tṛtīyo+adhyāyaḥ/

Su.5.3.1 athāto jaṅgamaviṣavijñānīyaṃ kalpaṃ vyākhyāsyāmaḥ//

Su.5.3.2 yathovāca bhagavān dhanvantariḥ//

Su.5.3.3 jaṅgamasya viṣasyoktānyadhiṣṭhānāni ṣoḍaśa/
samāsena mayā yāni vistarasteṣu vakṣyate//

Su.5.3.4 tatra dṛṣṭiniḥśvāsadaṃṣṭrānakhamūtrapurīṣaśukralālārtavamukhasandaṃśaviśardhitatuṇḍāsthipittaśūkaśavānīti//

Su.5.3.5 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ, bhaumāstu daṃṣṭrāviṣāḥ, mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭāstathā+anye daṃṣṭrānakhaviṣāḥ, cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ, mūṣikāḥ śukraviṣāḥ, lūtā lālāmūtrapurīṣamukhasandaṃśanakhaśukrārtavaviṣāḥ, vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścāla(ra)viṣāḥ, citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasandaṃśaviśardhitamūtrapurīṣaviṣāḥ, makṣikākaṇabhajalāyukā mukhasandaṃśaviṣāḥ, viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi, śakulīmatsyaraktarājivarakī(ṭī)matsyāśca pittaviṣāḥ, sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ, kīṭasarpadehā gatāsavaḥ śavaviṣāḥ; śeṣāstvanuktā mukhasandaṃśaviṣeṣveva gaṇayitavyāḥ//

Su.5.3.6 bhavanti cātra rājño+arideśe ripavastṛṇāmbumārgānnadhūmaśvasanān viṣeṇa/
saṃdūṣayantyebhiratipraduṣṭān vijñāya liṅgairabhiśodhayettān//
Su.5.3.7 duṣṭaṃ jalaṃ picchilamugragandhi phenānvitaṃ rājibhirāvṛtaṃ ca/
maṇḍūkamatsyaṃ mriyate vihaṅgā mattāśca sānūpacarā bhramanti//
Su.5.3.8 majjanti ye cātra narāśvanāgāste chardimohajvaradāhaśophān/
ṛcchanti(gacchanti) teṣāmapahṛtya doṣān duṣṭaṃ jalaṃ śodhayituṃ yateta//
Su.5.3.9 dhavāśvakarṇāsanapāribhadrān sapāṭalān siddhakamokṣakau ca/
dagdhvā sarājadrumasomavalkāṃstadbhasma śītaṃ vitaret saraḥsu//
Su.5.3.10 bhasmāñjaliṃ cāpi ghaṭe nidhāya viśodhayedīpsitamevamambhaḥ/
kṣitipradeśaṃ viṣadūṣitaṃ tu śilātalaṃ tīrthamatheriṇaṃ vā//
Su.5.3.11 spṛśanti gātreṇa tu yena yena govājināgoṣṭrakharā narā vā/
tacchūnatāṃ yāstyatha dahyate ca viśīryate romanakhaṃ tathaiva//
Su.5.3.12 tatrāpyanantāṃ saha sarvagandhaiḥ piṣṭvā surābhirviniyojya mārgam/
siñcet payobhiḥ sumṛdanvitaistaṃ viḍaṅgapāṭhākaṭabhījalairvā//
Su.5.3.13 tṛṇeṣu bhakteṣu ca dūṣiteṣu sīdanti mūrcchanti vamanti cānye/
viḍbhedamṛcchantyathavā mriyante teṣāṃ cikitsāṃ praṇayedyathoktām//
Su.5.3.14 viṣāpahairvā+apyagadairvilipya vādyāni citrāṇyapi vādayeta/
tāraḥ sutāraḥ sasurendragopaḥ sarvaiśca tulyaḥ kuruvindabhāgaḥ//
Su.5.3.15 pittena yuktaḥ kapilānvayena vādyapralepo vihitaḥ praśastaḥ/
vādyasya śabdena hi yānti nāśaṃ viṣāṇi ghorāṇyapi yāni santi//
Su.5.3.16 dhūme+anile vā viṣasaṃprayukte khagāḥ śramārtāḥ prapatanti bhūmau/
kāsapratiśyāyaśirorujaśca bhavanti tīvrā nayanāmayāśca//
Su.5.3.17 lākṣāharidrātiviṣābhayābdahareṇukailādalavakrakuṣṭham/
priyaṅgukāṃ cāpyanale nidhāya dhūmānilau cāpi viśodhayeta//
Su.5.3.18 prajāmimāmātmayonerbrahmaṇaḥ sṛjataḥ kila/
akarodasuro vighnaṃ kaiṭabho nāma darpitaḥ//
Su.5.3.19 tasya kruddhasya vai vaktrādbrahmaṇastejaso nidheḥ/
krodho vigrahavān bhūtvā nipapātātidāruṇaḥ//
Su.5.3.20 sa taṃ dadāha garjantamantakābhaṃ mahābalam/
tato+asuraṃ ghātayitvā tattejo+avardhatādbhutam//
Su.5.3.21 tato viṣādo devānāmabhavattaṃ nirīkṣya vai/
viṣādajananatvācca viṣamityabhidhīyate//
Su.5.3.22 tataḥ sṛṣṭvā prajāḥ śeṣaṃ tadā taṃ krodhamīśvaraḥ/
vinyastavān sa bhūtesu sthāvareṣu careṣu ca//
Su.5.3.23 yathā+avyaktarasaṃ toyamantarīkṣānmahīgatam/
teṣu teṣu pradeśeṣu rasaṃ taṃ taṃ niyacchati//
Su.5.3.24 evameva viṣaṃ yadyaddravyaṃ vyāpyāvatiṣṭhate/
svabhavādeva taṃ tasya rasaṃ samanuvartate//
Su.5.3.25 viṣe yasmādguṇāḥ sarve tīkṣṇāḥ prāyeṇa santi hi/
viṣaṃ sarvamato jñeyaṃ sarvadoṣaprakopaṇam//
Su.5.3.26 te tu vṛttiṃ prakupitā jahati svāṃ viṣārditāḥ/
nopayati viṣaṃ pākamataḥ prāṇān ruṇaddhi ca//
Su.5.3.27 śleṣmaṇā++āvṛtamārgatvāducchvāso+asya nirudhyate/
visaṃjñaḥ sati jīve+api tasmāttiṣṭhati mānavaḥ//
Su.5.3.28 śukravat sarvasarpāṇāṃ viṣaṃ sarvaśarīragam/
kruddhānāmeti cāṅgebhyaḥ śukraṃ nirmanthanādiva//
Su.5.3.29 teṣāṃ baḍiśavaddaṃṣṭrāstāsu sajjati cāgatam/
anudvṛttā viṣaṃ tasmānna muñcanti ca bhoginaḥ//
Su.5.3.30 yasmādatyarthamuṣṇaṃ ca tīkṣṇaṃ ca paṭhitaṃ viṣam/
ataḥ sarvaviṣeṣūktaḥ pariṣekastu śītalaḥ//
Su.5.3.31 mandaṃ kīṭeṣu nātyuṣṇaṃ bahuvātakaphaṃ viṣam/
ataḥ kīṭaviṣe cāpi svedo na pratiṣidhyate//
Su.5.3.32 kīṭairdaṣṭānugraviṣaiḥ sarpavat samupācaret/
svabhāvādeva tiṣṭhettu prahārādaṃśayorviṣam//
Su.5.3.33 vyāpya sāvayavaṃ dehaṃ digdhaviddhāhidaṣṭayoḥ/
laulyādviṣānvitaṃ māṃsaṃ yaḥ khādenmṛtamātrayoḥ//
Su.5.3.34 yathāviṣaṃ sa rogeṇa kliśyate mriyate+api vā/
ataścāpyanayormāṃsamabhakṣyaṃ mṛtamātrayoḥ//
Su.5.3.35 muhūrtāttadupādeyaṃ prahārādaṃśabarjitam/
savātaṃ gṛhadhūmābhaṃ purīṣaṃ yo+atisāryate//
Su.5.3.36 ādhmāto+atyarthamuṣṇāsro vivarṇaḥ sādapīḍitaḥ/
udvamatyatha phenaṃ ca viṣapītaṃ tamādiśet//
Su.5.3.37 na cāsya hṛdayaṃ vahnirviṣajuṣṭaṃ dahatyapi/
taddhi sthānaṃ cetanāyāḥ svabhavādvyāpya tiṣṭhiti//
Su.5.3.38 aśvatthadevāyatanaśmaśānavalmīkasandhyāsu catuṣpatheṣu/
yāmye sapitrye parivarjanīyā ṛkṣe narā marmasu ye ca daṣṭāḥ//
Su.5.3.39 darvīkarāṇāṃ viṣamāśughāti sarvāṇi coṣṇe dviguṇībhavanti/
ajīrṇapittātapapīḍiteṣu bālapramehiṣvatha garbhiṇīṣu//
Su.5.3.40 vṛddhāturakṣīṇabubhukṣiteṣu rūkṣeṣu bhīruṣvatha durdineṣu/
śastrakṣate yasya na raktameti rājyo latābhiśca na saṃbhavanti//
Su.5.3.41 śītābhiradbhiśca na romaharṣo viṣābhibhūtaṃ parivarjayettam/
jihvā sitā yasya ca keśaśāto nāsāvabhaṅgaśca sakaṇṭhabhaṅgaḥ//
Su.5.3.42 kṛṣṇaḥ saraktaḥ śvayathuśca daṃśe hanvoḥ sthiratvaṃ ca sa varjanīyaḥ/
vartirghanā yasya nireti vaktrādraktaṃ sravedūrdhvamadhaśca yasya//
Su.5.3.43 daṃṣṭrānipātāḥ sakalāśca yasya taṃ cāpi vaidyaḥ parivarjayettu/
unmattamatyarthamupadrutaṃ vā hīnasvaraṃ vā+apyathavā vivarṇam//
Su.5.3.44 sāriṣṭamatyarthamaveginaṃ ca jahyānnaraṃ tatra na karma kuryāt//
iti suśrutasaṃhitāyāṃ kalpasthāne jaṅgamaviṣavijñānīyo nāma tṛtīyo+adhyāyaḥ //3//