442
वार्ताकधूपश्च हितः सार्षपस्नेह एव च ॥ ४४ ॥
पूरणं हरितालेन गवां मूत्रयुतेन च ॥
धूपनं कर्णदौर्गन्ध्ये गुग्गुलुः श्रेष्ठ उच्यते ॥
कृमिघ्नं हरितालेन गवां मूत्रयुतेन च ॥ ४५ ॥
राजवृक्षादितोयेन सुरसादिजलेन वा ॥
कर्णप्रक्षालनं कुर्याच्चूर्णैरेतैस्तु पूरणम् ॥
विद्रधौ चापि कुर्वीत विद्रध्युक्तं च भेषजम् ॥ ४६ ॥
घृष्टं रसाञ्जनं नार्याः क्षीरेण क्षौद्रसंयुतम् ॥
प्रशस्यते चिरोत्थेऽपि सास्रावे पूतिकर्णके ॥ ४७ ॥
कुष्ठहिङ्गुवचादारुशताह्वाविश्वसैन्धवैः ॥
पूतिकर्णापहं तैलं बस्तमूत्रेण साधितम् ॥ ४८ ॥