508
एकद्वित्राणि घस्राणि वातपित्तकफज्वरे ॥
क्षीरपस्याहितं सर्पिरन्ययोर्मध्यदेहवत् ॥ १३ ॥
बिल्वं च पुष्पाणि च धातकीनां जलं सलोध्रं गजपिप्पली च ॥
क्वाथावलेहौ मधुना विमिश्रौ बालेषु योज्यावतिसारितेषु ॥ १४ ॥
समङ्गाधातकीलोध्रसारिवाभिः शृतं जलम् ॥
दुर्धरेऽपि शिशोर्देयमतिसारे समाक्षिकम् ॥ १५ ॥
नागरातिविषामुस्तावालकेन्द्रयवैः शृतम् ॥
कुमारं पाययेत्प्रातः सर्वातीसारनाशनम् ॥ १६ ॥
मोचरसः समङ्गा च धातकी पद्मकेसरम् ॥
पिष्टैरेतैर्यवागूः स्याद्रक्तातीसारनाशिनी ॥ १७ ॥
कल्कः प्रियङ्गुकोलास्थिमध्यमुस्तरसाञ्जनैः ॥
क्षौद्रलीढः कुमारस्य च्छर्दिस्तृष्णातिसारनुत् ॥ १८ ॥
लेहस्तैलसिताक्षौद्रतिलयष्ट्याह्वकल्कितः ॥
बालस्य रुन्ध्यान्नियतं रक्तास्रावं प्रवाहिकाम् ॥ १९ ॥
लाजा सयष्टिमधुकं शर्करा क्षौद्रमेव च ॥
तण्डुलोदकसंयुक्तं क्षिप्रं हन्ति प्रवाहिकाम् ॥ २० ॥
गुदपाके तु बालानां पित्तघ्नीं कारयेत्क्रियाम् ॥
रसाञ्जनं विशेषेण पानाभ्यञ्जनयोर्हितम् ॥ २१ ॥
कणोषणसिताक्षौद्रसूक्ष्मैलासैन्धवैः कृतः ॥
मूत्रग्रहे प्रयोक्तव्यः शिशूनां लेह उत्तमः ॥ २२ ॥