navamo+adhyāyaḥ /

Su.1.9.1 athāto yogyāsūtrīyamadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.9.2 yathovāca bhagavān dhanvantariḥ //

Su.1.9.3 adhigatasarvaśāstrārthamapi śiṣyaṃ yogyāṃ kārayet / snehādiṣu chedyādīṣu ca karmapathamupadiśet / subahuśruto+apyakṛtayogyaḥ karmasvayogyo bhavati //

Su.1.9.4 tatra puṣpaphalālābūkālindakatrapusai(ā.so)rvārukarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtibastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanālīśuṣkālābūmukheṣveṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayormṛducarmāntayośca sīvyasya pustamayapuruśāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasandhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣvagnikṣārayogyāṃ udakapūṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānabastivraṇabastipīḍanayogyāmiti //

Su.1.9.5 bhavataścātra /

Su.1.9.5ab evamādiṣu medhāvī yogyārheṣu yathāvidhi /

Su.1.9.5cd dravyeṣu yogyāṃ kurvāṇo na pramuhyati karmasu //

Su.1.9.6ab tasmāt kauśalamanvicchan śastrakṣārāgnikarmasu /

Su.1.9.6cd yasya yatreha sādharmyaṃ tatra yogyāṃ samācaret //

iti suśrutasaṃhitāyāṃ sūtrasthāne yogyāsūtrīyo nāma navamo+adhyāyaḥ //