Adhikāra 80

फलाग्निजलवृष्टीनां पुष्पधूमाम्बुदा यथा ॥
ख्यापयन्ति भविष्यत्वं रिष्टानि मरणं तथा ॥ १ ॥
603

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.

604
तानि सौक्ष्म्यात्प्रमादाद्वा तथैवाऽऽशु व्यतिक्रमात् ॥
अज्ञानाच्च न गृह्यन्ते मुमूर्षोर्न त्वसंभवात् ॥ २ ॥
605
न त्वरिष्टस्य जातस्य नाशोऽस्ति मरणादृते ॥
मरणं चापि तन्नास्ति यन्नारिष्टपुरस्सरम् ॥ ३ ॥
ध्रुवं त्वरिष्टे मरणं ब्राह्मणैस्तत्किलामलैः ॥
रसायनतपोजप्यतत्परैर्वा निवार्यते ॥ ४ ॥
606
असिद्धिं प्राप्नुयाल्लोके प्रतिकुर्वन्गतायुषम् ॥
तस्माद्यत्नेन रिष्टानि लक्षयेत्कुशलो भिषक् ॥ ५ ॥
नपुंसकं स्त्री बहवो नैककार्या असूयकाः ॥
पाशदण्डायुधधराः पाण्डुरेतरवाससः ॥ ६ ॥
आर्द्रजीर्णापसव्यैकमलिनोद्वस्तवाससः ॥
न्यूनाधिकाङ्गा उद्विग्ना विकला रौद्ररूपिणः ॥ ७ ॥
रूक्षनिष्ठुरवक्तारस्त्वमङ्गल्याभिधायिनः ॥
छिन्दन्तस्तृणकाष्ठानि स्पृशन्तो नासिकां स्तनम् ॥ ८ ॥
वस्त्रान्तानामिकाकेशनखरोमदशास्पृशः ॥
कपालोपलभस्मास्थितुषाङ्गारकराश्च ये ॥ ९ ॥
विलिखन्तो महिं किंचिन्मुञ्चन्तो लोष्टभेदिनः ॥
तैलकर्दमदिग्धाङ्गा रक्तस्रगनुलेपनाः ॥ १० ॥
फलं पक्वमसारं वा गृहीत्वाऽन्यच्च तद्विधम् ॥
नखैर्नखान्तरं वाऽपि करेण चरणौ तथा ॥ ११ ॥
उपानच्चर्महस्ता वा विकृता व्याधिपीडिताः ॥
वामाचारा रुदन्तो वा श्वासिनो विकृतेक्षणाः ॥ १२ ॥
याम्यां दिशि प्राञ्जलयो विषमैकपदे स्थिताः ॥
वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः ॥ १३ ॥
607

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.

608
मांसोदकुम्भातपत्रविप्रवारणगोवृषाः ॥
शुक्लवर्णाश्च पूज्यन्ते प्रस्थाने दर्शनं गताः ॥ १४ ॥
स्त्री पुत्रिणी सवत्सा गौर्वर्धमानाः स्वलंकृताः ॥
कन्या मत्स्याः फलं वामं स्वस्तिका मोदका दधि ॥ १५ ॥
हिरण्याक्षतपात्रं वा रत्नानि सुमनो नृपः ॥
अप्रशान्तोऽनलो वाजी हंसश्चाषः शिखी तथा ॥ १६ ॥
ब्रह्मदुन्दुभिनिर्घोषः शङ्खवेणुरथस्वनाः ॥
सिंहमेघनिनादाश्च हेषितं गजबृंहितम् ॥
शस्तं हंसरुतं नॄणां वाचश्च हृदयप्रियाः ॥ १७ ॥
609
पत्रपुष्पफलोपेतान्सक्षीरान्नीरुजो द्रुमान् ॥
आश्रिता वा नभोवेश्मध्वजतोरणवेदिकाः ॥ १८ ॥
दिक्षु शान्तासु वक्तारो मधुरं पृष्ठतोऽनुगाः ॥
वामा वा दक्षिणा वाऽपि शकुनाः कर्मसिद्धये ॥ १९ ॥
दक्षिणाद्वामगमनं प्रशस्तं श्वशृगालयोः ॥ २० ॥
भासकौशिकयोर्नैव नोभयं शशसर्पयोः ॥
दर्शनं वा रुतं वाऽपि न गोधाकृकलासयोः ॥ २१ ॥
610
हस्तं वाऽऽकृष्य वैद्यस्य न्यसेच्छिरसि चोरसि ॥
न स सिध्यति वैद्यो वा गृहे यस्य न पूज्यते ॥ २२ ॥
देवान्द्विजान्गोवृषभाञ्जीवतः सुहृदो नृपान् ॥
समिद्धमग्निं साधूंश्च निर्मलानि जलानि च ॥
पश्येत्कल्याणलाभाय व्याधेरपगमाय च ॥ २३ ॥
मांसं मत्स्यान्स्रजः श्वेता वासांसि विमलानि च ॥
लभते शुभलाभाय व्याधेरपगमाय च ॥ २४ ॥
नदीनदसमुद्रांश्च क्षुभितान्कलुषोदकान् ॥
तरेत्कल्याणलाभाय व्याधेरपगमाय च ॥ २५ ॥
महाप्रासादसफलवृक्षवारणपर्वतान् ॥
आरोहेद्द्रव्यलाभाय व्याधेरपगमाय च ॥ २६ ॥
शरीरशीलयोर्यस्य प्रकृतेर्विकृतिर्भवेत् ॥
तत्त्वरिष्टं समासेन व्यासतस्तु निबोध मे ॥ २७ ॥
611
यस्तूष्णमिव गृह्णाति शीतमुष्णं च शीतवत् ॥
संजातशीतपिटको यश्च दाहेन पीड्यते ॥ २८ ॥
स्नातानुलिप्तं यं वाऽपि भजन्ते नीलमक्षिकाः ॥
सुगन्धिर्वाऽति वाऽकस्मात्तं ब्रुवन्ति गतायुषम् ॥ २९ ॥
612
नेक्षते मुनिपार्श्वस्थां यश्च देवीमरुन्धतीम् ॥
ध्रुवमाकाशगङ्गां वा तं ब्रुवन्ति गतायुषम् ॥ ३० ॥
ह्रीश्रियौ नश्यतो यस्य तेज+ओजःस्मृतिप्रभाः ॥
यं वा त्यजन्ति पुरुषं स परासुरसंशयम् ॥ ३१ ॥
613
यस्याधरौष्ठः पतितः क्षिप्तश्चोर्ध्वं तथोत्तरः ॥
उभौ वा जाम्बवाभासौ दुर्लभं तस्य जीवितम् ॥ ३२ ॥
नाऽऽहरत्यन्नमास्यस्थं न धारयति यः शिरः ॥
न स्वाङ्गुलित्रयं याति दन्ताः शुष्यन्ति यस्य वा ॥ ३३ ॥
बलवान्दुर्बलो वाऽपि संमोहं योऽधिगच्छति ॥
उत्थाप्यमानो बहुशस्तं गतायुषमादिशेत् ॥ ३४ ॥
निवर्तते महाव्याधिः सहसा यस्य देहिनः ॥
न चाऽऽहारफलं यस्य दृश्यते स विनश्यति ॥ ३५ ॥
नासा भङ्गं गता यस्य सप्तरात्रं स जीवति ॥ ३६ ॥