trayoviṃśatitamo+adhyāyaḥ /

Su.1.23.1 athātaḥ kṛtyākṛtyavidhimadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.23.2 yathovāca bhagavān dhanantariḥ //

Su.1.23.3 tatra vayaḥsthānāṃ dṛḍhānāṃ prāṇavatāṃ sattvavatāṃ ca sucikitsyā vraṇāḥekasmin vā puruṣe yatraitadguṇacatuṣṭayaṃ tasya sukhasādhanīyatamāḥ / tatra vayaḥsthānāṃ pratyagradhātutvādāśu vraṇā rohanti dṛḍhānāṃ sthirabahumāṃsatvācchastramavacāryamāṇaṃ sirāsnāyvādiviśeṣānna prāpnoti prāṇavatāṃ vedanābhighātāhārayantraṇādibhirna glānirutpadyate sattvavatāṃ dāruṇairapi kriyāviśeṣairna vyathā bhavati tasmādeteṣāṃ sukhasādhanīyatamāḥ //

Su.1.23.4 ta eva viparītaguṇā vṛddhakṛśālpaprāṇabhīruṣu draṣṭavyāḥ //

Su.1.23.5 sphikpāyuprajananalalāṭagaṇḍauṣṭhapṛṣṭhakarṇaphalakoṣodarajatrumukhābhyantarasaṃsthāḥ sukharopaṇīyā vraṇāḥ //

Su.1.23.6 akṣidantanāsāpāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣivakṣaḥkakṣāstanasandhibhāgagatāḥ saphenapūyaraktānilavāhino+antaḥśalyāśca duścikitsyāḥ adhobhāgāścordhvabhāganirvāhiṇo romāntopanakhamarmajaṅghāsthisaṃśritāśca bhagandaramapi cāntarmukhaṃ sevanīkuṭakāsthisaṃśritam //

Su.1.23.7ab kuṣṭhināṃ viṣajuṣṭānāṃ śoṣiṇaṃ madhumehinām /

Su.1.23.7cd vraṇāḥ kṛcchreṇa sidhyanti yeṣāṃ cāpi vraṇe vraṇāḥ //

Su.1.23.8 avapāṭikāniruddhaprakaśasanniruddhagudajaṭharagranthikṣatakrimayaḥ pratiśyāyajāḥ koṣṭhajāśca tvagdoṣiṇāṃ pramehiṇāṃ vā ye parikṣateṣu dṛśyante śarkarā sikatāmeho vātakuṇḍalikā+aṣṭhīlā dantaśarkaropakuśaḥ kaṇṭhaśālūkaṃ niṣkoṣaṇadūṣitāśca dantaveṣṭā visarpāsthikṣatoraḥkṣatavraṇagranthiprabhṛtayaśca yāpyāḥ //

Su.1.23.9ab sādhyā yāpyatvamāyānti yāpyāścāsādhyatāṃ tathā /

Su.1.23.9cd ghnanti prāṇānasādhyāstu narāṇāmakriyāvatām //

Su.1.23.10ab yāpanīyaṃ vijānīyāt kriyā dhārayate tu yam /

Su.1.23.10cd kriyāyāṃ tu nivṛttāyāṃ sadya eva vinaśyati //

Su.1.23.11ab prāptā kriyā dhārayati yāpyavayādhitamāturam /

Su.1.23.11cd prapatiṣyadivāgāraṃ viṣkambhaḥ sādhuyoajitaḥ //

Su.1.23.12 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino+antaḥpūyavedanāvanto+aśvāpānavadudvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavadunnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇastanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaśca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaśca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ (ā.kṣīṇamāṃsānāṃ ca) sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaśca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo+arocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //

Su.1.23.13 bhavanti cātra /

Su.1.23.13ab vasāṃ medo+atha majjānaṃ mastuluṅgaṃ ca yaḥ sravet /

Su.1.23.13cd āgantustu vraṇaḥ sidhyenna sidhyeddoṣasaṃbhavaḥ //

Su.1.23.14ab amarmopahite deśe sirāsandhyasthivarjite /

Su.1.23.14cd vikāro yo+anuparyeti tadasādhyasya lakṣaṇam //

Su.1.23.15ab krameṇopacayaṃ prāpya dhatūnanugataḥ śanaiḥ /

Su.1.23.15cd na śakya unmūlayituṃ vṛddho vṛkṣa ivāmayaḥ //

Su.1.23.16ab sa sthiratvānmahattvācca dhātvanukramaṇena ca /

Su.1.23.16cd nihantyauṣadhavīryāṇi mantrān duṣṭagraho yathā //

Su.1.23.17ab ato yo viparītaḥ syāt sukhasādhyaḥ sa ucyate /

Su.1.23.17cd abaddhamūlaḥ kṣupako yadvadutpāṭane sukhaḥ //

Su.1.23.18ab tribhirdoṣairanākrāntaḥ śyāvauṣṭhaḥ piḍakī samaḥ /

Su.1.23.18cd avedano nirāsrāvo vraṇaḥ śuddha ihocyate //

Su.1.23.19ab kapotavarṇapratimā yasyāntāḥ kledavarjitāḥ /

Su.1.23.19cd sthirāścipiṭikāvanto rohatīti tamādiśet //

Su.1.23.20ab rūḍhavartmānamagranthimaśūnamarujaṃ vraṇam /

Su.1.23.20cd tvaksavarṇaṃ samatalaṃ samyagrūḍhaṃ vinirdiśet //

Su.1.23.21ab doṣaprakopādvyāyāmādabhighātādajīrṇataḥ /

Su.1.23.21cd harṣāt krodhādbhayādvā+api vraṇo rūḍho+api dīryate //

iti suśrutasaṃhitāyāṃ sūtrasthāne kṛtyākṛtyavidhirnāma trayoviṃśo+adhyāyaḥ //