṭavighātakṛt || atha lokaprasiddhau ca na sarvalokakalpitam | vastuvyavasthā śaraṇaṃ kiṃ tu mānena saṅgatam || na cādhyakṣānumānābhyām anaṅgaṃ kvacid īkṣitam | yasya rāśir anekaṃ syān nāpi vastu ca kiñcana || 121 yasya caikataratvābhyāṃ sattvavyāptiḥ sa hanyatām | abhrāntavittimātreṇa sattāvādī tu jitvaraḥ || 122

||samāptaś citrādvaitaprakāśavādo 'yam ||

grāhyaṃ na tasya grahaṇaṃ na tena jñānāntaragrāhyatayāpi śūnyaḥ |
tathāpi ca jñānamayaḥ prakāśaḥ pratyakṣapakṣas tu tavāvirāsīt ||
  1. Cf. PVin 1.54a.
  2. This is where starts. The verso of this folio is numbered as 4 in the left margin.

  3. (JNA 391,1ff.)
  4. (JNA 391,13f.)
  5. (JNA 391,16f.)
  6. (JNA 399,3f.)
  7. tato yat --- patitam Ce'e JNA 392,15f. (has evāpatitam).
  8. Ce' JNA 391,5f. For ab also cf. JNA 563,5.
  9. (JNA 391,7ff.)
  10. Parallel to 388.7--18
  11. #quote-nk-adhyavasāya-start to #quote-nk-adhyavasāya-end is a quote from 184.8--23.
  12. Thakur suggests an emendation to yuktyāgamabahirbhūto, but that seems unnecessary.
  13. Cf. 392,19-393,3.
  14. Cf. #pv3_tosakiPramāṇavārttika, Pratyakṣa Chapter 349:
    yathā niviśate so 'rtho yataḥ sā prathate tathā |
    arthasthites tadātmatvāt svavid apy arthavin matā ||
  15. JNA 554,17-25
  16. This is where folio 13 of ends.

  17. JNA 227,6ff.
  18. JNA 554,11-16
  19. (JNA 569,13f.)
  20. (JNA 569,19-22)
  21. (JNA 570,3-8)
  22. kāritra actually in ms, not kāritva
  23. (JNA 458,14-17)
  24. (JNA 573,21-24)
  25. (JNA 572,3f.)
  26. (JNA 571,19-24)
  27. (JNA 577,22)
  28. (JNA 578,2)
  29. (JNA 574,8-11)
  30. (JNA 574, 16f.)