दातुः लेखकस्य च प्रशस्तिः


श्रौतोज्जृम्भितबोधनिष्ठुर ५८१ क नखैः मिथ्येभकुम्भस्थलम्,

ध्वस्तं येन तुकोद्भवोद्भवमृगो दृष्टिस्वनैस्त्रासितः ।

यश्चानु11604व्रतभूरिबन्धुरसटाटोपैरलं भ्राजितः,

राजत्येष कवीन्द्रसंस्तुतगुणः श्री शा न्ति कण्ठीरवः ॥ १ ॥

पात्रेष्वेव करोति दत्तिमतुलां सत्यं विवेकाद्यदि,

स्वान्ताकल्पितगोचरां बहुतरां छायेद्धकल्पद्रुमः ।

हित्वानेककुपात्रदत्तिमहितां स्वैरं स्वयं सर्वथा,

प्राप्नोत्येव तदोपमां जननुतां श्री शा न्ति भव्यात्मनः ॥ २ ॥

यो गोत्रोन्नतबन्धुकैरववने संपूर्णचन्द्रायते,

स्वस्वान्तम11605शुद्धिशीतलकराक्रान्ती कृतात्मा वरः ।

यस्य प्रोर्जितभूरिकीर्त्तिजलधौ डिण्डीरपिण्डायते ।

मध्यीभूतमिदं जगत्त्रयमसौ शा न्ति गुणी11606 भ्राजताम् ॥ ३ ॥

तेनाणुव्रतधारिणा गुणभृता भव्यात्मना शा न्ति ना,

भाष्यं सि द्धि वि नि श्च यस्य विशदं संलेखयित्वा परम् ।

निर्वाणोन्नतमारकूटशिखरं सोपानमारोहताम् ।

संदत्तं गणि ना ग दे व यमिने स्याद्वादविद्याविदे ॥ ४ ॥

मंगलमही श्री । संवत् १६६२ वर्षे लिखितं विष्णुदासेनं 11607

श्री+आर्यरक्षितगुरोः प्रसृते विशाले गच्छे लसन्मुनिकुले विधिपक्षनाम्नि ।

सूरीश्वरा गुणनिधानसुनामधेया आसन् विशुद्धयशो11608 जगति प्रसिद्धाः ॥ १ ॥

तत्पट्टरेकतरणिः तरणिर्भवाब्धौ श्री ध र्म मू र्तिरिति सूरिवरो विभाति ।

सौभाग्यभाग्यसुखसद्गुणरत्नरत्नगोत्रः पवित्रचरितो महितो विनेयैः ॥ २ ॥

५८१ ख


...श्रेयसे ज्ञानभाण्डागारलिखिते सिद्धिविनिश्चयटीका वाच्यमाना चानन्दतु ।

नामडागोत्रजो... ... ...र्गिराः ।

साधुः श्री ध न रा जा ह्वो ग्रन्थमेनमलीलिखत् ॥ १ ॥

  1. णु
  2. न्ते च वि
  3. न्तिर्गुणी
  4. शसो