viṃśatitamo+adhyāyaḥ/

Su.6.20.1 athātaḥ karṇagatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ//

Su.6.20.2 yathovāca bhagavān dhanvantariḥ//

Su.6.20.3 karṇaśūlaṃ praṇādaśca bādhiryaṃ kṣveḍa eva ca/
karṇasrāvaḥ karṇakaṇḍūḥ karṇavarcastathaiva ca//
Su.6.20.4 kṛmikarṇapratināhau vidradhirdvividhastathā/
karṇapākaḥ pūtikarṇastathaivārśaścaturvidham//
Su.6.20.5 karṇārbudaṃ saptavidhaṃ śophaścāpi caturvidhaḥ/
ete karṇagatā rogā aṣṭāviṃśatirīritāḥ//
Su.6.20.6 samīraṇaḥ śrotragato+anyathācaraḥ samantataḥ śūlamatīva karṇayoḥ/
karoti doṣaiśca yathāsvamāvṛtaḥ sa karṇaśūlaḥ kathito durācaraḥ//
Su.6.20.7 yadā tu nāḍīṣu vimārgamāgataḥ sa eva śabdābhivahāsu tiṣṭhati/
śrṇoti śabdān vividhāṃstadā naraḥ praṇādamenaṃ kathayanti cāmayam//
Su.6.20.8 sa eva śabdānuvahā yadā sirāḥ kaphānuyāto vyanusṛtya tiṣṭhati/
tadā narasyāpratikārasevino bhavettu bādhiryamasaṃśayaṃ khalu//
Su.6.20.9 śramāt kṣayādrūkṣakaṣāyabhojanāt samīraṇaḥ śabdapathe pratiṣṭhitaḥ/
viriktaśīrṣasya ca śītasevinaḥ karoti hi kṣveḍamatīva karṇayoḥ//
Su.6.20.10 śirobhighātādathavā nimajjato jale prapākādayavā+api vidradheḥ/
sravettu pūyaṃ śravaṇo+anilāvṛtaḥ sa karṇasaṃsrāva iti prakīrtitaḥ//
Su.6.20.11 kaphena kaṇḍūḥ pracitena karṇayorbhṛśaṃ bhavet srotasi karṇasaṃjñite/
viśoṣite śleṣmaṇi pittatejasā nṛṇāṃ bhavet srotasi karṇagūthakaḥ//
Su.6.20.12 sa karṇaviṭko dravatāṃ yadā gato vilāyito ghrāṇamukhaṃ prapadyate/
tadā sa karṇapratināhasaṃjñito bhavedvikāraḥ śiraso+abhitāpanaḥ//
Su.6.20.13 yadā tu mūrcchantyathavā+api jantavaḥ sṛjantyapatyānyathavā+api makṣikāḥ/
tadañjanatvācchravaṇo nirucyate bhiṣagbhirādyaiḥ kṛmikarṇako gadaḥ//
Su.6.20.14 kṣatābhighātaprabhavastu vidradhirbhavettathā doṣakṛto+aparaḥ punaḥ/
saraktapītāruṇamasramāsravet pratodadhūmāyanadāhacopavān//
Su.6.20.15 bhavet prapākaḥ khalu pittakopato vikothavikledakaraśca karṇayoḥ/
sthite kaphe srotasi pittatejasaḥ vilāyyamāne bhṛśasaṃpratāpavān//
Su.6.20.16 avedano vā+apyathavā savedano ghanaṃ sravet pūti ca pūtikarṇakaḥ/
pradiṣṭaliṅgānyaraśāṃsi tattvatastathaiva śophārbudaliṅgamīritam/
mayā purastāt prasamīkṣya yojayedihaiva tāvat prayato bhiṣagvaraḥ//
iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantre karṇagatarogavijñānīyo nāma viṃśatitamo+adhyāyaḥ //20//