514
आगारधूममञ्जिष्ठारजनीलवणोत्तमैः ॥
लेपो जयत्याखुविषं कर्णिकायाश्च पातनम् ॥ १६ ॥
यः कासमर्दमूलं वदने प्रक्षिप्य कर्णफूत्कारम् ॥
मनुजो ददाति शीघ्रं जयति विषं वृश्चिकानां सः ॥ १७ ॥
रजनीसैन्धवक्षौद्रसंयुक्तं घृतमुत्तमम् ॥
पानं मूलविषार्तस्य दिग्धविद्धस्य चेष्यते ॥ १८ ॥
चतुष्पाद्भिर्द्विपाद्भिर्वा नखदन्तक्षतं तु यत् ॥
शूयते पच्यते चापि स्रवति ज्वरयत्यपि ॥ १९ ॥
सोमवल्कोऽश्वकर्णश्च गोजिह्वा हंसपाद्यपि ॥
रजन्यौ गैरिकं लेपो नखदन्तविषापहः ॥ २० ॥
वचाहिङ्गुविडङ्गानि सैन्धवं गजपिप्पली ॥
पाठा प्रतिविषा व्योषं काश्यपेन विनिर्मितम् ॥
दशाङ्गमगदं पीत्वा सर्वकीटविषं जयेत् ॥ २१ ॥
कीटदष्टक्रियाः सर्वाः समानाः स्युर्जलौकसाम् ॥ २२ ॥
छत्री झर्झरपाणिश्च चरेद्रात्रौ तथा दिवा ॥
तच्छायाशब्दसंत्रस्ताः प्रणश्यन्तीह पन्नगाः ॥ २३ ॥