tripañcāśattamo+adhyāyaḥ/

Su.6.53.1 athātaḥ svarabhedapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ//

Su.6.53.2 yathovāca bhagavān dhanvantariḥ//

Su.6.53.3 atyuccabhāṣaṇaviṣādhyayanātigītaśītādibhiḥ prakupitāḥ pavanādayastu/
srotaḥsu te svaravaheṣu gatāḥ pratiṣṭhāṃ hanyuḥ svaraṃ bhavati cāpi hi ṣaḍvidhaḥ saḥ//
Su.6.53.4 vātena kṛṣṇanayanānanamūtravarcā bhinnaṃ śanairvadati gadgadavat svaraṃ ca/
pittena pītavadanākṣipurīṣamūtro brūyādgalena paridāhasamanvitena//
Su.6.53.5 kṛcchrāt kaphena satataṃ kapharuddhakaṇṭho mandaṃ śanairvadati cāpi divā viśeṣaḥ/
sarvātmake bhavati sarvavikārasaṃpadavyaktatā ca vacasastamasādhyamāhuḥ//
Su.6.53.6 dhūpyeta vāk kṣayakṛte kṣayamāpnuyācca vāgeṣa cāpi(vāpi) hatavāk parivarjanīyaḥ/
antargalaṃ svaramalakṣyapadaṃ cireṇa medaścayādvadati digdhagalauṣṭhatāluḥ//
Su.6.53.7 kṣīṇasya vṛddhasya kṛśasya cāpi cirotthito yaśca sahopajātaḥ/
medasvinaḥ sarvasamudbhavaśca svarāmayo yo na sa siddhimeti//
Su.6.53.8 snigdhān svarāturanarānapakṛṣṭadoṣān nyāyena tān vamanarecanabastibhiśca/
nasyāvapīḍamukhadhāvanadhūmalehaiḥ saṃpādayecca vividhaiḥ kavalagrahaiśca//
Su.6.53.9 yaḥ śvāsakāsavidhirādita eva coktastaṃ cāpyaśeṣamavatārayituṃ yateta/
vaiśeṣikaṃ ca vidhimūrdhvamato vadāmi taṃ vai svarāturahitaṃ nikhilaṃ nibodha//
Su.6.53.10 svaropaghāte+anilaje bhuktopari ghṛtaṃ pibet/
kāsamardakavātārkamārkavasvarase śṛtam//
Su.6.53.11 pītaṃ ghṛtaṃ hantyanilaṃ siddhamārtagale rase/
yavakṣārājamodābhyāṃ citrakāmalakeṣu vā//
Su.6.53.12 devadārvagnikābhyāṃ vā siddhāmājaṃ samākṣikam/
sukhodakānupāno vā sasarpiṣko guḍaudanaḥ//
Su.6.53.13 kṣīrānupānaṃ pitte tu pibet sarpiratandritaḥ/
aśnīyācca sasarpiṣkaṃ yaṣṭīmadhukapāyasam//
Su.6.53.14 lihyānmadhurakāṇāṃ vā cūrṇaṃ madhughṛtāplutam/
śatāvarīcūrṇayogaṃ balācūrṇamathāpi vā//
Su.6.53.15 pibet kaṭūni mūtreṇa kaphaje svarasaṃkṣaye/
lihyādvā madhutailābhyāṃ bhuktvā khādet kaṭūni vā//
Su.6.53.16 svaropaghāte medoje kaphavadvidhiriṣyate/
sarvaje kṣayaje cāpi pratyākhyāyācaret kriyām//
Su.6.53.17 śarkarāmadhumiśrāṇi śṛtāni madhuraiḥ saha/
pibet payāṃsi yasyoccairvadato+abhihataḥ svaraḥ//
iti suśrutasaṃhitāyāmuttaratantrāntargate kāyacikitsātantre chardipratiṣedho nāma (pañcadaśo+adhyāyaḥ, āditaḥ) tripañcāśattamo+adhyāyaḥ //53//