122
सुरसादिगणं वाऽपि सर्वथैवोपयोजयेत् ॥ ८ ॥
त्रिफला त्रिवृता दन्ती वचा कम्पिल्लकं तथा ॥
सिद्धमेभिर्गवां मूत्रे सर्पिः कृमिविनाशनम् ॥ ९ ॥
त्रिफलायास्त्रयः प्रस्था विडङ्गप्रस्थ एव च ॥
दीपनं दशमूलं च लाभतस्तूपपादयेत् ॥ १० ॥
पादशेषजलद्रोणे शृते सर्पिर्विपाचयेत् ॥
प्रस्थोन्मितं सिन्धुयुतं तत्पेयं कृमिनाशनम् ॥ ११ ॥
विडङ्गघृतमित्येतल्लेह्यं शर्करया सह ॥
सर्वान्कृमीन्प्रणुदति मुक्तं वज्रमिवासुरान् ॥ १२ ॥
रसेन्द्रेण समायुक्तो रसो धत्तूरपत्रजः ॥
ताम्बूलपत्रजो वाऽथ लेपनं यौकनाशनम् ॥ १३ ॥
क्षीराणि मांसानि घृतानि चैव दधीनि शाकानि च पर्णवन्ति ॥
समासतोऽम्लान्मधुरान्हिमांश्च कृमीञ्जिघांसुः परिवर्जयेच्च ॥ १४ ॥

Adhikāra 8

साध्यं तु पाण्ड्वामयिनं समीक्ष्य स्निग्धं घृतेनोर्ध्वमधश्च शुद्धम् ॥
संपादयेत्क्षौद्रघृतप्रगाढैर्हरीतकीचूर्णयुतैः प्रयोगैः ॥ १ ॥