saptaviṃśatitamo+adhyāyaḥ/

Su.6.27.1 athāto navagrahākṛtivijñānīyamadhyāyaṃ vyākhyāsyāmaḥ//

Su.6.27.2 yathovāca bhagavān dhanvantariḥ//

Su.6.27.3 bālagrahāṇāṃ vijñānaṃ sādhanaṃ cāpyanantaram/
utpattiṃ kāraṇaṃ caiva suśrutaikamanāḥ śṛṇu//
Su.6.27.4 skandagrahastu prathamaḥ skandāpasmāra eva ca/
śakunī revatī caiva pūtanā cāndhapūtanā//
Su.6.27.5 pūtanā śītanāmā ca tathaiva mukhamaṇḍikā/
navamo naigameṣaśca yaḥ pitṛgrahasaṃjñitaḥ//
Su.6.27.6 dhātrīmātroḥ prākpradiṣṭāpacārācchaucabhraṣṭānmaṅgalācārahīnān/
trastān hṛṣṭāṃtarjitān tāḍitān vā pūjāhetorhiṃsyurete kumārān//
Su.6.27.7 aiśvaryasthāste na śakyā viśanto dehaṃ draṣṭuṃ mānuṣairviśvarūpāḥ/
āptaṃ vākyaṃ tatsamīkṣyābhidhāsye liṅgānyeṣāṃ yāni dehe bhavanti//
Su.6.27.8 śūnākṣaḥ kṣatajasagandhikaḥ stanadviḍ vakrāsyo hatacalitaikapakṣmanetraḥ/
udvigraḥ sululitacakṣuralparodī skandārto bhavati ca gāḍhamuṣṭivarcāḥ//
Su.6.27.9 niḥsaṃjño bhavati punarbhavetsasaṃjñaḥ saṃrabdhaḥ karacaraṇaiśca nṛtyatīva/
viṇmūtre sṛjati vinadya jṛmbhamāṇaḥ phenaṃ ca prasṛjati tatsakhābhipannaḥ//
Su.6.27.10 srastāṅgo bhayacakito vihaṅgagandhiḥ saṃsrāvivraṇaparipīḍitaḥ samantāt/
sphoṭaiśca pracitatanuḥ sadāhapākairvijñeyo bhavati śiśuḥ kṣataḥ śakunyā//
Su.6.27.11 raktāsyo haritamalo+atipāṇḍudehaḥ śyāvo vā jvaramukhapākavedanātaḥ/
revatyā viyathitatanuśca karṇanāsaṃ mṛdgāti dhruvamabhipīḍitaḥ kumāraḥ//
Su.6.27.12 srastāṅgaḥ svapiti sukhaṃ divā na rātrau viḍ bhinnaṃ sṛjati ca kākatulyagandhiḥ/
chardyā++ārto hṛṣitatanūruhaḥ kumārastṛṣṇālurbhavati ca pūtanāgṛhītaḥ//
Su.6.27.13 yo dveṣṭi stanamatisārakāsahikkācchardībhirjvarasahitābhirardyamānaḥ/
durvarṇaḥ satatamadhaḥśayo+amlagandhistaṃ brūyurbhiṣaja ihāndhapūtanārtam//
Su.6.27.14 udvigro bhṛśamativepate prarudyāt saṃlīnaḥ ssvapiti ca yasya cāntrakūjaḥ/
visrāṅgo bhṛśamatisāryate ca yastaṃ jānīyādbhiṣagiha śītapūtanārtam//
Su.6.27.15 mlānāṅgaḥ surucirapāṇipādavaktro bahvāśī kaluṣasirāvṛtodaro yaḥ/
sodvego bhavati ca mūtratulyagandhiḥ sa jñeyaḥ śiśuriha vaktramaṇḍikārtaḥ//
Su.6.27.16 yaḥ phenaṃ vamati vinamyate ca madhye sodvegaṃ vilapati cordhvamīkṣamāṇaḥ/
jvaryeta pratatamatho vasāsagandhirniḥsaṃjño bhavati hi naigameṣajuṣṭaḥ//
Su.6.27.17 prastabdho yaḥ stanadveṣī muhyate cāviśanmuhuḥ/
taṃ bālamacirāddhanti grahaḥ saṃpūrṇalakṣaṇaḥ//
Su.6.27.18 viparītamataḥ sādhyaṃ cikitsedacirārditam/
gṛhe purāṇahaviṣā+abhyajya bālaṃ śucau śuciḥ//
Su.6.27.19 sarṣapān prakiretteṣāṃ tailairdīpaṃ ca kārayet/
sadā sannihitaṃ cāpi juhuyāddhavyavāhanam//
Su.6.27.20 sarvagandhauṣadhībījairgandhamālyairalaṅkṛtam/
agnye kṛttikābhyaśca svāhā svāheti saṃtatam//
Su.6.27.21 namaḥ skandāya devāya grahādhipataye namaḥ/
śirasā tvā+abhivande+ahaṃ pratigṛhṇīṣva me balim/
nīrujo nirvikāraśca śiśurme jāyatāṃ drutam//
iti suśrutasaṃhitāyāmuttaratantrāntargate kumāratantre navagrahākṛtivijñānīyo nāma (prathamo+adhyāyaḥ, āditaḥ) saptaviṃśo+adhyāyaḥ //27//